मुमुक्षुवैराग्यप्रकरणम् - सर्ग बारावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीवाल्मीकिरुवाच ॥
इति पृष्टो मुनीन्द्रेण समाश्वास्य च राघवः । उवाच वचनं चारु परिपूर्णार्थमन्थरम् ॥१॥
श्रीराम उवाच ॥
भगवन्भवता पृष्टो यथावदधुनाखिलम् । कथयाम्यहमज्ञोपि को लङ्ह्यति सद्वचः ॥२॥
अहं तावदयं जातो निजेस्मिन्पितृसद्मनि । क्रमेण वृद्धिं संप्राप्तः प्राप्तविद्यश्च संस्थितः ॥३॥
ततः सदाचारपरो भूत्वाहं मुनिनायक । विहृतस्तीर्थयात्रार्थमुर्वीमम्बुधिमेखलाम् ॥४॥
एतावताथ कालेन संसारास्थामिमां हरन् । समुद्भूतो मनसि मे विचारः सोयमीदृशः ॥५॥
विवेकेन परीतात्मा तेनाहं तदनु स्वयम् । भोगनीरसया बुद्ध्या प्रविचारितवानिदम् ॥६॥
किं नामेदं बत सुखं येयं संसारसन्ततिः । जायते मृतये लोको म्रियते जननाय च ॥७॥
अस्थिराः सर्व एवेमे सचराचरचेष्टिताः । आपदां पतयः पापा भावा विभवभूमयः ॥८॥
अयःशलाकासदृशाः परस्परमसङ्गिनः । श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया ॥९॥
मनःसमायत्तमिदं जगदाभोगि दृश्यते । मनश्चासदिवाभाति केन स्म परिमोहिताः ॥१०॥
असतैव वयं कष्टं विकृष्टा मूढबुद्धयः । मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव ॥११॥
न केनचिच्च विक्रीता विक्रीता इव संस्थिताः । बत मूढा वयं सर्वे जानाना अपि शाम्बरम् ॥१२॥
किमेतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः । मुधैव हि वयं मोहात्संस्थिता बद्धभावनाः ॥१३॥
आ ज्ञातं बहुकालेन व्यर्थमेव वयं वने । मोहे निपतिता मुग्धाः श्वभ्रे मुग्धा मृगा इव ॥१४॥
किं मे राज्येन किं भोगैः कोहं किमिदमागतम् । यन्मिथ्यैवास्तु तन्मिथ्या कस्य नाम किमागतम् ॥१५॥
एवं विमृशतो ब्रह्मन्सर्वेष्वेव ततो मम । भावेष्वरतिरायाता पिथकस्य मरुष्विव ॥१६॥
तदेतद्भगवन्ब्रूहि किमिदं परिणश्यति । किमिदं जायते भूयः किमिदं परिवर्धते ॥१७॥
जरामरणमापच्च जननं संपदस्तथा । आविर्भावतिरोभबैर्विवर्धन्ते पुनः पुनः ॥१८॥
भोगैस्तैरेव तैरेव तुच्छैर्वयममी किल । पश्य जर्जरतां नीता वातैरिव गिरिद्रुमाः ॥१९॥
अचेतना इव जनाः पवनैः प्राणनामभिः । ध्वनन्तः संस्थिता व्यर्थं यथा कीचकवेणवः ॥२०॥
श्याम्यतीदं कथं दुःखमिति तप्तोस्मि चिन्तया । जरत्द्रुम इवोग्रेण कोटरस्थेन वह्निना ॥२१॥
संसारदुःखापाषाणनीरन्ध्रहृदयोप्यहम् । निजलोकभयादेव गलद्बाष्पं न रोदिमि ॥२२॥
शून्या मन्मुखवृत्तीस्ताः शुष्करोदननीरसाः । विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति ॥२३॥
भृशं मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् । दारिद्र्येणेव सुभगो दूरे संचारचेष्ट्या ॥२४॥
मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणावलिम् । दुःखजालं प्रयच्छन्ति विप्रलम्भराः श्रियः ॥२५॥
चिन्तानिचयचक्राणि नानन्दाय धनानि मे । संप्रसूतकलत्राणि गृहाण्युग्रापदामिव ॥२६॥
विविधदोषदशापरिचिन्तनैर्विततभङ्गुरकारणकल्पितैः । मम न निर्वृतिमेति मनो मुने निगडितस्य यथा वनदन्तिनः ॥२७॥
खलाः काले काले निशि निशि तमोहैकमिहिकागता लोके लोके विषयशतचोराः सुचतुराः । प्रवृत्ताः प्रोद्युक्ता दिशि दिशि विवेकैकहरणे रणे शक्तास्तेषां क इव विदुषः प्रोज्झ्य सुभटाः ॥२८॥
[ ४२७ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे प्रथमपरितापो नाम द्वादशः सर्गः ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP