अष्टमाष्टक - अष्टमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ त्यं चिन्मयं परात्मानं ये न पश्यन्ति दुर्धिय: ॥
तेsभीक्ष्णं प्रलयं यान्ति स्वकर्मपरिचोदिता: ॥१॥
प्रलय: पञ्चधाsत्राद्य: स्वापो दैनंदिनाभिध: ॥
इन्द्रियोपरतिर्दैवाद्द्विप्रपञ्चलयस्त्विह ॥२॥
कालान्नित्येsपि दृश्येते नात्र भूतोद्भवक्षती ॥
वह्नयर्चिवन्मृतौ नाशमज्ञ: पश्यति नान्यदा ॥३॥
प्रारब्धन्ते यदोदान: पुण्येनोर्ध्वमधोंsहसा ॥
द्वाभ्यां नृजन्म वा लैङ्गं नयत्येषोsपरो लय: ॥४॥
यन्निमित्तमनर्थोsभूद्देहस्यात्यन्तविस्मृति: ॥
अहंकारास्पदस्यास्य तल्लयो नित्यसंज्ञित: ॥५॥
त्रिलोकी कल्प्यते ब्रह्मदिनान्ते प्रलयाय स: ॥
नैमित्तिकोsत्र क: शेते स सवासनजीवहृत् ॥६॥
तुर्य: प्राकृतिकोsस्यान्ते द्विपरार्धावसानत: ॥
सप्त प्रकृतयस्त्वत्र कल्प्यन्ते प्रलयाय हि ॥७॥
शताब्दं नैव वर्षोsत्र लोका अन्योन्यभक्षिण: ॥
पिबतेsर्कोsखिलरसान्दहत्याग्निरशेषत: ॥८॥
तत: सांवर्तको वर्षो विश्वमेकोदकं तत: ॥
ग्रसत्यापो भुवो गन्धं लीयते भूरपां रसम् ॥९॥
ग्रसत्यग्नि: प्रलीयन्ते तास्ततोsग्नेर्ग्रसत्यसौ ॥
रूपं वायुर्लीयतेsग्निस्पर्शं खं ग्रसते तत: ॥१०॥
वायु: प्रलीयते शब्दमहंकारो ग्रसत्यथ ॥
प्रलीयते खं ततोsहंकारं ग्रसति वै महान् ॥११॥
तं गुणास्तांश्च प्रधानमवशं कालचोदितम् ॥
भूतभौतिकसृष्टास्पृगात्माsव्यक्तोsगुणोsद्वय: ॥१२॥
यस्मिन्सदिव भातीदमवशं रज्जुसपर्वत् ॥
कुत: सतोsस्य प्रलयो निर्विकारस्य साक्षिण: ॥१३॥
चतुर्षु प्रलयेष्वेषु नायं लभ्योsजितात्मनाम् ॥
शश्वत्तरोsवशो जीवो जायते म्रियतेsपि च ॥१४॥
प्रलये साधनाभावादुपस्थोsपि न बुध्यते ॥
ततोsवशो वासनाभि: पुनर्जन्मादिदु:खभाक् ॥१५॥
बुद्धीन्द्रियमन:प्राणाहंकारेभ्यो विलक्षणम् ॥
यदाsसंशयमात्मानं वेच्यसौ मुच्यते तदा ॥१६॥
तदैव कारणाविद्या सकार्याsपि प्रलीयते ॥
आत्यन्तिकाख्य: प्रलय: पञ्चमोsयमनुत्तम: ॥१७॥
आत्मन्यभेदेन विद्वान्विमुक्तो नामरूपत: ॥
प्रलीयते खमिव खे नद्योsब्धाविव नान्यथा ॥१८॥
तस्मात्सर्वप्रयत्नेन सर्वानर्थप्रशान्तये ॥
आत्मज्ञाने सदोद्योग: कर्तव्यो वेदचोदित: ॥१९॥
खखाभ्राष्टाश्विसप्तक्ष्मामितेsब्दे लक्षजीविन: ॥
कृते नरा ध्यानमुक्ता यत्र धर्मश्चतुष्पद: ॥२०॥
खखाभ्रर्त्वङ्केनमिताब्दा त्रेताsत्र त्रिपाद्वृष: ॥
इष्ट्वेश्वरं मखैर्मुक्ता मानुष्या अयुतायुषा: ॥२१॥
द्वापरेsभ्राभ्रखाब्ध्यङ्गाष्टमिताब्दे द्विपादवृष: ॥
नरा; सहस्रायुषोsस्मिन्नीशोपासनयोद्धृता: ॥२२॥
खखाभ्रदन्ताब्धिमिताब्दे तिष्येsत्र शतायुष: ॥
धर्मभ्रष्टा नरा; सर्वे शिश्नोदरपरायणा: ॥२३॥
अव्रता वर्णिनोsशौचा यतयश्च कुटुम्बिन: ॥
ग्राम्यार्थसक्ता वनिनो लुप्ताचाराश्च गेहिन: ॥२४॥
ह्रस्वाकारा महाहारा मन्दभाग्या अपत्रपा: ॥
स्त्रैणा बहुप्रजा मूढास्त्यक्तस्वजनसौहृदा: ॥२५॥
भर्त्रवज्ञापरा नार्य: पुत्रा: पितृद्रुहोsनुगा: ॥
पतित्यागपरा: शिष्या: सर्वथा गुरुवञ्चका: ॥२६॥
अर्थतो भक्षयिष्यन्ति म्लेच्छप्राया नृपा: प्रजा: ॥
द्विजा वराटार्थमपि वेदविक्रयिण: खला: ॥२७॥
प्रतिग्रहपरान्नस्त्रीसक्ता: सिद्धिविवर्जिता: ॥
हीनवृत्तिरता: श्रेष्ठा हीनाश्च श्रेष्ठवृत्तय: ॥२८॥
यज्ञयागविहीनेsत्र वृष्टिरन्नं क्कचित्क्कचित् ॥
नरा वृद्धा: षोडशेsब्दे प्रसूता दशमेsबला: ॥२९॥
दस्युप्रायेषु भूपेषु पाखण्डप्रचुरे वृषे ॥
शूद्रप्रायेषु वर्णेषु छागप्रायासु गोशु च ॥३०॥
गृहप्रायेष्वाश्रमेषु शून्यप्रायेषु सद्मसु ॥
अणुप्रायास्वोषधीषु शमीप्रायेषु च द्रूषु ॥३१॥
विष्ण्वंशो धर्मरक्षार्थं कल्क्याख्य: कारनाटके ॥
अवतीर्यश्वगो म्लेच्छान्हत्वा संस्थां करिष्यते ॥३२॥
सोमार्कवंश्यौ देवापिमरू योगेन संस्थितौ ॥
कलापग्रामे तौ भूपौ तदैवेह भविष्यत: ॥३३॥
भविष्यति तदा धर्मश्चतुष्पादश्च पूर्ववत् ॥
वर्णाश्रमव्यवस्था च वृष्टिर्धान्यर्द्धिरुत्तमा ॥३४॥
सत्यप्येवं कलावेकं तारकं साधनं सुखम् ॥
श्रीदत्तस्मरणं नॄणां सद्य: श्रेयस्करं परम् ॥३५॥
तत्संन्यस्याखिलं भक्त्या श्रीदत्तं संस्म्करेद्द्विज: ॥
तत्प्रसादाद्विशुद्धात्मा भूत्वा मुक्तो भविष्यति ॥३६॥
ज्ञाताज्ञातैनसां कृत्वा निष्कृतिं निर्ममो वशी ॥
अष्टौ श्राद्धानि कृत्वाsथ विरजाहोममचरेत् ॥३७॥
स्वात्मन्यग्नीन्समारोप्य कृत्वा देवीप्रवेशनम् ॥
त्यक्त्वैषणाश्च संबन्धान् दत्त्वा सर्वाभयं तत: ॥३८॥
हुत्वा शिखां चोपवीतं स यथाजातरूपधृक् ॥
कौपीनं परिधानं च काषायं प्रार्थितो दधत् ॥३९॥
कुण्डीधर: समित्पाणिर्ब्रह्मिष्ठं श्रोत्रियं गुरुम् ॥
उपसंगम्य भक्त्येशाभिन्नं मत्वा प्रणम्य च ॥४०॥
प्रसाद्य सेवया तस्मात्संप्रदायानुसारत: ॥
महावाक्यान्युपादाय ज्ञात्वाssचारानशेषत: ॥४१॥
दण्डी भूत्वा कारयित्वा पर्यङ्काशौचमुत्तमम् ॥
गुरूपदिष्टमध्यात्मस्वरूपं समनुस्मरेत् ॥४२॥
स्नानं शौचं देवपूजा ध्यानं भिक्षाटनं जप: ॥
सर्वथैतानि कार्याणि यतिना राजदण्डवत् ॥४३॥
शुक्लवस्त्रं मञ्चकोsर्थ: स्त्रीकथा लौल्यमेव च ॥
वस्त्रासनाsमत्रलोभ: संचय: शिष्यसंग्रह: ॥४४॥
दिवास्वापो वृथाजल्पो यानं बन्धाय वै यते: ॥
नाध्येतव्यं न वक्तव्यं श्रोतव्यं हि बन्धकृत् ॥४५॥
एकरात्रं वसेद्ग्रामे त्रिरात्रं पत्तेने पुरे ॥
पञ्चरात्रं वसेन्मासांश्चतुरो वार्षिकान्सदा ॥४६॥
काशीस्थानामशक्तानां विहारो नैक विद्यते ॥
वसेदनियतागारो दर्यां वा शून्यवेश्मनि ॥४७॥
अलाबुं मृन्मयं दारुमयं वैणवमेव वा ॥
दध्यात्सदैकपात्रं चेद्भग्नमप्सु विनिक्षिपेत् ॥४८॥
तथैव दण्डं संस्कृत्य दध्यान्मुद्राद्वयान्वितम् ॥
सत्वचं वैणवं विप्रमयोनिं समपर्वकम् ॥४९॥
द्विभागं मूलतस्त्यक्त्वा बघ्नीयाद्ब्रह्ममुद्रिकाम् ॥
परशुं चान्त्यपर्वान्ते संप्रदायानुसारत: ॥५०॥
क्रोशपादोत्तरं दण्डं विनेयान्न न लङ्घयेत् ॥
विना परशुमुद्रां च ग्रामसीमां नदीं तथा ॥५१॥
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ॥
कालेsपराह्णभूयिष्ठे दण्डी भिक्षां चरेद्यति: ॥५२॥
माधूकरं चोपपन्नं तात्कालिकमयाचितम् ॥
अत्र माधूकरं श्रेष्ठं यतो दोषो न विद्यते ॥५३॥
मन:संकल्परहितान्गृहांस्त्रीन् पञ्च सप्त वा ॥
संतोषपूर्वं भिक्षेत स्मृतं माधूकरं तु तत् ॥५४॥
लब्धाग्रभिक्षातुर्यांशं ब्रह्मादिभ्य: समर्प्य च ॥
निवेद्य विष्णवे शिष्टं तदद्यादौषधोपमम् ॥५५॥
एकान्नाशी भवेद्यस्तु कदाचिल्लंपटो यति: ॥
स चण्डालसमो ज्ञेयस्तस्माद्भैक्ष्यं समाहरेत् ॥५६॥
मद्यमांसोपमं पश्येद्यतेरन्नं जलं गृही ॥
आद्यन्तजलयुग्दद्यादन्नं तस्मै महाफलं ॥५७॥
भिक्षामा सप्तमान्मासान्नचरेद्गर्भिणीगृहे ॥
उदक्यायाश्चतुरहं हव्यकव्यदिने तथा ॥५८॥
पुत्रोद्भवे मासमेकं सार्धं कन्योद्भवे तथा ॥
गोमहिष्यादिसूतौ च दशाहं सूतके तथा ॥५९॥
षोडशाहं व्रतोद्वाहे वर्जा वृद्धिदिने तथा ॥
श्राद्धेष्ट्यादौ वैश्वदेवकर्तु: क्षौरदिने तथा ॥६०॥
पितर्यब्दं मृतेsर्धाब्दं मातर्यब्दाङ्घ्रिकं स्त्रियि ॥
पितामहे च पुत्रादौ तदर्धं मासमन्यके ॥६१॥
अयने विषुवे रात्रवेकादश्यां न भोजनम् ॥
सायंतनं श्वस्तनं वा न संगृह्णीत भिक्षितम् ॥६२॥
क्षौरं द्विमास्या पौर्णायां यतेर्दाहक्रियादि नो ॥
व्यसुर्देहो गवि क्षेप्य: पुत्रश्चेच्छ्राद्धमाचरेत् ॥६३॥
कुटीचको बहूदश्च हंस: परमहंसक: ॥
अत्रोत्तरोत्तर: श्रेष्ठश्चान्त्यो नैष्कर्म्यसिद्धिभाक् ॥६४॥
स्वशाखोपनिषद्गीताविष्णुनामसहस्रकम् ॥
श्रीरुद्रं पौरुषं तारं जपन्मुच्येत्परात्मदृक् ॥६५॥
बालोsपि योगभ्रष्टत्वात्पित्रे लब्धस्मृतिर्जगौ ॥
दत्तोपदिष्टान्सद्धर्मान् तारांस्तत्संग्रहस्त्वयम् ॥६६॥
इति भ्रमनिवृत्त्यै श्रीदत्तात्रेयो यदाह तत् ॥
समासेनेह ग्रथितमनेन प्रीयतां स्वराट् ॥६७॥
समानी वोsस्त्विहाकूति: समानहृदयानि व: ॥
समानमस्तु वो दत्ते मनो नोsव्यात्त्र्यधीश्वर: ॥६८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्त्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे आदित अष्टमाष्टकेsष्टमोsध्याय: ॥८॥
॥ इति प्रलय - युगमान - संन्यासपद्धतिकथनं नामाष्टमाष्टकेsष्टमोध्याय: ॥८।८॥

अत्र काण्डास्त्रयोsध्यायश्चतुष्षष्टिस्तथाष्टका: ॥
अष्टौ सार्धत्रिसाहस्रश्लोका ॐकारसंमिता: ॥१॥
सद्वादशसहस्राढ्यलक्षा ११२००० क्षरात्मकं त्विदम् ॥
श्रोतुर्वक्तुर्दत्तलोकप्रदं तारं पुराणकम् ॥२॥

॥ इति श्रीदत्तपुराणं सटीकं समाप्तम् ॥


N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP