मुमुक्षुवैराग्यप्रकरणम् - सर्ग दुसरा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


दिवि भूमौ तथाकाशे बहिरन्तश्च मे विभुः । यो विभात्यवभासात्मा तस्मै सर्वात्मने नमः ॥१॥
वाल्मीकिरुवाच ॥
अहं बद्धो विमुक्तः स्यामिति यस्यास्ति निश्चयः । नात्यन्तमज्ञो नोत ज्ञः सोस्मिञ्शास्त्रेधिकारवान् ॥२॥
कथोपायान्विचार्यादौ मोक्षोपायानिमानथ । यो विचारयति प्राज्ञो न स भूयोभिजायते ॥३॥
अस्मिन्नामायणे रामकथोपायान्महाबलान् । एतांस्तु प्रथमं कृत्वा पुराहमरिमर्दन ॥४॥
शिष्यायास्मि विनीताय भरद्वाजाय धीमते । एकाग्रे दत्तवांस्तस्मै मणिमब्धिरिवार्थिने ॥५॥
तत एते कथोपाया भरद्वाजेन धीमता । कस्मिंश्चिन्मेरुगहने ब्रह्मणोग्र उदाहृताः ॥६॥
अथास्य तुष्टो भगवान्ब्रह्मा लोकपितामहः । वरं पुत्र गृहाणेति तमुवाच महाशयः ॥७॥
भरद्वाज उवाच ॥
भगवन्भूतभव्येश वरोयं मेद्य रोचते । येनेयं जनता दुःखान्मुच्यते तदुदाहर ॥८॥
श्रीब्रह्मोवाच ॥
गुरुं वाल्मीकिमत्राशु प्रार्थयस्व प्रयत्नतः । तेनेदं यत्समारब्धं रामायणमनिन्द्रितम् ॥९॥
तस्मिञ्छ्रुते नरो मोहात्समग्रात्संतरिष्यति । सेतुनेवाम्बुधेः पारमपारगुणशालिना ॥१०॥
श्रीवाल्मीकिरुवाच ॥
इत्युक्त्वा स भरद्वाजं परमेष्ठी मदाश्रमम् । अभ्यागच्छत्समं तेन भरद्वाजेन भूतकृत् ॥११॥
तूर्णं संपूजितो देवः सोर्घ्यपाद्यादिना मया । अवोचन्मां महासत्त्वः सर्वभूतहिते रतः ॥१२॥
रामस्वभावकथनादस्माद्वर मुने त्वया । नोद्वेगात्स परित्याज्य आसमाप्तेरनिन्दितात् ॥१३॥
ग्रन्थेनानेन लोकोमयस्मात्संसारसंकटात् । समुत्तरिष्यति क्षिप्रं पोतेनेवाशु सागरात् ॥१४॥
वक्तुं तदेवमेवार्थमहमागतवानयम् । कुरु लोकहितार्थं त्वं शास्त्रमित्युक्तवानजः ॥१५॥
मम पुण्याश्रमात्तस्मात्क्षणादन्तर्धिमागतः । मुहूर्ताभ्युत्थितः प्रोच्चैस्तरङ्ग इव वारिणः ॥१६॥
तस्मिन्प्रयाते भगवत्यहं विस्मयमागतः । पुनस्तत्र भरद्वाजमपृच्छं स्वस्थया धिया ॥१७॥
किमेतद्ब्रह्मणा प्रोक्तं भरद्वाज वदाशु मे । इत्युक्तेन पुनः प्रोक्तं भरद्वाजेन तेन मे ॥१८॥
भरद्वाज उवाच ॥
एतदुक्तं भगवता यथा रामायणं कुरु । सर्वलोकहितार्थय संसारार्णवतारकम् ॥१९॥
मह्यं च भगवन्ब्रूहि कथं संसारसंकटे । रामो व्यवहृतो ह्यस्मिन्भरतश्च महामनाः ॥२०॥
शत्रुघ्नो लक्ष्मणश्चापि सीता चापि यशस्विनी । रामानुयायिनस्ते वा मज्त्रिपुत्रा महाधियः ॥२१॥
निर्दुःखितां यथैते नु प्राप्तास्तद्ब्रूहि मे स्फूटम् । तथैवाहं भविष्यामि ततो जनतया सह ॥२२॥
भरद्वाजेन राजेन्द्र वदेत्युक्तोस्मि सादरम् । तदा कर्तुं विभोराज्ञामः वक्तुं प्रवृत्तवान् ॥२३॥
शृणु वत्स भरद्वाज यथापृष्टं वदामि ते । श्रुतेन येन संमोहमलं दूरे करिष्यसि ॥२४॥
तथा व्यवहर प्राज्ञ यथा व्यवहृतः सुखी । सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः ॥२५॥
लक्ष्मणो भरतश्चैव शत्रुघ्नश्च महामनाः । कौसल्या च सुमित्रा च सीता दशरथस्तथा ॥२६॥
कृतास्त्रश्चाविरोधश्च बोधपारमुपागताः । वसिष्ठो वामदेवश्च मन्त्रिणोष्टौ तथेतरे ॥२७॥
धृष्टिर्जयन्तो भासश्च सत्यो विजय एव च । बिभीषणः सुषेणश्च हनुमानिन्द्रजित्तथा ॥२८॥
एतेष्टौ मन्त्रिणः प्रोक्ताः समनीरागचेतसः । जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः ॥२९॥
एतैर्यथा हुतं दत्तं गृहीतमुषितं स्मृतम् । तथा चेद्वर्तसे पुत्र मुक्त एवासि संकटात् ॥३०॥
अपारसंसारसमुद्रपाती लब्ध्वा परां युक्तिमुदारसत्त्वः । न शोकमायाति न दैन्यमेति गतज्वरस्तिष्ठति नित्यतृप्तः ॥३१॥
[ ९७ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहसयां संहितायां वैराग्यप्रकरणे सूत्रपातनिका नाम द्वितीयः सर्गः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP