मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
श्रीगणेशाय नमः ॥ श्रीपार...

अथ श्रीदत्तहृदय प्रारंभः - श्रीगणेशाय नमः ॥ श्रीपार...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


श्रीगणेशाय नमः ॥
श्रीपार्वत्युवाच -
देव शंकर सर्वेश भक्तानामभयप्रद ॥ विज्ञप्तिं श्रृणु मे शंभो नराणां हितकारणम् ॥१॥
ईश्वर उवाच -
वद प्रिये महाभागे भक्तानुग्रहकारिणी ॥२॥
पार्वत्युवाच -
देवदेवस्य दत्तस्य हृदयं ब्रूहि मे प्रभो ॥ सर्वारिष्टहरं पुण्यं जनानां मुक्तिमार्गदम् ॥३॥
ईश्वर उवाच -
श्रृणु देवि महाभागे हृदयं परमाद्भुतम् ॥४॥
अस्य श्रीदत्तात्रेयत्दृदयस्तोत्रमंत्रस्य श्रीभगवान् ईश्वरो ऋषिः, अनुष्टुप् छंदः, श्रीचित्स्वरूपी दत्तात्रेयो देवता, ॐबीजं, र्‍हींशक्तिः, क्रौंकीलकम, ममाभीष्टसिध्यर्थें जपे विनियोगः द्रामिती दीर्घंषडंगन्यासः ॥ध्यानम्॥
बालचंद्रसुशुमे च किरीटे पुष्पहारमणियुक्तवक्षकम् ॥ पीतवस्त्रपरिशोभितमध्यं प्रणमाम्य - मुसुयोद्भवदत्तम् ॥१॥
दत्तं सनातनं नित्यं निर्विकल्पम् निरामयम् ॥ हरिं शिवं महादेवं सर्वभूतोपकारम् ॥२॥
नारायणं महाविष्णुं सर्ग - स्थित्यंत कारिणम् ॥ निराकारं च सर्वेशं कार्तवीर्य वरप्रदं ॥३॥
अत्रिपुत्रं महातेज मुनिवद्यं जनार्दनं ॥ द्रांबीजं वरदं शुद्धं र्‍हींबीजेमसमन्वितम् ॥४॥
शरण्यं शाश्वतं युक्तं मायया च गुणान्वितम् ॥ त्रिगुणं त्रिगुणातितं त्रियामापतिमौलिकम् ॥५॥
राम रमापति कृष्णं गोविंदं पीतवाससम् ॥ दिगंबरं नागहारं व्याघ्रचर्मोत्तरीयकम् ॥६॥
भस्मगंधादिलिप्तांगं मायामुक्तं जगत्पतिम् ॥निर्गुणं च गुणोपेतं विश्वव्यापिनमीश्वरम् ॥७॥
ध्यात्वा देवं महात्मानं विश्ववंद्य प्रभुं गुरुम् ॥ किरीटकुंडलाभ्यां च युक्तं राजीवलोचनम् ॥८॥
चद्रानुजं चंद्रवक्त्रं रुद्रं इंद्रादिवंदितम् ॥ अनुसूयाकलत्रं च दिनेशममराधिपम् ॥९॥
योगीशं देवदेवेश अब्जजन्मादिवंदित ॥ नारायण विरूपाक्ष दत्तात्रेय नमोस्तु ते ॥१०॥
अनंत कमलाकांत औदुंबरस्थित प्रभो ॥ निरंजन महायोगिन् दत्तात्रेय नमोस्तु ते ॥११॥
महाबाहो मुनिमणे सर्वविद्याविशारद ॥ स्थावरं जंगमानां च दत्तात्रेय नमोस्तु ते ॥१२॥
ऐंर्‍द्यां त्रातु महावीर्यो वन्ह्यां प्रणवपूर्वकम् ॥ याम्यां दत्तात्रेयो रक्षेन्नैरृत्यां भक्तवत्सलः ॥१३॥
प्रतीच्या पातु योगीशो योगिनां हृदये स्थितः ॥ आनिल्यां वरदः शंभुः कौबेर्यां जगतः प्रभुः ॥१४॥
एकाक्षरो महामंत्रः सर्वमंत्रेषु विश्रुतः ॥ अष्टाक्षरः सर्वसिद्धिः सर्वतंत्रेषु गोपितः ॥१५॥
ईशान्यां पातु मे रामो उर्ध्वं पातु महामुनिः षडक्षरो महामंत्रः पात्वधस्ताज्जगप्तिता ॥१६॥
एवं पंक्तिदहो रक्षेद्यदुराजवरप्रदः ॥ अकारादिक्षकारांतं सदा रक्षेद्विभुः स्वयम् ॥१७॥
आदिनाथस्य दत्तस्य हृदयं सर्वकामदं ॥ दत्तं दत्तं पुनर्दत्तं योवदेद्भक्तिसंयुतः ॥१८॥
तस्य पापानि सर्वाणि क्षयं यांति न संशयः ॥ य इदं पठते नित्यं हृदयं सर्वकामदम् ॥१९॥
पिशाच - शाकिनी - भूता - डाकिनी शाकिनी तथा ॥ ब्रह्मराक्षसवेताला झोटिंगा बालभूतकाः ॥२०॥
गच्छंति पठनाद्देवि नात्र कार्या विचारणा ॥ अपवर्ग प्रदं साक्षात् मनोरथप्रपूरकम् ॥२१॥
एकवारं द्विवारं च त्रिवारं च पठेन्नरः ॥ जन्ममृत्यु च दुःख च सुखं प्राप्नोति भक्तिमान् ॥२२॥
गोपनीयं प्रयत्नेन जननीजारवत्प्रिये ॥ नदेयं दुर्हृदे स्तोत्रं हृदयाख्यं च भामिनि ॥२३॥
गुरुभक्ताय दातव्यं अन्यथा नप्रकाशयेत् ॥ तव स्नेहाच्च कथितं भक्तिं ज्ञात्वा मया शुभे ॥२४॥
दत्तात्रेयस्य कृपया सभवेद्दीर्घमायुकः ॥२५॥
॥ इति श्रीरुद्रयामले शिवपार्वतीसंवादे दत्तहृदयस्तोत्रं संपूर्णम् ॥

N/A

References : N/A
Last Updated : March 16, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP