संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
सप्तमोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - सप्तमोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
अत्यद्भुतं प्रवक्ष्यामि सर्वलोकेषु दुर्लभम् । वेदशास्त्रमहासारं दुर्लभं दुर्लभं सदा ॥१॥
अखण्डैकरसो मन्त्रमखण्डैकरसं फलम् । अखण्डैकरसो जीव अखण्डैकरसा क्रिया ॥२॥
अखण्डैकरसा भूमिरखण्दैकरसं जलम् । अखण्डैकरसो गन्ध अखण्डैकरसं वियत् ॥३॥
अखण्डैकरसं शास्त्रं अखण्दैकरसं श्रुतिः । अखण्डैकरसं ब्रह्म अखण्दैकरसं व्रतम् ॥४॥
अखण्डैकरसो विष्णुरखण्डैकरसः शिवः । अखण्डैकरसो ब्रह्मा अखण्डैकरसाः सुराः ॥५॥
अखण्डैकरसं सर्वमखण्डैकरसः स्वयम् । अखण्डैकरस(श्चा)त्मा  अखण्डैकरसो गुरुः ॥६॥
अखण्डैकरसं वाच्यमखण्डैकरसं महः । अखण्डैकरसं देह अखण्डैकरसं मनः ॥७॥
अखण्डैकरसं चित्तं अखण्डैकसं सुखम् । अखण्डैकरसा  विद्या अखण्डैकरसो‍ऽव्ययः ॥८॥
अखण्डैकरसं नित्यमखण्डैकरसः परः । अखण्डैकरसात किञ्चिदखण्दैकरसादहम् ॥९॥
अखण्डैकरसं वास्ति अखण्डैकरसं नहि । अखण्डैकरसादन्यत् अखण्डैकरसात् परः ॥१०॥
अखण्डैकरसात  स्थूलं अखण्डैकरसं जनः । अखण्डैकरसं सूक्षमखण्डैकरसं द्वयम् ॥११॥
अखण्डैकरसं नास्ति अखण्डैकरसं बलम् । अखण्डैकरसाद्विष्णुरखण्डैकरसादणुः ॥१२॥
अखण्डैकरसं नास्ति अखण्डैकरसाद्भवान् । अखण्डैकरसो ह्येव अखण्डैकरसादि(त)म् ? ॥१३॥
अखण्डितरसाद् ज्ञानं अखण्डितरसाद् स्थितम् । अखण्डैकरसा लीना ( ला ) अखण्डैकरसं पिता ॥१४॥
अखण्डैकरसा भक्ता अखण्डैकरसः पतिः । अखण्डैकरसा माता अखण्डैकरसो विराट् ॥१५॥
अखण्डैकरसं गात्र अखण्डैकरसं शिरः । अखण्डैकरसं घ्राणं अखण्डैकरसं बहिः ॥१६॥
अखण्डैकरसं पूर्णमखण्दैकरसामृतम् । अखण्डैकरसं श्रोत्रमखण्डैकरसं गृहम् ॥१७॥   
अखण्डैकरसं गोप्यमखण्दैकरसः शिवः । अखण्डैकरसं नाम अखण्डैकरसो रविः ॥१८॥
अखण्डैकरसं सोमः अखण्डैकरसो गुरुः ।  अखण्डैकरसः साक्षी अखण्डैकरसः सुहृतः ॥१९॥
अखण्डैकरसो बन्धुरखण्डैकरसोऽस्म्यहम् ।  अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥२०॥
अखण्डैकरसैश्वर्यं अखण्डैकरसं प्रभुः । अखण्डैकरसो मन्त्र अखण्डैकरसो जपः ॥२१॥
अखण्डैकरसं ध्यानमखण्डैकरसं पदम् । अखण्डैकरसं ग्राह्यमखण्डैकरसं महान् ॥२२॥
अखण्डैकरसं ज्योतिरखण्डैकरसं पदम् । अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥२३॥
अखण्डैकरसो होमः अखण्डैकरसो जयः । अखण्डैकरसः स्वर्गः अखण्डैकरसः स्वयम् ॥२४॥
अखण्डैकरसाकारादन्यन्नास्ति न हि क्कचित् । श्रृणु भूयो महाश्चयं नित्यानुभवसंपदम् ॥२५॥
दुर्लभं दुर्लभं लोके सर्वलोकेषु दुर्लभम् । अहमस्मि परं चास्मि प्रभास्मि प्रभवोऽस्म्यहम् ॥२६॥
सर्वरूपगुरुश्चास्मि सर्वरूपोऽस्मि सोऽस्म्यहम् । अहमेवास्मि शुद्धोऽस्मि ऋद्धोऽस्मि परमोऽस्म्यहम् ॥२७॥
अहमस्मि सदा ज्ञोऽस्मि सत्योऽस्मि विमलोऽस्म्यहम् ।
विज्ञानोऽस्मिं विशेषोऽस्मि साम्योऽस्मि सकलोऽस्म्यहम् ॥२८॥
शुद्धोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् ।
मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् ॥२९॥
द्वैताद्वैंतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् ।
भावाभावविहीनोऽस्मि भाषाहीनोऽस्मि सोऽ‍स्म्यहम् ॥३०॥
शून्याशून्यप्रभावोऽस्मि शोभनोऽस्मि मनोऽस्म्यहम् ।
त्ल्यातुल्यविहीनोऽस्मि तुच्छभावोऽस्मि नास्म्यहम् ॥३१॥
सदा सर्वविहीनोऽस्मि सात्विकोऽस्मि सदास्म्यहम् ।
एकसंख्याविहीनोऽस्मि द्विसंख्या नास्ति नास्म्यहम् ॥३२॥
सदसद्भेदहीनोस्मि संकल्परहितोऽस्म्यहम् । नानात्मभेदहीनोस्मि यत् किञ्चिन्नास्ति सो‍स्म्यहम् ॥३३॥
नाहमस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् ।
आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् ॥३४॥
वन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मादि सोऽस्म्यहम् ।
चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परोऽस्म्यहम् ॥३५॥
सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोस्म्यहम् ।
आकारादिस्वरूपोऽस्मि उकारोऽस्मि मुदोऽस्म्यहम् ॥३६॥
ध्यानाध्यानविहीनोऽ‍स्मि ध्येयहीनोऽस्मि सो‌ऽस्म्यहम् ।
पूर्णात् पूर्णोऽस्मि पूर्णो‍ऽस्मि सर्वपूर्णोऽस्मि सोऽस्म्यहम् ॥३७॥
सर्वातीतस्वरूपोऽस्मि परं ब्रह्मास्मि सोऽ‍स्म्यहम् ।
लक्ष्यलक्षणहीनोऽस्मि लयहीनोऽस्मि सो‍ऽस्म्यहम् ॥३८॥
मातृमानविहीनोऽस्मि मेयहीनोऽस्मि सोऽस्म्यहम् ।
अगत् सर्वं च द्रष्टास्मि नेत्रादिरहितोऽस्म्यहम् ॥३९॥
प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम् ।
सर्वेन्द्रियविहीनोऽस्मि सर्वकर्महितोऽस्म्यहम् ॥४०॥
सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽ‍स्म्यहम् । मुदा मुदितशून्योऽस्मि सर्वमौनफलोऽस्म्यहम् ॥४१॥
नित्यचिन्मात्ररूपोऽस्मि सदसच्चिन्मयोऽस्म्यहम् ।
यत्किञ्चिदपि हीनोऽस्मि स्वल्पमप्यति नाहितम् ॥४२॥
हृदयग्रन्थिहीनोऽस्मि हृदयाव्द्यापकोऽ‍स्म्यहम् । षड्विकारविहीनोऽस्मि षट्कोशरहितोऽ‍स्म्यहम् ॥४३॥
अरिषड्वर्गमुक्तोऽस्मि अन्तरादन्तरो‍ऽस्म्यहम् । देशकालविहीनोऽस्मि दिगम्बरमुखोऽस्म्यहम् ॥४४॥
नास्ति हास्ति विमुक्तोऽस्मि नकाररहितोऽ‍स्म्यहम् ।
सर्वचिन्मात्ररूपोऽस्मि सच्चिदानन्दमस्म्यहम् ॥४५॥
अखण्डाकाररूपोऽस्मि अखण्डाकारमस्म्यहम् । प्रपञ्चचित्तरूपोऽस्मि प्रपञ्चरहितोऽस्म्यहम् ॥४६॥
सर्वप्रकारपोऽस्मि सद्भावावर्जितोऽस्म्यहम् । कालत्रयविहीनो‍ऽस्मि कामादिरहितो‍स्म्यहम् ॥४७॥
कायकायिविमुक्तोऽस्मि निर्गुणप्रभबऽ‍स्म्यहम् ।
मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा ॥४८॥
सत्यासत्यविहीनोऽस्मि सदा सन्मात्रमस्म्यहम् । गन्तव्यदेशहीनोऽस्मि गमनारहितो‍ऽस्म्यहम् ॥४९॥
सर्वदा स्मररूपोऽस्मि शान्तोऽस्मि सुहितो‍ऽस्म्यहम् ।
एवं स्वानुभवं प्रोक्तं एतत् प्रकरणं महत् ॥५०॥
यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ।
पिण्डाण्डसंभवजगद्गतखण्डनोद्यद्वेतण्डशुण्डनिभपीवरबाहुदण्ड ।
ब्रह्मोरुमुण्डकलिताण्डजवाहबाण कोदण्डभूधरधरं भजतामखण्डम् ॥५१॥
विश्वात्मन्यद्वितीये भगवति गिरिजानायके काशरूपे
नीरूपे विश्वरूपे गतदुरितधियः प्राप्नुवन्त्यात्मभावम् ।
अन्ये भेदधियः श्रुतिप्रकथितैर्वर्णाश्रमोत्थश्रमैः
तान्ताः शान्तिविवर्जिता विषयिणो दुःखं भजन्त्यन्वहम् ॥५२॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे स्वात्मनिरूपणं नाम सप्तमोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP