दत्तगीता - षष्ठोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीगणेशाय नमः ॥
गोरक्षक उवाच -
विद्धिहिकर्परमजिनं कंथा पुण्यापुण्यविवर्जितपन्था ॥ शून्यागारे समरसमज्ञः शुद्धविशुद्धं सततसमज्ञः ॥१॥
लक्ष्यालक्ष्यविवर्जितलक्ष्यो युक्तायुक्तविवर्जितदक्षः ॥ केवलतत्त्वनिरंतरपूतो वाद विवादः कथमवधूतः ॥२॥
आशापाशविबन्धनमुक्तः शौचाशौच विवर्जितयुक्तः ॥ एवं सर्वविवर्जितभोगी शुद्ध निरंजनसततंस योगी ॥३॥
श्रीदत्तात्रेय उवाच -
कथमिह देही देहविचारः कथमिह रागी रागविचारः ॥ निर्मलनिश्चलगगनाकारं त्वहमिह तत्त्वं सहजाकारम् ॥४॥
गगनाकारनिरंतरहंसः तत्ववितत्वंरहितो हंसः ॥ एवं कथामिह भिन्नविभिन्नं बंधविबंधविकारविहिनं ॥५॥
वयमिह तत्त्व विंदति यत्र रूप विरूपं कथमिह तत्र ॥ गगनाकारं परमं यत्र विषयी करणं कथमिह तत्र ॥६॥
केवलतत्वनिरंतरसर्वे योगात्कथमिह गर्वं सत्यम ॥ सत्यं संसारसारम सारमेवं कथमिह सारासारम ॥७॥
केवलतत्वनिरंतरबुद्धं गगनाकारनिरंतरशुद्धम ॥ एवं कथमिह संगविसंगं सत्यं कथमिह्य रंगविरंगम ॥८॥
योग - वियोगं रहितो योगी भोगविभोगो रहितो भोगी ॥ संततसर्वविवर्जित मुक्तः संततसर्वविवर्जितयुक्तः ॥९॥
एवं कथमिहं जीवितमरणं ध्यानाध्यानें कथामिह करणम ॥१०॥
इन्द्रजालमिदं सर्वं यथा मरुमरीचिका ॥ अखंडित मनाकारं वर्तते केवलः शिवः ॥११॥
धर्मादिमोक्षपर्यंतं निरीहाः सर्वथा वयम ॥ कथं राग - विरागं च कल्पयंती विपश्चितः ॥१२॥
विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥ समरसमज्ञो भावीतपूतः प्रभवति तत्वं परमवधूतः ॥१३॥
ॐ तत्सदिति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु निरंजन विद्यायां श्रीदत्तगोरक्षकसंवादे महानिर्वाणनिरूपणं नाम षष्ठोध्यायः ॥६॥

N/A

References : N/A
Last Updated : March 16, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP