मुमुक्षुवैराग्यप्रकरणम् - सर्ग पंचविसावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
अत्रैव दुर्विलासानां चूडामणिरिहापरः । करोत्यत्तीति लोकेस्मिन्दैवं कालश्च कथ्यते ॥१॥
क्रियामात्रादृते यस्य स्वपरिस्पन्दरूपिणः । नान्यदालक्ष्यते रूपं न कर्म न समीहितम् ॥२॥
तेनेयमखिला भूतसंततिः परिपेलवा । तापेना हिममालेन नीता विधुरतां भृशम् ॥३॥
यदिदंदृश्यते किंचिज्जगदाभोगि मण्डलम् । तत्तस्य नर्तनागारमिहासाxतिनृत्यति ॥४॥
तृतीयं च कृतान्तेति नाम बिभ्रत्सुदारुणम् । कापालिकवपुर्मत्तं दैव जगति नृत्याति ॥५॥
नृत्यतो हि कृतान्तस्य नितान्तमिव रागिणः । नित्यं नियतिकान्तायां मुने परमकामिता ॥६॥
शेषं शशिकलाशुभ्रो गङ्गावाहश्च तौ त्रिधा । उपवींत अवीते च उभौ संसारवक्षसि ॥७॥
चन्द्रार्कमण्डले हेमकटकौ करमूलयोः । लीलासरसिजं हस्ते ब्रह्मन्ब्रह्माण्डकर्णिका ॥८॥
ताराबिन्दुचितं लोलपुष्करावर्तपल्लवम् । एकार्णवपयोधौतमेकमम्बरमम्बरम् ॥९॥
एवंरूपस्य तस्याग्रे नियतिर्नित्यकामिनी । अनस्तमितसंरम्भमारम्भैः परिनृत्यति ॥१०॥
तस्या नर्तललोलाया जगन्मण्डपकोटरे । अरुद्धस्पन्दरूपाया आगमापायचञ्चुरे ॥११॥
चारुभूषणमङ्गेषु देवलोकान्तरावली । आपातालं नभोलम्बंण कबरीमण्डलं बृहत् ॥१२॥
नरकाली च मञ्जीरमाला कलकलोज्ज्वला । प्रोता दृष्कृतसूत्रेण पातालचरणे स्थिता ॥१३॥
कस्तूरिकातिलककं क्रियासङ्ख्योपकल्पितम् । चित्रितं चित्रगुप्तेन यमे वदनपट्टके ॥१४॥
कालास्यं समुपादाय कल्पान्तेषु किलाकुला । नृत्यत्येषा पुनर्देवी स्फुटच्छैलघनारवम् ॥१५॥
पश्चात्प्रालम्बविभ्रान्तकौमारमृतxर्हिभिः । नेत्रत्रयबृहद्रन्ध्रxरिभाङ्कारभीषणैः ॥१६॥
लम्बलेलजटाचन्द्रविक्रीर्णहरमूर्धभिः । ऊच्चरच्चारुमन्दारगौरीकबरचामरैः ॥१७॥
उत्ताण्डवाचलाकारभैरवोदरतुम्बकैः । रणत्सशतरन्ध्रेन्द्रदेहाभिक्षाकपालकैः ॥१८॥
शुष्कशारीरखट्वाङ्गभरैरापूरिताम्बरम् । भीषयत्यात्मनात्मानं सर्वसंहारकारिणी ॥१९॥
विश्वरूपशिरश्चक्रचारुपुष्करमालया । ताण्डवेषु विवल्गन्त्या महाकल्पेषु राजते ॥२०॥
प्रमत्तपुष्करावर्तडमरोड्डामरारवैः । तस्याः किल पलायन्ते कल्पान्ते तुम्बरादयः ॥२१॥
नृत्यतोन्तः कृतान्तस्य चन्द्रमण्डलभासिनः । तारकाचन्द्रिकाचारुव्योमपिच्छावचूलिनः ॥२२॥
एकस्मिञ्च्छ्रवणे दीप्ता हिमवानस्थिमुद्रिका । अपरे च महामेरुः कान्ता काञ्चनकर्णिका ॥२३॥
अत्रैव कुण्डले लोले चन्द्रार्कौ गण्डमण्डले । लोकालोकाचलश्रेणी सर्वतः कटिमेखला ॥२४॥
इतश्चेतश्च गच्छन्ती विद्युद्वलयकर्णिका । अनिलान्दोलिता भाति नीरदांशुकपट्टिका ॥२५॥
मुसलैः पट्टिशैः प्रासैः शूलैस्तोमरमुद्गरैः । तीक्ष्णैः क्षीणजगद्वातकृतान्तैरिव संभृतैः ॥२६॥
संसारबन्धनादीर्घे पाशे कालकरच्युते । शेषभोगमहासूत्रप्रोते मालास्य शोभते ॥२७॥
जीवोल्लसन्मकरिका रत्नतेजोभिरुज्ज्वला । सप्ताब्धिकङ्कणश्रेणी भुजयोरस्य भूषणम् ॥२८॥
व्यवहारमहावर्ता सुखदुःखपरंपरा । रजःपूर्णतमःश्यामा रोमाली तस्य राजते ॥२९॥
एवं प्रायः स कल्पान्ते कृतान्तस्ताण्डवोद्भवाम् । उपसंहृत्य नृत्येहां सृष्ट्वा सह महेश्वरम् ॥३०॥
पुनलीस्यमयीं नृत्यलीलां सर्गस्वरूपिणीम् । तनोतीमां जराशोकदुःखाभिभवभूषिताम् ॥३१॥
भूयः करोति भुवनानि वनान्तराणि लोकान्तराणि जनजालककल्पनां च । आचारचरुकलनामचलां चलां च पङ्काद्यमार्भकजनो रचनामखिन्नः ॥३२॥
[ ८८९ ] इ० कृतान्तविलसितं नाम पञ्चविंशतितमः सर्गः ॥२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP