संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
श्रीरामदासस्तोत्रम्

श्रीरामदासस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


नवभक्तिरसापूर्ण: करुनाकरबोधद: ।
दासबोध: कृतो येन रामदासाय ते नम: ॥१॥
श्रीरामजयरामेति पुनर्जय जयेति च ।
राम राम महामन्त्र: संसारार्णवतारक: ॥२॥
कोटित्रयोदशजपं कृत्वा भक्तिरसं लभेत् ।
रमन्ति योगिनो यस्मिन् सच्चिदानन्दरूपिणि ॥३॥
निर्गुण ब्रम्ह रामश्च श्रीयुत: सगुणोsभवत् ।
रामो दाशरथि: श्रीमान् नररूपधर: पर: ॥४॥
सीतारामो जयति यो जयति स्वेष्टकामधुक् ।
ज्ञाने वसिष्ठ: शुकयोगिराजो विरागतायां कविवाल्मिको य: ।
कवीश्वरो भक्तिमतो वरिष्ठ: श्रीरामदास: कृतिरामदास: ॥५॥
व्यासो हि वक्ता मुनिरेव साक्षाद्दयाकर: शान्तिकर: क्षमाढ्य: ।
निधिर्गुणानां च सतां शरण्य: शशीव मातेव रसेव सागर: ॥६॥
आजानुबाहुर्धृतपादुक: करे सुयोगीश्वरयोगदण्ड: ।
कौपीनधृक् चन्दनमुद्रिताङ्गो जटाधर: शंकरविष्णुरूप: ॥७॥
यज्ञोपवीतं शशितुल्यमास्यं फुल्लारविन्दे नयने च यस्य ।
कृपाकटाक्षेण जगत्पुनीतं कृतं कृतीनं प्रणतोस्मि नित्यम् ॥८॥
काषायवस्त्रं कटिकौपिनं तं स्कन्धे च भिक्षानिधिकामधेनुम् ।
मुखे च नामामृतारामनाम एनं भज त्वं हरिरामदासम् ॥९॥
भाले सुचिन्हं शशिमौलिलिंगं शैवोत्तमं सूचितरामलिंगम् ।
प्रत्यक् च तत्त्वं हृदि मूर्घ्नि संस्थितं ध्यानात्धि चाप्यं गुरुमंत्रलिंगम् ॥१०॥
श्रीदासबोधो नवभक्तिसारसारो रसो मुक्तिपदां निदानम् ।
सच्चित्स्वरूपं प्रकरोति शीघ्रं भजस्व तंतुं तमु मुक्तिकाम ॥११॥
श्रीरामदूतहनुमत्प्रतिमाप्रतिष्ठां च सर्वत्र हि भूमिमण्डले ।
श्रीरामभक्ति: प्रसृता हि लोके यया जनोsज्ञोपि भवीद्विमुक्त: ॥१२॥
श्रीरामनामामृतसारमेतत्पीत्वा वितृष्णो भवति प्रबुद्ध: ।
प्रबुद्धवाल्मीकऋषिर्हि जातो यथावदत्सोपि तथाचरत्स: ॥१३॥
ज्ञानानन्दनिधिं भजत्सुखकरं श्रीरामदासं सदा
श्रद्धाभक्तियुतो भजस्व सततं श्रीरामदासं सदा ।
यं कामं मनसीच्छसि त्वमनिशं पूर्णं जगत्कारणम्
तं कामं भज रामनाम भजनात्प्राप्तं पदं शाश्वतम् ॥१४॥
गोब्राम्हणांनां प्रतिपालनं कृतं कृतं च भूभारजनासुराणाम् ।
सर्वात्मदानं हि कृतं च तेन शरीरवाङ्मनसतापसेन ॥१५॥
क्षात्रधर्मं बोधयित्वा शिवाय परिपालने ।
ब्रम्हक्षत्रौ रक्षितौ द्वौ धर्मौ जगति पालने ॥१६॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥१७॥
अवतारकृतं कार्यं भक्तिसन्मार्गबोधदम् ।
माघे कृष्णे नवम्यां हि पूर्णब्रह्म सनातनम् ॥१८॥
निर्विकल्पे स्थितिं कृत्वा स्थितप्रज्ञस्तदाभवत् ।
स्वस्वरूपेण जागर्ति रामदास: सतां हृदि ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP