मुमुक्षुवैराग्यप्रकरणम् - सर्ग दहावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


वाल्मीकिरुवाच ॥
तथा वसिष्ठे ब्रुवति राजा दशरथः सुनम् । संग्रहृष्टमना राममाजुहाव सलक्ष्मणम् ॥१॥
दशरथ उवाच ॥
प्रतिहार महाबाहुं रामं सत्यपराक्रमम् । सलक्ष्मणमविघ्नेन पुण्यार्थं शीघ्रमानय ॥२॥
इति राज्ञा विसृष्टोसौ गत्वान्तःपुरमन्दिरम् । मुहूर्तमात्रेणागत्य तमुवाच महीपतिम् ॥३॥
देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे । विमनाः संस्थितो रात्रौ षट्पदः कमले यथा ॥४॥
आगच्छामि क्षणेनेति वक्ति ध्यायति चैकतः । न कस्य चिच्च निकटे स्थातुमिच्छति खिन्नधीः ॥५॥
इत्युक्तस्तेन भूपालस्तं रामानुचरं जनम् । सर्वमाश्वासयामास पप्रच्छ च यथाक्रमम् ॥६॥
कथं कीदृग्विधो राम इति पृष्टो महीभृता । रामभृत्यजनः खिन्नो वाक्यमाह महीपतिम् ॥७॥
देहयष्टिमिमां देव धारयन्त इमे वयम् । खिन्नाः खेदे परिम्लानतनौ रामे सुते तव ॥८॥
रामो राजीवपत्राक्षो यतः प्रभृति चागतः । सविप्रस्तीर्थयात्रायास्ततः प्रभृति दुर्मनाः ॥९॥
यत्नप्रार्थनयास्माकं निजव्यापारमह्निकम् । सोयमाम्लानवदनः करोति न करोति वा ॥१०॥
स्नानदेवार्चनादानभोजनादिषु दुर्मनाः । प्रार्थितोपि हि नातृप्तेरश्नात्यशनमीश्वरः ॥११॥
लोलान्तःपुरनारीभिः कृतदोलाभिरङ्गणे । न च क्रीडति लीलाभि र्धाराभिरिव चातकः ॥१२॥
माणिक्यमुकुलप्रोता केयूरकटकावलिः । नानन्दयति तं राजन्द्यौः पातविषयं यथा ॥१३॥
क्रीडद्वधूविलोकेषु वहत्कुसुमवायुषु । लतावलयगेहेषु भवत्यतिविषादवान् ॥१४॥
यद्द्रव्यमुचितं स्वादु पेशलं चित्तहारि च । पाष्पपूर्णेक्षण इव तेनैव परिखिद्यते ॥१५॥
किमिमा दुःखदायिन्यः प्रस्फुरन्तीः पुराङ्गनाः । इति नृत्तविलासेषु कामिनीः परिनिन्दति ॥१६॥
भोजनं शयनं यानं विलासं स्नानमासनम् । उन्मत्तचेष्टित इव नाभिनन्दत्यनिन्दितम् ॥१७॥
किं संपदा विपदा किं गेहेन किमिङ्गितैः । सर्वमेवासदित्युक्त्वा तूष्णीमेकोवतिष्ठते ॥१८॥
नोदेति परिहासेषु न भोगेषु निमज्जति । न च तिष्ठति कार्येषु मौनमेवावलम्बते ॥१९॥
विलोलालकवल्लर्योहेलावलितलोचनाः । नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा ॥२०॥
एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च । रतिमायात्यरण्येषु विक्रीत इव जन्तुषु ॥२१॥
वस्त्रपानाशनादानपराङ्मुखतया तया । परिव्राड्धर्मिणं भूप सोनुयाति तपस्विनम् ॥२२॥
एक एव वसन्देशे जनशून्ये जनेश्वर । न हसत्येकया बुद्ध्या न गायति न रोदति ॥२३॥
बद्धपद्मासनः शून्यमना वामकरस्थले । कपोलतलमाधाय केवलं परितिष्ठति ॥२४॥
नाभिमानमुपादत्ते न च वाञ्च्छति राजताम् । नोदेति नास्तमायाति सुखदुःखानुवृत्तिषु ॥२५॥
न विद्मः किमसौ याति किं करोति किमीहते । किं ध्यायति किमायाति कथं किमनुधावति ॥२६॥
प्रत्यहं कृशतामेति प्रत्यहं याति पाण्डुताम् । विरागं प्रत्यहं याति शरदन्त एव द्रुमः ॥२७॥
अनुयन्तौ तथैवैतौ राजञ्च्छत्रुघ्नलक्ष्मणौ । तादृशावेव तस्यैव प्रतिबिम्बाविव स्थितौ ॥२८॥
भृत्यै राजभिरम्बाभिः संपृष्टोपि पुनः पुनः । उक्त्वा न किंचिदेवेति तूष्णीमास्ते निरीहितः ॥२९॥
आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः । इति पार्श्वगतं भव्यमनुशास्ति सुहृज्जनम् ॥३०॥
नानाविभवरम्यासु स्त्रीषु गोष्टीगतासु च । पुरः स्तिथमिवास्नेहो नाशमेवानुपश्यति ॥३१॥
नीतमायुरनाया सपदप्राप्तिविवर्जितैः । चेष्टितैरिति काकल्या भूयो भूयः प्रगायति ॥३२॥
मम्राड्भवति पार्श्वस्थं वदन्तमनुजीवनम् । प्रलपन्तमिवोन्मत्तं हसत्यन्यमना मुनिः ॥३३॥
न प्रोक्तमाकर्णयति ईक्षते न पुरोगतम् । करोत्यवज्ञां सर्वत्र सुसमेत्यापि वस्तुनि ॥३४॥
अप्याकाशसरोजिन्या अप्याकाश महावने । इत्थमेतन्मन इति विस्मयोस्य न जायते ॥३५॥
कान्तामघ्यगतस्यापि मनोस्य मदनेषवः । न भेदयन्ति दुर्भेद्यं धारा इव महोपलम् ॥३६॥
आपदामेकमावासमभिवाञ्च्छसि किं धनम् । अनुशिष्येति सर्वस्वमर्थिने संप्रयच्छति ॥३७॥
इयमापदियं संपदित्येवं कल्पनामयः । मनसोभ्युदितो मोह इति श्लोकान्प्रगायति ॥३८॥
हा हतोहमनाथोहमित्याक्रन्दपरोपि सन् । न जनो याति वैराग्यं चित्रमित्येव वक्त्य सौ ॥३९॥
रघुकाननशालेन रामेण रिपुघातिना । भृशमित्थं स्थितेनैव वयं खेदमुपागताः ॥४०॥
न विद्मः किं महाबाहो तस्य तादृशचेतसः । कुर्मः कमलपत्राक्ष गतिरत्र हि नो भवान् ॥४१॥
राजानमथवा विप्रमुपदेष्टारमग्रतः । हसत्यज्ञमिवाव्यग्रः सोवधीरयति प्रभो ॥४२॥
यदेवेदमिदं स्फारं जगन्नाम यदुत्थितम् । नैतद्वस्तु न चैवाहमिति निर्णीय संस्थितः ॥४३॥
नारौ नात्मनि नो मित्रे न राज्ये न च मातरि । न संपदा न विपदा तस्यास्था न विभो बहिः ॥४४॥
निरस्तास्थो निराशोसौ निरीहोसौ निरास्पदः । न मूढो न च मुक्तोसौ तेन तप्यामहे भृशम् ॥४५॥
किं धनेन किमम्बाभिः किं राज्येन किमीहया । इति निश्चयवानन्तः प्राणत्यागपरः स्थितः ॥४६॥
भोगेप्यायुषि राज्येषु मित्रे पितरि मातरि । परमुद्वेगमायातश्चातकोवग्रहे यथा ॥४७॥
इति तोके समायातां शाखाप्रमरशालिनीम् । आपत्तामलमुद्धर्तुं समुदेतु दयापरः ॥४८॥
तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् ।संसारजालमाभोगि प्रभो प्रतिविषायते ॥४९॥
ईदृशः स्यान्महासत्त्वः क इवास्मिन्महीतले । प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः ॥५०॥
मनसि मोहमपास्य महामनाः सकलमार्तितमः किल साधुताम् । सफलतां नयतीह तमो हरन्दिनकरो भुवि भास्करतामिव ॥५१॥
[ ३६१ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे राघवविषादो नाम दशमः सर्गः ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP