अष्टमाष्टक - षष्ठोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ उभावपि कृताघेन लिप्येते दंपती तत: ॥
कार्याsप्यन्यतराघस्य ताभ्यां संशुद्धिरुत्तमा ॥१॥
अज्ञानाज्जननीं गत्वा सपत्नीं वोज्झितेन्द्रिय: ॥
स्वयमेव स्वमुष्कं स छित्त्वा पापमुदाहरन् ॥२॥
पाण्योर्गृहीत्वा संतप्तो यातुधानदिशं व्रजेत् ॥
गच्छन्तं तं महापापं नैव कोsपि निवारयेत् ॥३॥
आदेहपातं गच्छन्स मृत: पापाद्विशुध्यति ॥
तदशक्तावश्ममूर्घ्नि देहत्यागो भृगोर्भृशम् ॥४॥
स्ववर्णोत्तमवर्णस्त्रीगमने ब्रह्महव्रतम् ॥
मत्याsभ्यासेन यो गच्छेत्स्ववर्णामुत्तमामपि ॥५॥
करीषवह्निदग्धाङ्ग: शुद्धिं याति न चान्यथा ॥
रेत:सेकात्पूर्वमेव निवृत्तौ ब्रह्महव्रतम् ॥६॥
ब्रह्महत्याव्रतं क्षत्रे वैश्ये त्वत्र षडब्दकम् ॥
शूद्रे मातृगमे त्र्यब्दं देहान्तो ब्राह्मणीगमे ॥७॥
प्रजावतीं स्नुषां पुत्रीं भगिनीं च सखिस्त्रीयम् ॥
शिष्यपत्नीं च संगत्य षडब्दं व्रतमाचरेत् ॥८॥
मातु: पितु: स्वसारं चाचार्यमातुलयोषितम् ॥
गत्वाsधिकं चरेदन्यस्त्रियं गत्वाब्दमाचरेत् ॥९॥
सकृद्गत्वाsब्दमभ्यासे द्विगुणं च चतुर्गुणम् ॥
अत्यन्ताभ्यास इत्येवं सुधी: सर्वत्र योजयेत् ॥१०॥
प्रजामुत्पाद्य शूद्रायां ब्राह्मण्याद्धीयते द्विज: ॥
चाण्डालीगस्य विप्रस्य शोधितस्याप्यसंग्रह: ॥११॥
तपस्विनीं च विधवां तथा शीलवतीमपि ॥
गत्वा चरेद्द्वादशाब्दं विशेषाच्च रजस्वलाम् ॥१२॥
ऋतुं विनापि गमने स्वपत्न्यां वर्णितालय: ॥
निषिद्धाहे हठाद्वापि पुनर्मामित्यृचौ जपेत् ॥१३॥
व्रतं द्वित्रिगुणं वर्णिवनिनो: सर्वथा यते: ॥
मातृगामिव्रतं प्रोक्तं कृच्छ्रास्तु स्मरणादिषु ॥१४॥
स्मरणं कीर्तनं केलि: प्रेक्षणं गुह्यभाषणम् ॥
उत्साहोsध्यवसायश्च क्रियानिष्पत्तिरित्यद: ॥१५॥
अष्टाङ्गमैथुनं प्रोक्तमेकमप्यत्र पातयेत् ॥
तत्प्रयत्नादिदं वर्ज्यं विधनाव्रतिभिक्षुभि: ॥१६॥
द्रष्टुर्मन्तुस्तथाssज्ञप्तुस्तुर्यभागमघं स्मृतम् ॥
स्वस्त्रीभ्रमात्पारदार्ये द्वयोरप्यर्धमीरितम् ॥१७॥
पुंसो यत्परदारेषु स्त्रीणामपि तथा व्रतम् ॥
प्रेतान्नात्ता च संस्कार्य: कृच्छ्राद्दुर्भोजिनस्तथा ॥१८॥
यस्य येन भवेत्सङ्गो ब्रह्महादिचंतुर्ष्वपि ॥
तत्तद्व्रतं विधायैव शुद्धिमाप्नोति नान्यथा ॥१९॥
अज्ञानात्पञ्चरात्रं तु तत्सङ्गे कायकृच्छ्रक: ॥
अनुष्ठेयो द्वादशाहसङ्गे सांतपनं महत् ॥२०॥
पराको माससंसर्गे त्रिमासे तत्त्रयं तथा ॥
चान्द्रत्रयं च वर्षार्धे षण्मासं न्यूनवत्सरे ॥२१॥
अब्दे पापिसमं ज्ञाने द्विगुणं व्रतमिष्यते ॥
मण्डूकं नकुलं काकं वराहं मषकं शुकम् ॥२२॥
अजमोतुमवि श्वानं हत्वैणं कुक्कुटं कपिम् ॥
विप्रोsज्ञानाच्चरेदर्धकृच्छ्रं त्रीनश्वहा तथा ॥२३॥
तप्तक्रुच्छ्रं करिवधे पराकं गोवधेन हि ॥
कामतो गोवधे शुद्धिर्गुरूणां च तथैव च ॥२४॥
टिट्टिभं चक्रवाकं च हंसं कारण्डवं तथा ॥
उलूकं सारसं श्येन कपोतं वनजानपि ॥२५॥
मयूरं चाषं बलाकं शिशुमारं च कच्छपम् ॥
अन्यांश्च जलजान्हत्वा द्वादशाहव्रतं चरेत् ॥२६॥
शयनासनयानेषु हृतेष्वज्ञानतो द्विज: ॥
भक्ष्यभोज्योपहारेषु पञ्चगव्यं विशोधनम ॥२७॥
शुष्कैधस्तृणवृक्षेषु चर्मवल्कगुणेषु च ॥
हृतेष्वन्येषु चाज्ञानात्तादृशेषु त्र्यहं व्रतम् ॥२८॥
प्राजापत्यव्रतं प्रोक्तं रेतोविण्मूत्रभोजने ॥
शूद्रोच्छिष्टाशनेsज्ञानात्प्रोक्तं चान्द्रायणत्रयम् ॥२९॥
चण्डालं पतितं मद्यपं महापापिनं द्विज: ॥
रजस्वलां सूतिकां च रजकं यवनादिकम् ॥३०॥
स्पृष्ट्वा सचैलं स्नात्वैव गव्यं पीत्वा शुचिर्भवेत् ॥
गायत्रीं च विशुद्धात्मा जपेदष्टशतं तत: ॥३१॥
एषामन्यतमं स्पृष्ट्वा ज्ञानाद्भोजनमाचरेत् ॥
द्विरात्रोपोषित: शुध्येत्पञ्चगव्याशनाद्द्विज: ॥३२॥
स्नाने दाने जपे चैषां ध्वनि श्रुत्वाsध्वरे द्विज: ॥
गायत्र्यष्टसहस्रं तु जपित्वा शुद्धिमाप्नुयात् ॥३३॥
व्रतादौ भोजने चैषां ध्वनिं श्रुत्वा तदैव तु ॥
मुखात्तमन्नं संत्यज्य स्नात्वा चोपोषित: शुचि: ॥३४॥
नित्यभुक्तौ तु भुक्तं चेद्गायत्र्यष्टशतं जपेत् ॥
कलहश्वघरट्टादिशब्दे ज्ञाते तथैव च ॥३५॥
भुक्तौ परस्परस्पर्शे तथा पड्क्तिस्थ उत्थिते ॥
गुरुं विनोद्गमेद्धीमानज्ञानी वा व्रतं चरेतु ॥३६॥
पापानामधिकं पापं विप्रसद्देवनिन्दितम् ॥
प्रयत्नान्निष्कृतिस्तेषां प्रायशो वाप्यधोगति: ॥३७॥
यस्तु रागादिनिर्मुक्त: पश्चात्तापेन संयुत: ॥
प्रायश्चित्तं चरन्विष्णुपर: शीघ्रं स मुच्यते ॥३८॥
संस्मृत: पूजितो ध्यातो भक्त्या वा नमितो हरि: ॥
निर्दहत्येव पापानि तूलराशिं यथानल: ॥३९॥
नैवं यो निष्कृतिं कुर्यात्पापी धर्मपराड्मुख: ॥
लब्ध्वाsकीर्तिमिह प्रेत्य पच्यते नरके चिरम् ॥४०॥
ततो योन्यन्तरं याति भुक्तदु:खोsप्यघांशत: ॥
प्रायशो वासनाभूम्ना भूतप्रेतपिशाचताम् ॥४१॥
हुंत्वंकाराद्गुरोर्विप्राभिभवादब्रह्मराक्षस: ॥
गर्दभो हीनसेवी स्यात्कुक्कुटोsतिथिहापक: ॥४२॥
उष्ट्रोsर्थहृद्वनचर: फलपत्रादिहृद्भवेत् ॥
मधु दंश: पलं गृध्रोsन्नमाखुश्चातको जलम् ॥४३॥
गन्धाच्छुच्छुन्दरी धान्यं शलभोsलिर्विषं तथा ॥
कृमि: कीट: पतङ्ग: स्यात्स्वर्णं हृत्वा तृणं पशु: ॥४४॥
काको निर्मन्त्रभुग्गृध्रो मित्रध्रुग्दाम्भिको बक: ॥
इत्याद्या बहुशो योनीर्भुक्त्वा रुग्णा भवन्त्यथ ॥४५॥
हृद्रोगी परहृद्भेत्ता गुरुत्यागी महामयी ॥
क्षयी तु ब्रह्महा कुष्ठी स्वर्णहृत्पुस्तकापहा ॥४६॥
जन्मान्धो विश्वासघाती वमी गण्डी गणार्थहृत् ॥
अपुत्रोsन्यार्थहृद्वस्त्रहृच्छ्वित्री चानृती कुवाक् ॥४७॥
गुल्म्यन्नहृत्कुरुङ्मांसभोक्ता क्कास्यस्तु तैलहृत् ॥
देवार्थहृत्पाण्डुरोगी रोगा: सर्वेsत्र पापत: ॥४८॥
स्त्रीपुंसो: पारदार्याच्छ्वकृमियोनि: पुन: पुन: ॥
तदघं परिहर्तव्यं जातं चेन्निष्कृतिं चरेत् ॥४९॥
कामक्रोधादिकं त्यक्त्वा स्वधर्मं सर्वदा चरन् ॥
ईशभक्तो विशुद्धात्मा सद्गतिं याति नेतर: ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे अष्टमाष्टके षष्ठोsध्याय: ॥६॥
॥ गुरुतल्पोपपातकशुद्धिकथनं नामाष्टमाष्टके षष्ठोsध्याय: ॥८।६॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP