संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
नवयोगीन्द्रपंचकस्तोत्रम्

नवयोगीन्द्रपंचकस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


जातौ मच्छेन्द्रगोरक्षौ द्वौ कविर्हरिरार्षभौ ।
अन्तरिक्ष: प्रबुद्धश्च द्वौ जालन्धरकानिफौ ॥१॥
चर्पटीनाथनामाभूत्पिप्पलायन आर्षभ: ।
नागनाथो भर्तरी द्वौ आविर्होत्रो द्रुमीलक: ॥२॥
चमसो रेवण: सिद्ध: गहिनी करभाजन: ।
नवयोगीन्द्रवृन्दं हि नवनाथा: प्रकीर्तिता: ॥३॥
निवृत्तिर्गहिनीशिष्य: ज्ञानदेवो निवृत्तित: ।
ज्ञानदेवाच्च सोपानस्ततो मुक्ताभिधा मता ॥४॥
कवि: कवित्वसद्दाता हरिर्बाह्मान्तरर्तिहा ।
अन्तरिक्षो मन:साक्षी प्रबुद्ध: समदर्शन: ॥५॥
पिप्पलायन: कूटस्थ आविर्होत्रो जगत्धवि: ।
द्रुमिल: सर्वहृत्संस्थश्चमस: श्रौतकर्मकृत् ॥६॥
करभाजन ईशाप्त: सिद्धेशा: पान्तु नामत: ।
गुरुदेवो दत्तराजो योगी सिद्धेश्वरो गुरु: ॥७॥
वासुदेवो दत्तगुरुर्योगिसिद्धेश्वरोsवतु ।
कलौ दीनर्ताज्ञभवबन्धमोचनहेतवे ॥
कृतावतारा योगीन्द्रा: सिद्धेशा: पान्तु न: सदा ॥८॥
इति नवयोगीन्द्रपंचकस्तोत्रम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP