संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
श्रीकेशवस्तोत्रम्

श्रीकेशवस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


सृष्टिस्थितिलयाधारं जगतामीश्वरं हरिम् ।
लक्ष्मीनाथं चादिनाथमनाथं केशवं नुम: ॥१॥
पद्मनाभं नीरदाभं प्रियभक्तातिवत्सलम् ।
नारायणं स्वयंभूतमनाथं केशवं नुम: ॥२॥
राजोपचारपूजाभि: पूजितं सिद्धसेवितम् ।
सनन्दनादिभक्तेष्टपूरकं केशवं नुम: ॥३॥
यदग्रे कमलाढ्यं हि तीर्थराजसरोवरम् ।
सर्वपापहरं पुण्यालयं तं केशवं नुम: ॥४॥
म्बरीषप्रभावेण शापसम्बन्धकारणात् ।
दुर्वाससो योवतरत्केशवं तं नमाम्यहम् ॥५॥
क ईशोजो विष्णुरिति त्रिगुणात्मात्रिनन्दन: ।
दत्तात्रेय: स एवायं केशवं तं नमाम्यहम् ॥६॥
चिन्मूलं रक्षति सदा चात्मदानेन यो हृदि ।
ददाति भक्तवृन्दानां केशवं तं नमाम्यहम् ॥७॥
चिदा मूलाज्ञानहरं स्वरूपानन्दबोधदम् ।
चिमूरस्थं केशवं तं नृसिंहेशगुरुं नुम: ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP