मुमुक्षुवैराग्यप्रकरणम् - सर्व सातवा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीवाल्मीकिरुवाच ॥
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भतविस्तरम् । हृष्टरोमा महातेजा विश्वामित्रोभ्यभाषत ॥१॥
सदृशं राजशार्दूल तवैवैतन्महीतले । महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥२॥
यत्तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् । कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥३॥
अहं धर्मं समातिष्ठे सिद्ध्यर्थं पुरुषर्षभ । तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः ॥४॥
यदा यदा तु यज्ञेन यजेहं विबुधव्रजान् । तदा तदा तु मे यज्ञं विनिघ्नन्ति निशाचराः ॥५॥
बहुशो विहिते तस्मिन्मया राक्षसनायकाः । अकिरंस्ते महीं यागे मांसेन रुधिरेण च ॥६॥
अवधूते तथाभूते तस्मिन्यागकदम्बके । कृतश्रमो निरुत्साहस्तस्माद्देशादुपागतः ॥७॥
न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव । तथाभूतं हि तत्कर्म न शापस्तस्य विद्यते ॥८॥
ईदृशी यज्ञदीक्षा सा मम तस्मिन्महाक्रतौ । त्वत्प्रसादादविघेन प्रापयेयं महाफलम् ॥९॥
त्रातुमर्हसि मामार्तं शरणार्थिनमागतम् । अर्थिनां यन्निराशत्वं सत्तमेभिभवो हि सः ॥१०॥
तवास्ति तनयः श्रीमान्दृप्तशार्दूलविक्रमः । महेन्द्रसदृशो वीर्ये रामो रक्षोविदारणः ॥११॥
तं पुत्रं राजशार्दूल रामं सत्यपराक्रमम् । काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥१२॥
शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा । राक्षसा येपकर्तारस्तेषां मूर्धविनिग्रहे ॥१३॥
श्रेयश्चास्य करिष्यामि बहुरूपमनन्तकम् । त्रयाणामपि लोकानां येन पूज्यो भविष्यति ॥१४॥
न च ते राममासाद्य स्थातुं शक्ता निशाचराः । क्रुद्धं केसरिणं दृष्ट्वा वनेरण इवैणकाः ॥१५॥
तेषां न चान्यः काकुत्स्थाद्योद्धुमुत्सहते पुमान् । ऋते केसरिणः क्रुद्धान्मत्तानां करिणामिव ॥१६॥
वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे । खरदूषणयोर्भृत्याः कृतान्ताः कुपिता इव ॥१७॥
रामस्य राजशार्दूल सहिष्यन्ते न सायकान् । अनारतगता धारा जलदस्येव पांसवः ॥१८॥
न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव । न तदस्ति जगत्यास्मिन्यन्न देयं महात्मनाम् ॥१९॥
हन्त नूनं विजानामि हतांस्तान्विद्धि राक्षसान् । न ह्यस्मदादयः प्राज्ञाः संदिग्धे संप्रवृत्तयः ॥२०॥
अहं वेद्मि माहात्मानं रामं राजीवलोचनम् । वसिष्ठश्च महातेजा ये चान्ये दीर्घदर्शिनः ॥२१॥
यदि धर्मो महत्त्वं च यशक्ते मनसि स्थितम् । तन्मह्यं समभिप्रेतमात्मजं दातुमर्हसि ॥२२॥
दशरात्रश्च मे यज्ञो यस्मिन्नामेण राक्षसाः । हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥२३॥
अत्राप्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः । वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय ॥२४॥
नात्येति कालः कालज्ञ यथायं मम राघव । तथा कुरुष्व भदं ते मा च शोके मनः कृथाः ॥२५॥
कार्यमण्वपि काले तु कृतमेत्युपकारताम् । महदप्युपकारोपि रिक्ततामेत्यकालतः ॥२६॥
इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः । विरराम महातेजा विश्वामित्रो मुनीश्वरः ॥२७॥
श्रुत्वा वचो मुनिवरस्य महानुभावस्तूष्णीमतिष्ठदुपपन्नपदं स वक्तुम् । नो युक्तियुक्तकथनेन विनैति तोषं धीमानपूरितमनोभिमतश्च लोकः ॥२८॥
[ २४९ ] इत्यार्षे वासिष्ठमहारामाणे वाल्मीकीये देवदूतोक्ते मोक्षेपाये द्वात्रिंशत्साहस्र्यांसंहितायां वैराग्यप्रकरणे कार्श्यनिवेदनं नाम सप्तमः सर्गः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP