संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
अथ अमरापुरस्थं श्रीअमरेश्वदेवतादिध्यानम्

अथ अमरापुरस्थं श्रीअमरेश्वदेवतादिध्यानम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


वन्दे परब्रम्हलिङ्गममरेशं दिगम्बरम् ।
दत्तात्रेयं गणेशं चान्नपूर्णां योगिनीयुताम् ॥१॥
श्रीपादश्रीवल्लभं श्रीनरसिंहसरस्वतीम् ।
श्रीगुरुं वासुदेवं च पादुकारूपिणं सदा ॥२॥
नारदादियोगिवृन्दसुरर्ष्यादिनमस्कऋतम् ।
सनकादिसुनंदादिब्रम्हविष्णुसमन्वितम् ॥३॥
नन्दीभृङ्गीरिटिगणपार्षदै: परिवेष्टितम् ।
सोमं सस्कन्दगाणेशं गङ्गाचन्द्रार्धशेखरम् ॥४॥
सिद्धसाध्यादिगन्धर्वाप्सरोभिरुरगैर्वृतम् ।
एवं ध्यात्वामरेशं च पूजयेच्छान्तविग्रहम् ॥५॥
इति ध्यानम् । तत: पूजा कार्या ।
त्रिकलेsप्येवम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP