संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
अथ मानसपूजा

अथ मानसपूजा

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


ध्यायेत् सद्गुरुमासनं मणिमयं पाद्यं सुतीर्थोदकं ।
अर्ध्यं गंधसुमाल्यमाचमनकं गंगाजलैरर्पितं ॥
स्नानं पौरुषसूक्तरुद्रसलिलै: श्वेतांबरं भूषणं ।
मुक्ताशुक्तिसुवर्णचंदनमिदं श्वेतं सुपुष्पं वरं ॥१॥
धूपं दीपकमाज्यवर्तिसहितं नैवेद्यकं सुंदरं ।
भक्ष्यं पंचविधं फलं बहुविधं तांबूलकं दक्षिणां ॥
कर्पूरं सुमनांजलिं भ्रमणकं पादांबुजे वंदनं ।
भक्त्या गायननृत्यनादरुचिरं राजोपचारादिकं ॥२॥
सर्व मानसकल्पितं सुखनिधे स्वीकृत्य सर्वेश्वर ।
मच्छोकं जहि बालके कुरु दयां मामुद्धराज्ञानत: ॥
माता त्वं च पिता सखा सुहृदपि स्वामी च त्वं मे गुरो ॥
क्षंतव्या: सकलापराधनिवहा: पूजानभिज्ञस्य मे ॥३॥
इति श्री प. प. वासुदेवानंदसरस्वतीविरचितं मानसपूजास्तोत्रं ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP