मुमुक्षुवैराग्यप्रकरणम् - सर्ग पाचवा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीवाल्मीकिरुवाच ॥
अथोनषोडशे वर्षे वर्तमाने रघोद्वहे । रामानुयायिनि तथा शुत्रघ्ने लक्ष्मणेपि च ॥१॥
भरते संस्थिते नित्यं मातामहगृहे सुखम् । पालयत्यवनिं राज्ञि यथावदखिलामिमाम् ॥२॥
जन्यत्रार्थं च पुत्राणां प्रत्यहं सह मज्त्रिभिः । कृतमन्त्रे तज्ज्ञे दशरथे नृपे ॥३॥
कृतायां तीर्थयात्रायां रामो निजगृहे स्थितः । जगामानुदिनं कार्श्यं शरदीवामलं सरः ॥४॥
कुमारस्य विशालाक्षं पाण्डुतां मुखमाददे । पाक फुल्लदलं शुक्लं सालिमालमिवाम्बुजम् ॥५॥
कपोलतलसंलीनपाणिः पद्मासनस्थितः । चिन्तापरवशस्तूष्णीमव्यापारो बभूव ह ॥६॥
कृशाङ्गश्चिन्तया युक्तः खेदी परमदुर्मनाः । नोवाच कस्यचित्किञ्चिल्लिपिकर्मार्पितोपमः ॥७॥
खेदात्परिजनेनासौ प्रार्थ्यमानः पुनः पुनः । चकाराह्निकमाचारं परिम्लानमुखाम्बुजः ॥८॥
एवंगुणविशिष्टं तं रां गुणगणाकरम् । आलोक्य भ्रातरावस्य तामेवाययतुर्दशाम् ॥९॥
तथा तेषु तनूजेषु खेदवत्सु कृशेषु च । सपत्नीको महीपालश्चिन्ताविवशतां ययौ ॥१०॥
का ते पुत्र घनाचिन्तेत्येवं रामं पुनः पुनः । अपृच्छत्स्निग्धया वाचा नैवाकथयदस्य सः ॥११॥
न किञ्चित्तात मे दुःखमित्युक्त्वा पितुरङ्कगः । रामो राजीवपत्राक्षस्तूष्णीमेवस्म तिष्ठति ॥१२॥
ततो दशरथो राजा रामः किं खेदवानिति । अपृच्छत्सर्वकार्यज्ञं वसिष्ठं वदतां वरम् ॥१३॥
इत्युक्तश्चिन्तयित्वा स वसिष्ठमुनिना नृपः । अस्त्यत्र कारणं श्रीमन्मा राजन्दुःखमस्तु ते ॥१४॥
कोपं विषादकलनां विततं च हर्षं नाल्पेन कारणवशेन वहन्ति संतः । सर्गेण संहृतिजवेन विना जगत्यां भूतानि भूप न महान्ति विकारवन्ति ॥१५॥
[ १६६ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वित्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे कार्श्यनिवेदनं नाम पञ्चमः सर्गः ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP