संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
विषयानुक्रमणिका

श्रीशक्तिसङ्ग्मतन्त्रम् - विषयानुक्रमणिका

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


१  परिभाषा नाम प्रथमः पटलः
२  अभिषेकस्तुतिर्नाम द्वितीयः
३  मालाविधानं नाम तृतीयः
४  आम्रायादिविनिर्णयो नाम चतुर्थः
५  ब्रह्मवीरायोगो नाम पञ्चमः
६  शक्तिकोणविनिर्णयो नाम षष्ठः
७  यक्षिणीमण्डलं नाम सप्तमः
८  यक्षिण्यादिमहासिद्धिविनिर्णयो नामाष्टमः
९  आसनकथनं नाम नवमः
१० वीरसिद्धेश्वरीकथनं नाम दशमः
११  कवचादिपुरश्चर्या नामैकादशः
१२  भूतशुद्धिनिरूपणं नाम द्वादशः
१३  कौलतीर्थविनिर्णयो नाम त्रयोदशः
१४  शक्तिपूजाकथनं नाम चतुर्द्दशः
१५  गवाक्षयोगवर्णनं नाम पञ्चदशः
१६  नवमात्रनिर्णयो नाम षोडशः
१७  ग्रहणलक्षणं नाम सप्तदशः
१८  पूजाचिह्नविधिर्नामाष्टादशः
१९  आरार्त्तिकविनिर्णयो नामैकोनविंशतिः
२०  दशविद्यादिपूजाक्रमो नाम विंशतिः
२१  महाचीनक्रमो नामैकविंशतिः
२२  गन्धर्वाख्यक्रमो नाम द्वाविंशतिः
२३  छिन्नमस्ताक्रमो नाम त्रयोविंशतिः
२४  बगलाक्रमो नाम चतुर्विंशतिः
२५ महाराजक्रमो नाम पञ्चविंशतिः
२६ भुवनेश्वरीक्रमो नाम षड्विंशतिः
२७ कमलाक्रमनिर्णयो नाम सप्तविंशतिः
२८ धूमावतीक्रमो नामाष्टाविंशतिः
२९ ब्रह्ममार्गक्रमो नामैकोनत्रिंशतिः
३० क्रममालाविनिर्णयो नाम त्रिंशतिः
३१ क्रमफलकथनं नामैकत्रिंशतिः
३२ मुद्रासङ्केतकं नाम द्वात्रिंशतिः
३३ पानसङ्केतकं नाम त्रयस्त्रिंशतिः
३४ लतासङ्केतकं नाम चतुस्त्रिंशतिः
३५ लतारूपकथनं नाम पञ्चत्रिंशतिः
३६ निशापूजाकथनं नाम ट्त्रिंशतिः
३७ शक्तिसङ्गमरहस्यकथनं नाम सप्तत्रिंशतिः
३८ वीरसाधनं नामाष्टात्रिंशतिः
३९ मुण्डासनकथनं नामैकोनचत्वारिंशतिः
४० मालाविधानं नाम चत्वारिंशतिः
४१ मालाग्रथनं नामैकचत्वारिंशतिः
४२ पूजासिद्धिकथनं नाम द्वाचत्वारिंशतिः
४३ विद्यासिद्धिनिर्णयो नाम पञ्चचत्वारिंशतिः
४४ सुन्दरीसाधनं नाम चतुश्चत्वारिंशतिः
४५ सूतकविनिर्णयो नाम पञ्चचत्वारिंशतिः
४६ मन्त्राजापविधानं नाम षट्चत्वारिंशतिः
४७ अश्वासनं नाम सप्तचत्वारिंशतिः
४८ गजव्याघ्रासनं नामाष्टचत्वारिंशतिः
४९ शिवासनादि नामैकोनपञ्चाशतिः
५० देवतासननिर्णयो नाम पञ्चाशतिः
५१ यन्त्रधारणं नामैकपञ्चशतिः
५२ यन्त्रलेख्यं नाम द्विपञ्चाशतिः
५३ मुद्रासंक्षेपो नाम त्रयःपञ्चाशतिः
५४ रत्नसङ्केतकथनं नाम चतुःपञ्चाशतिः
५५ रत्नसङ्केतकं नाम पंचपंचाशतिः
५६ मालानिर्णयो नाम षट्पंचाशतिः
५७ मालाफलप्रकथनं नाम सप्तपंचाशतिः
५८ कालीविवरणं नामाष्टपंचाशतिः
५९ योगनिर्णयो नामैकोनषष्टिः
६० शक्तिपूजारहस्यकथनं नाम षष्टिः
६१ योगकथनं नामैकषष्टिः
६२ ब्रह्मराजयोगो नाम द्विषष्टिः
६३ मुद्राविवरणं नाम त्रयःषष्टिः
६४ प्रायश्चित्तनिर्णयो नाम चतुःषष्टिः
६५ यन्त्रशुद्धिर्नाम पंचषष्टिः
६६ यन्त्रसंस्करणं नाम षट्षष्टिः
६७ मृद्वासनं नाम सप्तषष्टिः
६८ कपालपात्रविधिर्नामाष्टषष्टिः
६९ मालामुण्डसाधनं नामैकोनसप्ततिः
७० महामालाशोधनविधिर्नाम सप्ततिः
७१ दीक्षासननिर्णयो नामैकसप्ततिः

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP