मुमुक्षुवैराग्यप्रकरणम् - सर्ग अठरावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
आर्द्रान्त्रतन्त्रीगहनो विकारी परिपातवान् । देहः स्फुरति संसारे सोपि दुःखाय केवलम् ॥१॥
अज्ञोपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः । युक्त्या भव्योप्यभव्योपि न जडो नापि चेतनः ॥२॥
जडाजडदृशोर्मध्ये दोलायितदुराशयः । अविवेकी विमूढात्मा मोहमेव प्रपश्यति ॥३॥
स्तोकेनानन्दमायाति स्तोकेनायाति खेदिताम् । नास्ति देहसमः शोच्यो नीचो गुणबहिष्कृतः ॥४॥
आगमापायिना नित्यं दन्तकेसरशालिना । विकासस्मितपुष्पेण प्रतिक्षणमलंकृतः ॥५॥
भुजशाखो घनस्कन्धो द्विजस्तम्भशुभस्थितिः । लोचनालिबिलाक्रान्तः शिरःपीठबृहत्फलः ॥६॥
अवदन्तरसग्रस्तो हस्तपादसुपल्लवः । गुल्मवान्कार्यसंघातो विहंगमततास्पदः ॥७॥
सच्छायो देहवृक्षोयं जीवपान्थगणास्पदः । कस्यात्मीयः कस्य पर आस्थानास्था किलात्र के ॥८॥
तात संतरणार्थेन गृहीतायां पुनः पुनः । नावि देहलतायां च कस्य स्यादात्मभावना ॥९॥
देहनाम्नि वने शून्ये बहुगर्तसमाकुले । तनूरुहासंख्यतरौ विश्वासं कोधिगच्छति ॥१०॥
मांसस्नाय्वस्थिवलिते शरीरपटहे दृढे । मार्जारवदहं तात तिष्ठाम्यत्र गतध्वनौ ॥११॥
संसारारण्यसंरूढो विलसच्चित्तमर्कटः । चिन्तामञ्जरिताकारो दीर्घदुःखघुणक्षतः ॥१२॥
तृष्णाभुजङ्गमीगेहं कोपकाककृतालयः । स्मितपुण्योद्गमः श्रीमाञ्च्छुद्गभाशुभमहाफलः ॥१३॥
सुस्कन्धौघलताजालो हस्तस्तबकसुन्दरः । पवनस्पन्दिताशेषस्वाङ्गावयवपल्लवः ॥१४॥
सर्वेन्द्रियखगाधारः सुजानुस्तम्भ उन्नतः । सरसच्छायया युक्तः कामपान्थनिषेवितः ॥१५॥
मूर्धसंजनितादीर्घशिरोरुहतृणावलिः । अहंकारगृध्रकृतकुलायः सुषिरोदरः ॥१६॥
विच्छिन्नवासनाजालमूलत्वाद्दुलवाकृतिः । व्यायामविरसः कायप्लक्षोयं न सुखाय मे ॥१७॥
कलेवरमहंकारगृहस्थस्य महागृहम् । लुठत्वभ्येतु वा स्थैर्यं किमनेन मुने मम ॥१८॥
पङ्क्तिबद्धेन्द्रियपशुं वलत्तृष्णागृहाङ्गनम् । रागरञ्जितसर्वाङ्गं नेष्टं देहगृहं मम ॥१९॥
पृष्ठाम्थिकाष्ठसंघट्टपरिसंकटकोटरम् । आन्त्ररज्जुमिराबद्धं नेष्ठं देहगृहं मम ॥२०॥
प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् । जरामङ्कोलधवलं नेष्टं देहगृहं मम ॥२१॥
चित्तभृत्यकृतानन्तचेष्टावष्टब्धसंस्थिति । मिथ्यामोहमहास्थूणं नेष्टं देहगृहं मम ॥२२॥
दुःखार्भककृताक्रन्दं सुखशय्यामनोरमम् । दुरीहादग्धदासीकं नेष्टं देहगृहं मम ॥२३॥
मलाढ्यविषयव्यूहभाण्डोपस्करसंकटम् । अज्ञानक्षारवलितं नेष्टं देहगृहं मम ॥२४॥
गुल्फगुग्गुलुविश्रान्तजानूर्ध्वस्तम्भमस्तकम् । दीर्घदोर्दारुसुदृढं नेष्टं देहगृहं मम ॥२५॥
प्रकटाक्षगवाक्षान्तः क्रीडत्प्रज्ञागृहाङ्गन्नम् । चिन्तादुहितृकं ब्रह्मन्नेष्टं देहगृहं मम ॥२६॥
मूर्धजाच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् । आदीर्घाङ्गुलिनिर्व्यूहं नेष्टं देहगृहं मम ॥२७॥
सर्वाङ्गकुड्यसंघातघनरोमयवाङ्कुरम् । संशून्यपेटविवरं नेष्टं देहगृहं मम ॥२८॥
नखोर्णनाभिनिलयं मरमारणितान्तरम् । भाङ्कारकारिपवनं नेष्टं देहगृहं मम ॥२९॥
प्रवेशनिर्गमव्यग्रवातवेगमनारतम् । वितताक्षगवाक्षं तन्नेष्टं देहगृहं मम ॥३०॥
जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् । दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम ॥३१॥
त्वक्सुधालेपमसृणं यन्त्रसंचारचञ्चलम् । मनःसदाखुनोत्खातं नेष्टं देहगृहं मम ॥३२॥
स्मितदोषप्रभोद्भासि क्षणमानन्दसुंदरम् । क्षणं व्याप्तं तमःपूरैर्नेष्टं देहगृहं मम ॥३३॥
समस्तरोगायतनं वलीपलितपत्तनम् । सर्वाधिसारगहनं नेष्टं देहगृहं मम ॥३४॥
अक्षर्क्षक्षोभविषमा शून्या निःसारकोटरा । तमोगहनदिक्कुञ्जा नेष्टा देहाटवी मम ॥३५॥
देहालयं धारयितुं न शक्नोमि मुनीश्वर । पङ्कमग्नं समुद्धर्तुं गजमल्पबलो यथा ॥३६॥
किं श्रिया किं च राज्येन किं कायेन किमीहितैः । दिनैः कतिपयैरेव कालः सर्वं निकृन्तति ॥३७॥
रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने । नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता ॥३८॥
मरणावसरे काया जीवं नानुसरन्ति ये । तेषु तात कृतघ्नेषु कैवास्था वद धीमताम् ॥३९॥
मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः । न संत्यजति मां यावत्तावदेनं त्यजाम्यहम् ॥४०॥
पवनस्पन्दतरलः पेलवः कायपल्लवः । जर्जरस्तनुवृत्तश्च नेष्टो मे कटुनीरसः ॥४१॥
भुक्त्वा पीत्वा चिरं कालं बालपल्लवपेलवाम् । तनुतामेत्ययत्नेन विनाशमनुधावति ॥४२॥
तान्येव सुखदुःखानि भावाभावमयान्यसौ । भूयोप्यनुभवन्कायः प्राकृतो हि न लज्जते ॥४३॥
सुचिरं प्रभुतां कृत्वा संसेव्य विभवश्रियम् । नोच्छ्रायमेति न स्थैर्यं कायः किमिति पाल्यते ॥४४॥
जराकाले जरामेति मृत्युकाले तथा मृतिम् । सम एवाविशेषज्ञः कायो भोगिदरिद्रयाः ॥४५॥
संसाराम्भोधिजठरे तृष्णाकुहरकान्तरे । सुप्तास्तिष्ठति मुक्तेहो मूकोयं कायकच्छपः ॥४६॥
दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः । संसाराब्धाविहोह्यन्ते कंचित्तेषु नरं विदुः ॥४७॥
दीर्घदौरात्म्यवलया निपातफलपातया । न देहलतया कार्यं किंचिदस्ति विवेकिनः ॥४८॥
मज्जन्कर्दमकोशेषु झटित्येव जरां गतः । न ज्ञायते यात्यचिरात्कःकथं देहदर्दुरः ॥४९॥
निःसारसकलारम्भाः कायाश्चपलवायवः । रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित् ॥५०॥
वायोर्दीपस्य मनसो गच्छतो ज्ञायते गतिः । आगच्छतश्च भगवञ्च्छरीरस्य कदाचन ॥५१॥
बद्धास्था ये शरीरेषु बद्धास्था ये जगत्स्थितौ । तान्माहमदिरोन्मत्तान्धिग्धिगस्तु पुनः पुनः ॥५२॥
नाहं देहस्य नो देहो मम नायमहं तथा । इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः ॥५३॥
मानावमानबहुला बहुलाभमनोरमाः । शरीरमात्रबद्धस्थं घ्नन्ति दोषदृशो नरम् ॥५४॥
शरीरश्वभ्रशायिन्या पिशाच्या पशलाङ्ग्या । अहंकारचमत्कृत्या छलेन च्छलिता वयम् ॥५५॥
प्रज्ञा वराकी सर्वैव कायबद्धस्थयानया । मिथ्याज्ञानकुराक्षस्या छलिता कष्टमेकिका ॥५६॥
न किंचिदपि दृश्येस्मिन्सत्यं तेन हतात्मना । चित्रं दग्धशरीरेण जनता विप्रलभ्यते ॥५७॥
दिनैः कतिपयैरेव निर्झराम्बुकणो यथा । पतत्ययमयत्नेन जरठः कायपल्लवः ॥५८॥
कायोयमचिरापायो बुद्बुदोम्बुनिधाविव । व्यर्थं कार्यपरावर्ते परिस्फुरति निष्फलः ॥५९॥
मिथ्याज्ञानविकारेस्मिन्स्वप्नसंभ्रमपत्तने । काये स्फुटतरापाये क्षणमास्था न मे द्विज ॥६०॥
तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च । स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ॥६१॥
सततभङ्गुरकार्यपरंपरा विजयिजातजयं हठवृत्तिषु । प्रबलदोषमिदं तु कलेवरं तृणमिवाहमपोह्य सुखं स्थितः ॥६२॥
[ ६५४ ] इत्यार्षे वासि०कायजुगुप्सानामाष्टादशः सर्गः ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP