संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
चत्वारिंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - चत्वारिंशोऽध्यायः

श्रीशिवरहस्यम्


देवी -
श्रुतं सुदर्शनाख्यानं त्वत्तो विस्मापनं मम । प्रदोषे पापिना तेन दृष्टश्चान्यार्चितः शिवः ॥१॥
शेषेण नामसाहस्त्रैस्त्वं स्तुतः कथमीश्वर । त्वन्नाम्नां श्रवणेच्छा मे भूयसी भवति प्रभो ॥२॥
सूतः -
तस्मिन् कैलासशिखरे सुखासीनं महेश्वरम् । प्रणम्य प्रार्थयामास सा देवी जगदंबिका ॥३॥
तदा देव्या महादेवः प्रार्थितः सर्वकामदः । भवो भवानीमाहेत्थं सर्वपापप्रणाशकम् ॥४॥
फणीशो मुखसाहस्रैर्यानि नामानि चोक्तवान् । तानि वः संप्रवक्ष्यामि यथा मम गुरोः श्रुतम् ॥५॥
ईश्वरः -
ऋषिः छन्दो दैवतं च तान्यहं क्रमशोंऽबिके । सहस्रनाम्नां पुण्यं मे फणीन्द्रः कृतवानुमे ॥६॥
ऋषिस्तस्य हि शेषोऽयं छन्दोऽ‍नुष्टुप् प्रकीर्तितम् । देवतास्याहमीशानि सर्वत्र विनियोजनम् ॥७॥
ध्यानं ते कथयाम्यद्य श्रृणु त्वमगकन्यके ।
कैलासे सुहिरण्यविष्टरवरे देव्या समालिङ्गितं नन्द्याद्यैर्गनपैः सदा परिवृतं वन्दे शिवं सुन्दरम् ।
भक्ताघौघनिकृन्तनैकपरशुं बिभ्राणमिन्दुप्रभं स्कन्दाद्यैर्गजवक्त्र(?) सेवितपदं ध्यायामि सांबं सदा ॥८॥
एवं मामम्बिके ध्यात्वा नामानि प्रजपेत्ततः । हृत्पद्मसद्मसंस्थं मां सर्वाभीष्टार्थसिद्धये ॥९॥
पुण्यकालेषु सर्वेषु सोमवारे विशेषतः । बिल्वपत्रैः पङ्कजैश्च पुण्यनामानि शङ्करि ॥१०॥
पूजयेन्नामसाहस्रैः सर्वार्थप्राप्तये शिवे । यो यं कामयते कामं तं तमाप्नोति शङ्करि ॥११॥
धनार्थी लभते वित्तं कन्यार्थी कन्यकां तथा । राज्यार्थी राज्यमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥१२॥
श्रृणु देवि परं पुण्यं मातृकानामनुत्तमम् । सहस्रं प्रजपेन्नित्यं धर्मकामार्थमोक्षभाक् ॥१३॥
ईश्वरः -
ओंकारनिलयात्मस्थः ओंकारार्थैकवाचकः । ओंकारेशाकृतिरोमितिशब्दकृतस्तुतिः ॥१४॥
ओंकारकुण्डनिलयलिङ्गपूजनपापहृत् । नमिताशेषदेवादिर्नदीपुलितसंस्थितः ॥१५॥
नन्दिवाद्यप्रियो नित्यो नामपारायणप्रियः । महेन्द्रनिलयो मानी मानसान्तरपापभित् ॥१६॥
मयस्करो महायोगी मायाचक्रप्रवर्तकः । शिवः शिवतरः शीतः शीतांशुकृतभूषणः ॥१७॥
धनुःशरकरो ध्याता धर्माधर्मपरायणः । आत्मा आतार्य आलाद्य अनङ्गशरखण्डनः ॥१८॥
ईशान ईड्य ईध्र्यश्च इभमस्तकसंस्तुतः । उमासंश्लिष्टवामाङ्ग उशीनरनृपार्चितः ॥१९॥
उदुम्बरफलप्रीत उमादिसुरपूजितः । ऋजीषीकृतभूचक्रो रिपुप्रमथनोर्जितः ॥२०॥
लिङ्गार्चकजनप्रीतो लिङ्गी लिङ्गसमप्रियः । लिपिप्रियो बिन्दुहीनो लीलाक्रुतजगत्त्रयः ॥२१॥
ऐन्द्रीदिक्पतिसंयुक्त ऐश्वर्यादिफलप्रदः । औत्तानपादपूज्याङ्घ्रिरौमादिसुरपूजितः ॥२२॥
कल्याणाचलकोदण्डः कामितार्थफलप्रदः । कस्तूरीतिलकप्रीतः कर्पूराभकलेवरः ॥२३॥
करन्धमसुतप्रीतः कल्पादिपरिवर्जितः । कल्पितानेकभूतादिः कलिकल्मषनाशनः ॥२४॥
कमलाभलसन्नेत्रः कमलापतिपूजितः । खगोल्कादित्यवरदः खञ्जरीटवरप्रदः ॥२५॥
खर्जूरवनमध्यस्थः खण्डिताखण्डलीकरः । खगः खङ्गहरः खण्डः खगगः खाकृतिः खसः ॥२६॥
खण्डपर्शुः खण्डघनः खण्डितारातिमण्डलः । गन्धर्वगणसुप्रीतो गन्धधृक् गर्वनाशकः ॥२७॥
गङ्गाधरो गोगणेशो गणेशवरपुत्रकः । गतिदो गदहा गन्धी गन्धमाल्यवरार्चितः ॥२८॥
गगनस्थो गणपतिर्गगनाभोगभूषणः । घण्टाकर्णप्रियो घण्टी घटजस्तुतिसुप्रियः ॥२९॥
घोटकप्रियपुत्रश्च घर्मकालो घनाकृतिः । घनवाहो घृताध्यक्षो घनघोषो घटेश्वरः ॥३०॥
घटनादकरप्रीतो घटीभूतमहागिरिः । चन्द्रचूडश्चन्द्रकरश्चन्दनार्द्रश्चतुष्पथः ॥३१॥
चमसोद्भेदमध्यस्थश्चण्डकोपश्चतुर्मुखः । चक्षुःश्रोतमहाहारश्चण्डिकेशवरप्रदः ॥३२॥
चेतोजन्महरश्चण्डश्चातुर्होत्रपिर्यश्चरः । चतुर्मुखमुखस्तुत्यश्चतुर्वेदश्चराचरः ॥३३॥
चण्डभानुकरान्तःस्थश्चतुर्मूर्तिवपुःस्थितः । छादितानेकलोकादिः छन्दसां गणमध्यगः ॥३४॥
छत्रचामरशोभाढ्यः छन्दोगगतिदायकः । जङ्गमाजङ्गमाकारो जगन्नाथो जगद्गतः ॥३५॥
जह्नुकन्याजटो जप्यो जेता जत्रुर्जनार्तिहा । जम्भारातिर्जनप्रीतो जनको जनिकोविदः ॥३६॥
जनार्दनार्दनो जामिजात्यादिपरिवर्जितः । झणज्झणांघ्रिजारावो झङ्कारोज्झितदुष्क्रियः ॥३७॥
टङ्कप्रियष्टंकृतिकष्टंकभेदी टकारकः । टादिवर्णप्रियष्ठान्तो ढक्कानादप्रियो रसः ॥३८॥
डामरीतन्त्रमध्यस्थो डमरुध्वनिशोभितः । ढक्काध्वनिकृतानल्पबधिरीकृतदिड्मुख ॥३९॥
णकारो णणुकोत्थादिर्णान्तकृण्णतिमोचकः । तस्करस्ताम्रकस्तार्क्ष्यस्तामसादिगुणोज्झितः ॥४०॥
तरुमूलप्रियस्तातस्तमसां नाशकस्तटः । थानासुरहरः स्थाता स्थाणुः स्थानप्रियः स्थिरः ॥४१॥
दाता दानपतिर्दान्तो दन्दशूलविभूषितः । दर्शनीयो दीनदयो दण्डितारातिमण्डलः ॥४२॥
दक्षयज्ञहरो देवो दानवारिर्दमोदयः । दत्तात्रेयप्रियो दण्डी दाडिमीकुसुमप्रियः ॥४३॥
धाता धनाधिपसखो धनधान्यप्रदो धनम् । धामप्रियोऽ‍न्धसां नाथो धर्मवाहो धनुर्धरः ॥४४॥
नमस्कारप्रियो नाथो नमिताशेषदुःखहृत् । नन्दिप्रियो नर्मसखो नर्मदातीरसंस्थितः ॥४५॥
नन्दनो नमसामीशो नानारूपो नदीगतः । नामप्रीतो नामरूपगुणकर्मविवर्जितः ॥४६॥
पत्तीनां च पतिः पार्यः परमात्मा परात्परः । पङ्कजासनपूज्याङ्घ्रिः पद्मनाभवरप्रदः ॥४७॥
पन्नगाधिपसद्धारः पशूनां पतिपावकः । पापहा पण्डितः पान्थो पादपोन्मथनः परः ॥४८॥
फणीफणालसन्मौलिः फणिकङ्कणसत्करः । फणिता (?) नेकवेदोक्तिः फणिमाणिक्यभूषितः ॥४९॥
बन्धमोचनकृद्बन्धुर्बन्धुरालकशोभितः । बली बलवतां मुख्यो बलिपुत्रवरप्रदः ॥५०॥
बाणासुरेन्द्रपूज्याङ्घ्रिर्बाणलिङ्गो बहुप्रदः । बन्दीकृतागमो बालपालको बहुशोभितः ॥५१॥
भवादिर्भवहा भव्यो भवो भावपरायणः । भवहृद्भवदो भूतो भण्डासुरवरप्रदः ॥५२॥
भगाक्षिमथनो भर्गो भवानीशो भयङ्करः । भङ्गकारो भावुकदो भस्माभ्यक्ततनुर्भटः ॥५३॥
मयस्करो महादेवो मायावी मानसान्तरः । मायातीतो मन्मथारिर्मधुपोऽथ मनोन्मनः ॥५४॥
मध्यस्थो मधुमांसात्मा मनोवाचामगोचरः । मण्डितो मण्डनाकारो मदितो मानपालकः ॥५५॥
मनस्वी मनुरूपश्च मन्त्रमूर्तिर्महाहनुः । यशस्करो यन्त्ररूपो यमिमानसपावनः ॥५६॥   
यमान्तकरणो यामी यजमानो यदुर्यमी । रमानाथार्चितपदो रम्यो रतिविशारदः ॥५७॥
रंभाप्रीतो रसो रात्रिचरो रावणपूजितः । रङ्गपादो रन्तिदेवो रविमण्डलमध्यगः ॥५८॥
रथन्तरस्तुतो रक्तपानो रथपती रजः । रथात्मको लम्बतनुर्लाङ्गली लोलगण्डकः ॥५९॥
ललामसोमलूतादिर्ललितापूजितो लवः । वामनो वायुरूपश्च वराहमथनो वटुः ॥६०॥
वाक्यजातो वरो वार्यो वरुणेड्यो वराश्रयः । वपुर्धरो वर्षवरो वरीयान् वरदो वरः ॥६१॥
वसुप्रदो वसुपतिर्वन्दारुजनपालकः । शान्तः शमपरः शास्ता शमनान्तकरः शठः ॥६२॥
शङ्खहस्तः शत्रुहन्ता शमिताखिलदुष्कृतः । शरहस्तः शतावर्तः शतक्रतुवरप्रदः ॥६३॥
शम्भुः शम्याकपुष्पार्च्यः शङ्करः शतरुद्रगः । शम्याकरः शान्तमनाः शान्तः शशिकलाधरः ॥६४॥
षडाननगुरुः षण्डः षट्कर्मनिरतः षगुः । षड्जादिरसिकः षष्ठः षष्ठीप्रीतः षडङ्गवान् ॥६५॥
षडूर्मिरहितः शष्प्यः षिद्गः षाड्गुण्यदायकः । सत्यप्रियः सत्यधामा संसाररहितः समः ॥६६॥
सखा सन्धानकुशलः सर्वसम्पत्प्रदायकः । सगरः सागरान्तःस्थः सत्राशः सरणः सहः ॥६७॥
सांबः सनातनः साधुः सारासारविशारदः । सामगानप्रियः सारः सरस्वत्या सुपूजितः ॥६८॥
हतारातिर्हंसगतिर्हाहाहूहूस्तुतिप्रियः । हरिकेशो हरिद्राङ्गो हरिन्मणिसरोहठः ॥६९॥
हरिपूज्यो हरो हार्यो हरिणाङ्कशिखण्डकः । हाहाकारादिरहितो हनुनासो हहुंकृतः ॥७०॥
लालाननो लतासोमो लक्ष्मीकान्तवरप्रदः । लम्बोदरगुरुर्लभ्यो लवलीशो लुलायगः ॥७१॥
क्षयद्वीरः क्षमायुक्तः क्षयादिरहितः क्षमी । क्षत्रीयान्तकरः क्षान्तः क्षात्रधर्मप्रवर्तकः ॥७२॥
क्षयिष्णुवर्धनः क्षान्तः क्षपानाथकलाधरः । क्षपादिपूजनप्रीतः क्षपणान्तः क्षराक्षरः ॥७३॥
रुद्रो मन्युः सुधन्वा च बाहुमान् परमेश्वरः । स्विषुः स्विष्टकृदीशानः शरण्याधारको युवा ॥७४॥
अघोरस्तनुमान् देवो गिरीशः पाकशासनः । गिरित्रः पुरुषः प्राणः पञ्चप्राणप्रवर्तकः ॥७५॥
अध्यवोचो महादेव अधिवक्ता महेश्वरः । ईशानः प्रथमो देवो भिषजां पतिरीश्वरः ॥७६॥
ताम्रोऽरुणो विश्वनाथो बभ्रुश्चैव सुमङ्गलः । नीलग्रीवः शिवो हृष्टो देवदेवो विलोहितः ॥७७॥
गोपवश्यो विश्वकर्ता उदहार्यजनेक्षितः । विश्वदृष्टः सहराक्षो मीढुष्ठो भगवान् हरः ॥७८॥
शतेषुधिः कपर्दी च सोमो मीढुष्टमो भवः । अनाततश्चातिधृष्णुः सत्वानां रक्षकः प्रभुः ॥७९॥
विश्वेश्वरो महादेवस्त्र्यंबकस्त्रिपुरान्तकः । त्रिकाग्निकालः कालाग्निरुद्रो नीलोऽधिपोऽनिलः ॥८०॥
सर्वेश्वरः सदा शम्भुः श्रीमान् मृत्युञ्जयः शिवः । स्वर्णबाहुः सैन्यपालो दिशाधीशो वनस्पतिः ॥८१॥
हरिकेशः पशुपतिरुग्रः सस्पिञ्जरोऽन्तकः । त्विषीमान् मार्गपो बभ्रुविव्याधी चान्नपालकः ॥८२॥
पुष्टो भवाधिपो लोकनाथो रुद्राततायिकः । क्षेत्रेशः सूतपोऽहन्त्यो वनपो रोहितः स्थपः ॥८३॥
वृक्षेशो मन्त्रजो वाण्यो भुवन्त्यो वारिवस्कृतः । ओषधीशो महाघोषः क्रन्दनः पत्तिनायकः ॥८४॥
कृत्स्नवीती धावमानः सत्वनां पतिरव्ययः । सहमानोऽथ निर्व्याधिरव्याधिः ककुभो नटः ॥८५॥
निषङ्गी स्तेनपः कक्ष्यो निचेरु परिचारकः । आरण्यपः सृकावी च जिघांसुर्मुष्णपोऽसिमान् ॥८६॥
नक्तञ्चरः प्रकृन्तश्च उष्णीषी गिरिसञ्चरः । कुलुञ्च इषुमान् धन्वी आतन्वान् प्रतिधानवान् ॥८७॥
आयच्छो विसृजोऽप्यात्मा वेधनो(?)आसनः परः । शयानः स्वापकृत् जाग्रत् स्थितो धावनकारकः ॥८८॥
सभापतिस्तुरङ्गेश उगणस्तृहतिर्गुरुः । विश्वो व्रातो गणो विश्वरूपो वैरूप्यकारकः ॥८९॥
महानणीयान् रथपः सेनानीः क्षत्रसंग्रहः । तक्षा च रथकारश्च कुलालः कर्मकारकः ॥९०॥
पुञ्जिष्ठश्च निषादश्च इषुकृद्धन्वकारकः । मृगयुः श्वानपो(?)देवो भवो रुद्रोऽथ शर्वकः ॥९१॥
पशुपो नीलकण्ठश्च शितिकण्ठः कपर्दभृत् । व्युत्पकेशः सहस्राक्षः शतधन्वा गिरीश्वरः ॥९२॥
शिपिविष्टोऽथ मीढुष्ट इषुमान् ह्रस्ववामनः । बहुवर्षवया वृद्धः संवृद्ध्वा प्रथमोऽग्रियः ॥९३॥
आशुश्चैवाजिरः शीघ्रयः शीभ्य ऊर्म्योऽथ वस्वनः । स्तोतो द्वीप्यस्तथा ज्येष्ठः कनिष्ठः पूर्वजोऽपरः ॥९४॥
मध्यश्चाथापगल्भश्च ......... आशुषेणश्चाशुरथः शूरो वै भिन्दिवर्मधृक् ॥९५॥
वरूथी बिल्मी कवची श्रुतसेनोऽथ दुन्दुभिः । धृष्णुश्च प्रहितो दूतो निषङ्गी तीक्ष्णसायकः ॥९६॥
आयुधी स्वायुधी देव उपवीती सुधत्वधृक् । स्रुत्यः पथ्यस्तथा काट्यो नीप्यः सूद्यः सरोद्भवः ॥९७॥
नाद्यवैशन्तकूप्याश्चावट्यो वर्ष्यो मेघ्योऽत्य वैद्युतः । ईध्र्य आतप्य वातोत्थो रश्मिजो वास्तवोऽस्तुपः ॥९८॥
सोमो रुद्रस्तथा ताम्र अरुणः शङ्ग ईश्वरः । उग्रो भीतस्तथैवाग्रेवधो दूरेवधस्तथा ॥९९॥
हन्ता हनीयान् वृक्षश्च हरिकेशः प्रतर्दनः । तारः शम्भुर्मयोभूश्च शङ्करश्च मयस्करः ॥१००॥
शिवः शिवतरस्तीर्थ्यः कूल्यः पार्यो वार्यः प्रतारणः । उत्तारणस्तथालाद्य आतार्यः शष्प्यफेनजः ॥१०१॥
सिकत्यश्च प्रवाह्यश्च इरिण्यः प्रमथः किशिलः । क्षयणः कूलगो गोष्ठ्यः पुलस्त्यो गृह्य एव च ॥१०२॥
तल्प्यो गेह्यस्तथा काट्यो गह्वरेष्ठो ह्रदीद्भवः । निवेष्ट्यः पासुमध्यस्थो रजस्यो हरितस्थितः ॥१०३॥
शुक्रयो लोप्यस्तथोलप्य ऊर्म्यः सूर्म्यश्च पर्णजः । पर्णशद्योऽपगुरकः अभिघ्नोत्खिद्यकोविदः ॥१०४॥
अवः (?) किरिक ईशानो देवादिहृदयान्तर्ह । विक्षीणको विचिन्वत्क्यः आनिर्ह आमिवत्ककः ॥१०५॥
द्रापिरन्धस्पतिर्दाता दरिद्रन्नीललोहितः । तवस्वांश्च कपर्दीशः क्षयद्वीरोऽथ गोहनः ॥१०६॥
पुरुषन्तो गर्तगतो युवा मृगवरोग्रकः । मृडश्च जरिता रुद्रो मीढ्यो देवपतिर्हरिः ॥१०७॥
मीढुष्टमः शिवतमो भगवानर्णवान्तरः । शिखी च कृत्तिवासाश्च पिनाकी वृषभस्थितः ॥१०८॥
अग्नीषुश्च वर्षेषुर्वातेषुश्च ........ । पृथिवीस्थो दिविष्ठश्च अन्तरिक्षस्थितो हरः ॥१०९॥
अप्सु स्थितो विश्वनेता पथिस्थो वृक्षमूलगः । भूताधिपः प्रमथप ....... ॥११०॥
अवपलः सहस्रास्यः सहस्रनयनश्रवाः । ॠग्गणात्मा यजुर्मध्यः साममध्यो गणाधिपः ॥१११॥
उर्भ्यर्वशीर्षपरमः शिखास्तुत्योऽनसूयकः । मैत्रायणो मित्रगतिस्तण्डुप्रीतो रिटिप्रियः ॥११२॥
उमाधवो विश्वभर्ता विश्वहर्ता सनातनः । सोमो रुद्रो मेघपतिवंकुर्वै मरुतां पिता ॥११३॥
....... अरुषो अध्वरेश्वरः । जलाषभेषजो भूरिदाता सुजनिमा सुरः ॥११४॥
सम्राट् पुरांभिद् दुःखस्थः सत्पतिः पावनः क्रतुः । हिरण्यरेता दुर्धर्वो विश्वाधिक उरुक्रमः ॥११५॥
गुरुगायोऽमितगुणो महाभूतस्त्रिविक्रमः । अमृतो अजरो‍ऽजय्यो रुद्रोऽग्निः पुरुषो विराट् ॥११६॥
तुषाराट्पूजितपदो महाहर्षो रसात्मकः । महर्षिबुद्धिदो गोप्ता गुप्तमन्त्रो गतिप्रदः ॥११७॥
गन्धर्वगानप्रीतात्मा गीतप्रीतोरुशासनः । विद्वेषणहरो हार्यो हर्षक्रोधविवर्जितः ॥११८॥
भक्तप्रियो भक्तिवश्यो भयहृद्भूतसङ्घभित् । भुवनेशो भूधरात्मा विश्ववन्द्यो विशोषकः ॥११९॥
ज्वरनाशो रोगनाशो मुञ्जिकेशो वरप्रदः । पुण्डरीकमहाहारः पुण्डरीकत्वगम्बरः ॥१२०॥
आखण्डलमुखस्तुत्यः कुण्डली कुण्डलप्रियः । चण्डांशमण्डलान्तस्थः शशिखण्डशिखण्डकः ॥१२१॥
चण्डताण्डवसन्नाहश्चण्डकोपोऽखिलाण्डगः । चण्डिकापूजितपदो मण्डनाकल्पकाण्डजः ॥१२२॥
रणशौण्डो महादण्डस्तुहुण्डवरदायकः । कपालमालाभरणस्तारणः शोकहारनः ॥१२३॥
विधारणः शूलकरो धर्षणः शत्रुमारणः । गङ्गाधरो गरधरस्त्रिपुण्ट्रावलिभासुर्ह ॥१२४॥
शम्बरारिहरो दक्षहरोऽन्धकहरो हरः । विश्वजिद्गोजिदीशानो अश्वजिद्धनजित् तथा ॥१२५॥
उर्वराजिदद्वजिच्च सर्वजित् सर्वहारकः । मन्दारनिलयो नन्दः कुन्दमालाधरोऽम्बुदः ॥१२६॥
नन्दिप्रीतो मन्दहासः सुरबृन्दनिषेवितः । मुचुकुन्दार्चितपदो द्वन्द्वहीनेन्दिरार्चितः ॥१२७॥
विश्वाधारो विश्वनेता वीतिहोत्रो विनीतकः । शङ्करः शाश्वतः शास्ता सहमानः सहस्रदः ॥१२८॥
भीमो महेश्वरो नित्य अंबरानरनर्तनः । उग्रो भवहरो धौम्यो धीरोदात्तो विराजितः ॥१२९॥
वञ्चको नियतो विष्णुः परिवञ्चक ईश्वरः । उमावरप्रदो मुण्डी जटिलः शुचिलक्षणः ॥१३०॥
चर्माम्बरः कान्तिकरः कङ्कालवरवेषधृक् । मेखली अजिनी दण्डी कपाली मेखलाधरः ॥१३१॥
सद्योजातः कालिपतिर्वरेण्यो वरदो मुनिः । वसाप्रियो वामदेवस्तत्पूर्वो वटमूलगः ॥१३२॥
उलूकरोमा घोरात्मा लास्यप्रीतो लघुः स्थिरः । अणोरणीयानीशानः सुन्दरभ्रूः सुताण्डवः ॥१३३॥
किरीटमालाभरणो राजराजलसद्गतिः । हरिकेशो मुञ्जिकेशो व्योमकेसो यशोधरः ॥१३४॥
पातालवसनो भर्ता शिपिविष्टः कृपाकरः । हिरण्यवर्णो दिव्यात्मा वृषधर्मा विरोचनः ॥१३५॥
दैत्येन्द्रवरदो वैद्यः सुरवन्द्योऽघनाशकः । आनन्देशः कुशावर्तो नन्द्यावर्तो मधुप्रियः ॥१३६॥
प्रसन्नात्मा विरूपाक्षो वनानां पतिरव्ययः । मस्तकादो वेदवेद्यः सर्वो ब्रह्मौदनप्रियः ॥१३७॥
पिशङ्गितजटाजूटस्तडिल्लोकविलोचनः । गृहाधारो ग्रामपालो नरसिंहविनाशकः ॥१३८॥
मत्स्यहा कूर्मपृष्ठास्थिधरो भूदारदारकः । विधीन्द्रपूजितपदः पारदो वारिधिस्थिथ ॥१३९॥
महोदयो महादेवो महाबीजो महाङ्गधृक् । उलूकनागाभरणो विधिकन्धरपातनः ॥१४०॥
आकाशकोशो हार्दात्मा मायावी प्रकृतेः परः । शुक्लस्त्रिशुक्लस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ॥१४१॥
ललनाजनपूज्यांघ्रिर्लङ्कावासोऽनिलाशनः । विश्वतश्चक्षुरीशानो विश्वतोबाहुरीश्वरः ॥१४२॥
सर्वात्मा भावनागम्यः स्वतन्त्रः परमेश्वरः । विश्वभक्षो विदु़xxक्षः सर्वदेवशिरोमणि ॥१४३॥
ब्रह्म सत्यं तथानन्दो ज्ञानानन्दमहाफलः ।
ईश्वरः -
अष्टोत्तरं महादेवि शेषाशेषमुखोद्गतम् । इत्येवन्नामसाहस्रं रहस्यं कथितं मया ॥१४४॥
पवित्रमिदमायुष्यं पठतां श्रृण्वतां सदा । यस्त्वेतन्नामसाहस्त्रैः बिल्वैः पङ्कजकुड्मलैः ॥१४५॥
पूजयेत् सर्वकालेषु शिवरात्रौ महेश्वरि । तस्य मुक्तिं ददामीशे सत्यं सत्यं न संशयः ॥१४६॥
मम प्रियकरं ह्येतत् फणिना फणितं शुभम् । पठेत् सर्वान् लभेतैव कामानायुxमेव च ॥१४७॥
नामसाहस्रपाठी स यमलोकं न पश्यति । कल्याणीं च लभेद्गौरि गतिं नाम्नां च वैभवात् ॥१४८॥
नाख्येयं गोप्यमेतद्धि नाभक्ताय कदाचन । न प्रकाश्यमिदं देवि मातृकारुद्रसंहितम् ॥१४९॥
भक्तेषु लभते नित्यं भक्तिं मत्पादयोर्दृढाम् । दत्वाऽभक्तेषु पापात्मा रौरवं नरकं व्रजेत् ॥१५०॥
सूतः -
इति शिववचनं निशम्य गौरी प्रणयाच्च प्रणता शिवाङ्घ्रिपद्मे ।
सुरवरतरुसुन्दरोरुपुष्पैरभिपूज्य प्रमथाधिपं तुतोष ॥१५१॥
तुष्टाव कष्टहरमिष्टदमष्टदेहं नष्टाघसंघदुरदृष्टहरं प्रकृष्टम् ।
उत्कृष्टवाक्यसुरबृन्दगणेष्टदानलोलं विनष्टतमसं शिपिविष्टमीशम् ॥१५२॥
श्रीपार्वती -
चण्डांशुशीतांशुहुताशनेत्रं चक्षुःश्रवापारविलोलहारम् ।
चर्माम्बरं चन्द्रकलावतंसं चराचरस्थं चतुराननेड्यम् ॥१५३॥
विश्वाधिकं विश्वविध नदक्षं विश्वेश्वरं विश्रुतनामसारम् ।
विनायकेड्यं विधिविष्णुपूज्यं विभुं विरूपाक्षमजं भजेऽहम् ॥१५४॥
मधुमथनाक्षिवराब्जपूज्यपादं मनसिजतनुनाशनोत्थदीप्तमन्युम् ।
मम मानसपद्मसद्मसंस्थं मतिदाने निपुणं भजामि शम्भुम् ॥१५५॥
हरिं हरन्तमनुयन्ति देवा नखैस्तथा पक्षवातैः सुघोणैः ।
नृसिंहमुग्रं शरभाकृतिं शिवं मत्तं तदा दानवरक्तापानात् ॥१५६॥
नखरमुखरघातैस्तीक्ष्णया दंष्ट्रयापि ज्वरपरिकरदेहे नाशतापैः सुदीप्ते ।
दितिजकदनमत्तं संहरन्तं जगच्च हरिमसुरकुलघ्नं देवतुष्ट्यै महेशः ।
परशुवरनिखातैः क्रोडमुन्क्रोष्टुमीष्टे ॥१५७॥
रौद्रनामभिरीशानं स्तुत्वाऽथ जगदंबिका । प्रेमाश्रुपुलका देवं सा गाढं परिषस्वजे ॥१५८॥
शौनकः -
कानि रौद्राणि नामानि त्वं नो वद विशेषतः । न तृप्तिरीशचरितं श्रृण्वतां नः प्रसीद भो ॥१५९॥
सूतः -
तान्यहं वो वदाम्यह्य श्रृणुष्वं शौनकादयः । पवित्राणि विचित्राणि देव्या प्रोक्तानि सत्तमाः ॥१६०॥
देवी -
दिशांपतिः पशुपतिः पथीनां पतिरीश्वरः । अन्नानां च पतिः शंभुः पुष्टानां च पतिः शिवः ॥१६१॥
जगतां च पतिः सोमः क्षेत्राणां च पतिर्हरः । वनानां पतिरीशानो वृक्षाणां च पतिर्भवः ॥१६२॥
आव्याधिनीनां च पतिः स्नायूनां च पतिर्गुरुः । पत्तीनां च पतिस्ताम्रः सत्वनां च पतिर्भवः ॥१६३॥
आरण्यानां पतिः शम्भुर्मुष्णतां पतिरुष्णगुः । प्रकृतीनां पतिश्चेशः कुलुञ्चानां पतिः समः ॥१६४॥
रुद्रो गृत्सपतिर्व्रात्यो भगीरथपतिः शुभः । अन्धसांपतिरीशानः सभायाः पतिरीश्वरः ॥१६५॥
सेनापतिश्च श्वपतिः सर्वाधिपतये नमः ।
प्रणता विनता तवाङ्घ्रिपद्मे भगवन् परिपाहि मां विभो त्वम् ।
तव कारुण्यकटाक्षलेशलेशैर्मुदिता शङ्कर भर्ग देवदेव ॥१६६॥
सूतः -
इति गिरिवरजाप्रकृष्टवाक्यं स्तुतिरूपं विबुधाधिपो महेशः ।
अभिवीक्ष्य तदा मुदा भवानीमिदमाह स्मरगर्वनाशकः ॥१६७॥
शिवः -
इदमगतनये सहस्रनाम्नां परमरहस्यमहो महाघशोषम् ।
प्रबलतरवरैश्च पातकौघैर्यदि पठते हि द्विजः स मुक्तिभाक् ॥१६८॥
शैवं मे‍ऽद्य रहस्यमद्भुततरं सद् द्वादशांशान्वितम् ।
श्रुत्वोदारगिरा दरोरुकथया संपूरितं धारितम् ।
पापानां प्रलयाय तद्भवति वै सत्यं वदाम्यद्रिजे ॥१६९॥
श्रुतिगिरिकरिकुम्भगुंभरत्रे त्वयि गिरिजे परया रमार्द्रदृष्ट्या ।
निहितोऽजिह्मधियाः मुदेऽ‍यमेष ..... मम भक्तजनार्पणं मुदे ॥१७०॥
ईश्वरः -
एतत्ते पञ्चमांशस्य विस्तरः कथितो मया । रहस्यार्थस्य देवेशि किं भूयः श्रोतुमिच्छसि ॥१७१॥
इत्थं शिववचः श्रुत्वा प्रणम्याथ महेश्वरी  समालिङ्ग्य महादेवं सहर्षं गिरिजा तदा ॥१७२॥
प्राह प्रेमाश्रुपुलका श्रुत्वा शिवकथासुधाम् ।
देवी -
अहो धन्यास्मि देवेश त्वत्कथाम्भोधिवीचिभिः । श्रोत्रे पवित्रतां याते माहात्म्यं वेद कस्तव ॥१७३॥
मामृते देवदेवेश न भेदोऽस्त्यावयोः शिव ॥१७४॥
भव भव भगवन् भवाब्धिपार स्मरगरखण्डनमण्डनोरुगण्ड ।
स्फुरदुरुमुकुटोत्तमाङ्गगङ्गा ....... दिव्यदेह ॥१७५॥
अव भव भवहन् प्रकर्षपापाज्जनमज्ञं जडदुःखभोगसङ्गम् ।
तव सुखकथया जगत् पवित्रं भव भवतात् भवतापहन् मुदे मे ॥१७६॥
सूतः -
इति देव्या स्तुतो देवो महेशः करुणानिधिः । तद्वत् कथानिधिः प्रोक्तः शिवरत्नमहाखनिः ॥१७७॥
भवतां दर्शनेनाद्य शिवभक्तिकथारसैः । पावितोऽस्मि मुनिश्रेष्ठाः किं भूयः श्रोतुर्मिच्छथ ॥१७८॥
इति तद्वदनाम्भोजसुधानिष्यन्दिनीं गिरम् । श्रुत्वा प्रकटरोमाञ्चः शौनकः प्राह सादरम् ॥१७९॥
शौनकः -
अहो महादेवकथसुधाम्बुभिः संप्लावितोऽस्म्यद्य भवाग्नितप्तः ।
धन्योऽस्मि त्वद्वाक्यसुजातहर्षो द्विजैः सुजातैरपि जातहर्षः ॥१८०॥
सूतः -
श्रीमत्कैलासवयें भुवनजनकतः संश्रुता पुण्यदात्री
शम्भोर्दिव्यकथासुधाब्धिलहरी पापापनोदक्षमा ।
देव्यास्तच्छ्रुतवान् गुरुर्मम मुनिः स्कन्दाच्च तल्लब्धवान्
सेयं शङ्करकिङ्करेषु विहिता विश्वैकमोक्षप्रदा ॥१८१॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे ........... ........... नाम चत्वारिंशोऽध्यायः ॥


॥ पञ्चमांशः समाप्तः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP