मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
श्रीगणेशाय नमः ॥ हरिः ॐ ...

अथ श्रीदत्तोपनिषत् ( पूर्वतापिनी ) - श्रीगणेशाय नमः ॥ हरिः ॐ ...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


श्रीगणेशाय नमः ॥
हरिः ॐ भद्रकर्णेभिः श्रृणुयामदेवाभद्रंपश्येमाक्षभिर्जयत्राः ॥ स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यश्येम देवहितं यदायुः ॥ भद्रंकर्णेभिरितिशांतिः ॥ ॐ चिन्मयं व्यापितं सर्वं आकाशं जगदीश्वरम् ॥ निर्विकल्पं स्वयं ब्रह्मा तस्याहं पंचमाश्रमम् ॥१॥
निराकारं निराभासं निरालंबं निरंजनम् ॥ निःशब्द उच्यते ब्रह्म तस्याहं पंचमाश्रमम् ॥२॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतीश्वराः ॥ आश्रमाणां विभिन्नोहं तस्याहं पंचमाश्रमम् ॥३॥
आश्रमाणां च सर्वेषां अस्ति नास्ति न चात्मनि ॥ भिन्नाभिन्नं नपश्यंति तस्याहं पंचमाश्रमम् ॥४॥
आब्रह्मस्तंभपर्यंतं संपूर्णं परमात्मनः ॥ भिन्नाभिन्नं नपश्यंति तस्याहं पंचमाश्रमम् ॥५॥
मनस्यं मनमध्यस्थं मनमायाविवर्जितम ॥ मनसा मन आलोक्य तस्याहं पंचमाश्रमम् ॥६॥
अगोचरं चैकब्रह्म तस्यदेहे विलीयते ॥निवर्तते क्रियाः सर्वास्तस्याहं पंचमाश्रम् ॥७॥
निरालंबपदं प्राप्तं यत्र ज्योतिर्लयं गतः ॥ निवर्तंते क्रियाः सर्वास्तस्याहं पंचमाश्रमम् ॥८॥
स्वयं दाता स्वयं भोक्ता स्वयं देवो महेश्वरः ॥ निर्विकल्पे स्वयं ब्रह्म तस्याहं पंचमाश्रमम् ॥९॥
क्कचिद्योगि क्कचिद्भोगी क्कचिद्नग्नःपिशाचवत् ॥ स्वयमात्मस्वरूपेण तस्याहं पंचमाश्रमम् ॥१०॥
अभिन्नमात्मनोरूपं जगदेतच्चराचरम् निर्विकल्पं स्वयं ब्रह्म तस्याहं पंचमाश्रमम् ॥११॥
आत्मज्ञानं विना योगी ब्रह्मचारी कथं भवेत् ॥ गृही वा वानप्रस्थो वा यतिर्योगं विना नहि ॥१२॥
ॐ भद्रंकर्णेभिः श्रृणुयामदेवाभद्रंपश्येमाक्षभिर्यजत्राः ॥ स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यश्येम देवहितं यदायुः ॥ स्वस्तिनऽइंद्रावृद्धःश्रवाः ॥ ॐ शांतिः शांतिः शांतिः ॥
॥ इति श्रीदत्तोपनिषत् पूर्वतापिनी समाप्तः ॥१४॥

N/A

References : N/A
Last Updated : March 16, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP