दत्तगीता - सप्तमोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीगणेशाय नमः ॥ बालस्य वा विषयभोगहतस्य वाऽ पि मूर्खस्य सेवकजनस्य ग्रहस्थीतस्य ॥ गुह्यं परं किमपि नैव वीकासनीयं भ्रांतः कथं भजति कस्य यदि प्रदिष्टम ॥१॥
नैवात्र काव्यगुणदोषविवंचनीयो ग्राह्यं परं गुणवती खलु यस्य वासी ॥ विभ्रांतचित्तरहिताभ्दुवी रूपशून्यान् पारं नकिन्नयती नापि त्वीह त्रिकामात् ॥२॥
प्रयत्नेन विना येन निश्चलेन चराचरम ॥ ग्रहस्तंभसमं शांतं चैतन्यं गगनोपमम् ॥३॥
अथ तत्वं पठेद्यस्तु एकएव चराचरम ॥ सर्वमंग कथं भिन्नमद्वैतं परमामृतम् ॥४॥
अहमेव परं यस्मात्सारात्सारतरं शिवम् ॥ गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ॥५॥
पूर्णानंद च गृण्हामि विभोगत्रिदशार्चितम् ॥ समाधिनः समं देहं किंकरिष्यामि तृप्तिमान् ॥६॥
उत्पद्यंते विलीयंते बुब्दुदाश्च जले यथा ॥ महदादीनि भूतानि ममाप्येकं स एव हि ॥७॥
मृदुद्रवेषु तीक्ष्णेषु गुणेषु कटकेषु च कठुत्व मधुरत्वं च तीक्ष्णत्वं मृदुलं यथा ॥८॥
प्रकृतिः पुरुषं तद्वन्नभिन्नं प्रतिभातिभो ॥ यच्च सर्वाख्यरहितं सूक्ष्मात्सूक्ष्मतरं परम् ॥९॥
मनोबुद्धींद्रियातीतमकळंकं जगत्पतिम् ॥ अदृश्यं सह यत्र त्वमहं तत्र कथं भवेत् ॥१०॥
त्वमेव परमं तत्त्वं यत्र यत्र चराचरम् ॥ गगनोपमं च यत्प्रोक्तं तदेव गगनं परम् ॥११॥
चैतन्यं दोषरहितं संपूर्ण सर्वमेव च ॥ वसुधामतरिक्षं च मारुतेन समाहितम् ॥१२॥
उदके पिहितं चैव तेजोमध्ये व्यवस्थितम् ॥आकाश तेन संप्रपतं नतव्द्याप्तं च केनचित् ॥१३॥
सबाह्यभ्यंतरेसि त्वं स्थिरपूर्णनिरंतरम् ॥ सूक्ष्मत्वाच्चेदृश्यत्वं निर्मलत्वाच्च योगिभिः ॥१४॥
आलंबनादिर्यत्प्रोक्तं त्यक्तमालंबनं त्यजेत् ॥ ततोभाभ्यां च निर्मुक्तो निरालंबं यदा भवेत् ॥१५॥
वलयं लायते तात गुनदोषवीवर्जितम चित्स्वरूपस्य रौद्रस्य मोहमूर्छा द्रवस्य च ॥१६॥
एक एवं विना यत्वममोघं सहजामृतम भावगम्यं निराकरं साकारं दृष्टिगोचरम ॥१७॥
भावाभाविनिर्मुक्तमंतराळं तदुच्यते बाह्यभावो भवेदिथ्थमतः प्रकृतिरुच्यते ॥१८॥
अंतरादंतर ज्ञेयं नारिकेल फलं यथा पौर्णमास्यां तथा चंद्र एकएवोति निर्मलः ॥१९॥
भ्रांतिज्ञानस्थितो बाह्ये सम्यग्ज्ञानं च मध्यमे ॥ मध्यान्मध्यंतरं ज्ञेयं नारिकेलफलं यथा ॥२०॥
अनेनैव प्रकारेण बुद्धिभेदेन सर्वगः ॥ एष बुद्धोप्यनामा च गीयते नामकोटिभिः ॥२१॥
गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पंडितः ॥ यस्तु संबुध्यते तत्त्वं विरक्तो भवसागरात् ॥२२॥
राग - द्वेष - विनिर्मुक्तः सर्वतत्वहिते रतः ॥ दृढबोधश्च धीरश्च स गछेत्परमम् पदम् ॥२३॥
घटे भिन्ने घटाकाशमाकाशे लीयते यथा ॥ देहाभावे तव्था योगी स्वरूपे परमात्मनि ॥२४॥
उक्तं यत्कर्म युक्तानां मतिर्यातेपि सा गतिः ॥ योगिनां या गतिः कापि अगत्याभावनोषितः ॥२५॥
या गतिः कर्मयुक्तानां तां च वागींद्रियंवदेत् ॥ एवं ज्ञात्वां त्वमुं मार्गं योगिनां नैव कल्पितम् ॥२६॥
विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते ॥ तीर्थे वांऽत्यजगेहे वा यत्र यत्र मृतोपि वा ॥२७॥
नयोगी पश्यते गर्भं परब्रह्मणि लीयते ॥ सहजमजमचिंत्यं यस्तु पश्येत्स्वरूपं घटति यदि यथेच्छं लीप्यते नैव दोषैः ॥२८॥
सकृदपि यदभावात्कर्म किंचिन्नकुर्यात्तदपि भवति बद्धः स्वयमेव वा तपस्वी ॥ निरामयं निष्प्रतिमं निराकृतिं निराशयं निर्वपुषं निराशयम् ॥२९॥
निर्द्वंद्वनिर्मोहलुप्तशक्तिकं तमीशमात्मनमुपैति शाश्वतम् ॥ विधौ नदीक्षा न च मंडलक्रिया गुरुर्नशिष्यो न च मंत्रसंपदः ॥३०॥
मुद्रादिकं चापि न यत्र मानसस्तमीशमात्मानमुपैति शाश्वतम् ॥ नशांभवी शक्तिकमाणकं न वा पिंडं च रूपं च पदादिकं न वा ॥३१॥
आरंभ निष्पंदघटादिकं न वा तमीशमात्मानमुपैति शाश्वतम् ॥ यस्य स्वरूपं च विपद्यते जगच्चराचरं तिष्ठति लीयतेऽपि वा ॥३२॥
पयोविकारादिव फेनबुद्बुदास्तमीशमात्मानमुपैति शाश्वतम् ॥ नानात्वमेकत्वभावत्व मायात्वाणुत्व दीर्घत्व महत्वशून्यकम् ॥३३॥
मानत्वविद्यात्त्व समाप्तवर्जित तमीशमात्मानमुपैति शाश्वतम् ॥ नासानिरोधो न च दृष्टीरोधो बद्धो विबद्धो नशुभासतं सतः ॥३४॥
नास्य प्रचारोपि न यत्र किंचित्तमीशमात्मानमुपैति शाश्वतम् ॥ सुसंयमी वा यदि वा नसंयमी निष्कर्मको वा यदि वा सकर्मकः ॥३५॥
अमानुषोघोनविमुच्यते घ्रुवं तमीशमात्मानमुपैति शाश्वतम् ॥ मनोनबुद्धीर्नशरीरमिंद्रिये तदात्मभुतादिकभेदवर्जितः ॥३६॥
शौचं न लिंगं यदि भावनाशकं संविद्वयं वा यदि वा न विद्यते ॥ मनोनु वाक्चक्षुनशक्तीमीतरं कथं च तत्रैव गुरूपदेशं ॥३७॥
पयः कथं मुक्तवतं विभाजनं युक्तस्य तत्त्वं हि समः प्रकाशते ॥३८॥
विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥ समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥३९॥
ॐ तत्सदिति श्रीमद्दत्तगीतासूपनिषत्सारमथितार्थेषु निर्वाणविद्यायां दत्त - गोरक्षक संवादे महानिर्वाणयोगो नाम सप्तमोध्यायः ॥ श्रीदत्तात्रेयार्पणमस्तु ॥

N/A

References : N/A
Last Updated : March 16, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP