संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
एकनाथस्तोत्रम्

एकनाथस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


आदिदेवनाथगुरुजनार्दनगुरुं परम् ।
वन्देsहमेकनाथं तमनाथकरुणाघनम् ॥१॥
चतुर्बाहुं चं षड्बाहुं द्विबाहुमपरं गुरुम् ।
भजतं नित्यमेकं तमेकनाथपदं नुम: ॥२॥
षट्कर्ता षड्विहीनो य: षड्गुणैश्वर्यकिंकर: ।
किंकर: शंकरपदस्त्रिपाद्भक्त: सुहृत्तम: ॥३॥
तमो हार्दमोहर्ताsवतारश्चैकनाथ इत् ।
स्वर्गस्था: पितरो येन भिजितास्तं मुदा नुम: ॥४॥
एकादशद्वाररक्षाकर्ता दत्तो य एक ईट् ।
एकनाथ: स एवायं सहस्रद्विजभुक् स्वयम् ॥५॥
श्रीज्ञानदेवप्रसादाल्लब्धा ज्ञानेश्वरीष्टदा ।
ज्ञाननिधिं कृष्णगुरुं चैकनाथमहं भजे ॥६॥
पूर्णानन्दानन्दजनुर्गोकुले सर्वगोकुल: ।
गोपिकारमणो देव एकनाथगुरुस्त्वयम् ॥७॥
सर्वत्र भगवानेक: समदृग् विवचार गाम् ।
देवार्थं गांगमानीतं तृषार्ते खेचरेsर्पितम् ॥८॥
किं वर्ण्यतेस्य महिमा तुकारमादिसंस्तुत: ।
गुरुदेवात्मैकभावं गतं तं किं वदाम्यहम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP