संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
श्रीवेदगङ्गास्तोत्रम्

श्रीवेदगङ्गास्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


नमामि वेदगङ्गें त्वां सततं ते पदं सदा ।
दर्शयाशु स्वरूपं ते सर्वलोकसुसेवितम् ॥१॥
वन्दे श्रीभगवत्पादमुखपद्मविनिर्गते ।
सुखदे मोक्षदे देवि रूपद्वयमलौकिकम् ॥२॥
तव नाम च रूपं च हृदि वाचि सदास्तु मे ।
शरीरवाछ्मनो मेद्य पवित्रं कुरु चिद्रसे ॥३॥
श्रीविष्णुपदवक्त्राब्जसम्भूते भूतविग्रहे ।
त्रैलोक्यजननी देवि वन्दे वेदाङ्गसुन्दरि ॥४॥
चतुर्वेदसमुद्भुते चतुर्देहान् विनाशय ।
तव भावं च भक्तिं च देह्यानद्नप्रदे मुदे ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP