मुमुक्षुवैराग्यप्रकरणम् - सर्ग चौदावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
आयुः पल्लवकोणाग्रलम्बाम्बुकरणभङ्गुरम् । उन्मत्तमिव संत्यज्य यात्यकाण्डे शरीरकम् ॥१॥
विषयाशीविषासङ्ग्परिजर्जरचे तसाम् । अप्रौढात्मविवेकानामायुरायासकारणम् ॥२॥
ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे । भावाभावसमाश्वासमायुस्तेषां सुखाथते ॥३॥
वयंपरिमिताकारपरिनिष्ठितनिश्चयाः । संसाराभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः ॥४॥
युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् । ग्रथनं च तरङ्गाणामास्था नायुषि युज्यते ॥५॥
पेलवं शरदीवाभ्रमस्नेह इव दीपकः । तरङ्गक इवालोलं गतमेवोपलक्ष्यते ॥६॥
तरङ्गं प्रतिबिम्बेन्दुं तडित्पुञ्जं नभोम्बुजम् । ग्रहीतुमास्थां बध्नामि न त्वायुषि हतस्थितौ ॥७॥
अविश्रान्तमनाः शून्यमायुराततमीहते । दुःखायैव विमूढोन्तर्गर्भमश्वतरी यथा ॥८॥
संसारसंसृतावस्यां फेनोस्मिन्सर्गसागरे । कायवल्ल्याम्भसो ब्रह्मञ्जीवितं मे न रोचते ॥९॥
प्राप्यं संप्राप्यते येन भूयो येन न शोच्यते । पराया निवृतेः स्थानं यत्तज्जीवितमुच्यते ॥१०॥
तरवोपि हि जीवन्ति जीवन्ति मृगपक्षिणः । स जीवति मनो यस्य मननेन न जीवति ॥११॥
जातास्त एव जगति जन्तव्ह साधुजीविताः । ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः ॥१२॥
भारांविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः । अशान्तस्य मनो भारो भारोनात्मविदो वपुः ॥१३॥
रूपमायुर्मनोबुद्धिरहंकरस्तथेहितम् । भारो भारधरस्येव सर्वं दुःखाय दुर्धियः ॥१४॥
अविश्रान्तमनापूर्णमापदां परमास्पदम् । नीडं रोगविहङ्गानामायुरायासनं दृढम् ॥१५॥
प्रत्यहं खेदमुत्सृज्य शनैरलमनारतम् । आखुनेव जरच्छ्वभ्रं कालेन विनिहन्यते ॥१६॥
शरीरबिलविश्रान्तेर्विषदाहप्रदायिभिः । रोगैरापीयते रौद्रैर्व्यालैरिव वनानिलः ॥१७॥
प्रस्नुवानैरविच्छेदं तुच्छैरन्तरवासिभिः । दुःखैरावृश्चते क्रूरैर्घुणैरिव जरद्द्रुमः ॥१८॥
नूनं निगरणायाशु घनगर्धमनारतम् । आखुर्मार्जारकेणेव मरणेनावलोक्यते ॥१९॥
गन्धादिगुणगर्भिण्या शून्यया शक्तिवेश्यया । अन्नं महाशनेनेव जरया परिजीर्यते ॥२०॥
दिनैः कतिपयैरेव परिज्ञाय गतादरम् । दुर्जनः सुजनेनेव यौवनेनावमुच्यते ॥२१॥
विनाशसुहृदा नित्यं जरामरणबन्धुना । रूपं खिङ्गवरेणेव कृतान्तेनाभिलष्यते ॥२२॥
स्थिरतया सुखभासितया तया सततमुज्झितमुत्तमफल्गु च । जगति नास्ति तथा गुणवर्जितं मरणभाजनमायुरिदं यथा ॥२३॥
[ ४९२ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे जीवितगर्हा नाम चतुर्दशः सर्गः ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP