अष्टमाष्टक - पञ्चमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ हयेष्टयाद्या अपि कृता: पापिनो नोर्ध्वमार्गदा: ॥
प्रायश्चित्तं श्रृणु ततो दत्तोक्तं स्वर्गतिप्रदम् ॥१॥
योsहंभावं समापन्नो बुद्धिर्यस्य च लिप्यते ॥
निषिद्धाचरणात्सोsत्र पतेच्छुद्धो न चेदघात् ॥२॥
रसो येन जितो नैव हृपीकं यद्वशे न च ॥
स कर्मणाप्यनुपदं प्रत्यवायी न संशय: ॥३॥
अहंकारमतस्त्यक्त्वा भजेदीशं स्वकर्मभि: ॥
असक्त: सोsमृतं याति प्रायश्चित्त्यस्तकल्मष: ॥४॥
प्रमादलुप्तकर्मा तु प्रायश्चित्त्या शुचिर्विना ॥
अनुतप्तं प्रयत्नादि दु:सङ्गापहृतक्रिय: ॥५॥
कामक्रुल्लोभहीनैस्तु धर्मशास्त्रविशारदै: ॥
विप्रै: स्वधर्म: प्रष्टव्य: सद्धर्मफललिप्सुभि: ॥६॥
ब्रह्महा मद्यप: स्वर्णस्तेयी च गुरुतल्पग: ॥
महापातकिनस्त्वेते तत्संसर्गी च तत्सम: ॥७॥
सकृत्तदन्नभुक्त्याब्दमेकत्र शयनादिना ॥
संसर्ग एषां पातित्यं ददातीति सुनिश्चितम् ॥८॥
अज्ञानाद्ब्राह्मणं हत्वा चीरवासा जटी वनी ॥
वन्याहारो भवेन्नित्यमेकाहारो मिताशन: ॥९॥
सम्यक्संध्यामुपासीत त्रिकालस्नानतत्पर: ॥
अध्यापनादिकं सर्वं त्यक्त्वा भक्त्या हरिं भजेत् ॥१०॥
यतेन्द्रियो ब्रह्मचारी गन्धमाल्यादिवर्जित: ॥
तीर्थसेवी भवेद्वापि पुण्यारण्याश्रमाश्रय: ॥११॥
यदि वन्यैर्न जीवेत ग्रामे भिक्षां चरेन्मिताम् ॥
शरावपात्रधृक् चैककाले भोजनमाचरेत् ॥१२॥
एवं कृत्वा द्वादशाब्दं नित्यं हरिपरायण: ॥
ब्रह्महा शुद्धिमाप्नोति कर्मार्हश्च ततो भवेत् ॥१३॥
गोनिमित्तं द्विजार्थं वा व्रतमध्ये मृतोsगदै: ॥
हिंस्रैर्हतो वा शुद्ध: स्यात्स्वेच्छापूर्वं मृतो न च ॥१४॥
शुद्धो वायुतगोदानै: कोटिगायत्रिकाजपै: ॥
एषामन्यतमं कृत्वा ब्रह्महा शुद्धिमाप्नुयात् ॥१५॥
दीक्षितं क्षत्रियं हत्वा ब्रह्महत्याव्रतं चरेत् ॥
दीक्षितं ब्राह्मणं हत्वा द्विगुणं व्रतमाचरेत् ॥१६॥
अशक्तोsग्निं विशेद्वाद्रे: पातन्मृत्युमवाप्नुयात् ॥
आचार्यादिवधे चैव व्रतं प्रोक्तं चतुर्गुणम् ॥१७॥
द्विजमात्रो हतो येन त्रिंशत्कृच्छ्रै: स शुध्यति ॥
एष विप्रस्य गदित: प्रायश्चित्तविधि: पित: ॥१८॥
प्रोक्तं द्वित्रिगुणं क्षत्रविशो: शूद्रस्य चाधिकम् ॥
सप्रायश्चित्तदेहान्तशिक्षा शूद्रस्य शुद्धिदा ॥१९॥
राज्ञैव शिक्षा कर्तव्या शूद्रस्येति विनिश्चितम् ॥
ब्रह्मपुत्रवधे त्वर्धं ब्रह्महव्रतमेव च ॥२०॥
कन्यकागर्भहन्तॄणां व्रतं पादतदर्धकम् ॥
यज्वपन्त्या ब्राह्मणवद् ब्राह्मण्या अष्टवत्सरम् ॥२१॥
हत्वा क्षत्रियविप्रं तु पडाब्दं व्रतमाचरेत् ॥
संवत्सरत्रयं वैश्यं शूद्रं हत्वा तु वत्सरम् ॥२२॥
हत्वा च दीक्षितं शूद्रमष्टवर्षव्रतं चरेत् ॥
त्र्यहं दिवा त्र्यहं सायं त्र्यहमद्यादयाचितम् ॥२३॥
नाद्यात्त्र्यहं कायकृच्छ्रोsयुतगायत्रिकाजपात् ॥
सहस्रहवनाद्वापि द्वादशद्विजभोजनात् ॥२४॥
गोदानाच्छक्तितोsर्धाद्वा प्राजापत्य: प्रसिध्यति ॥
त्रिंशताब्दव्रतं कृच्छ्रै: शक्त्या कार्या शुचिर्धिया ॥२५॥
प्रायश्चित्तविधानज्ञैस्तारतम्याच्च कोविदै: ॥
बालवृद्धातुरस्त्रीणां प्रायश्चित्तं प्रकल्पयेत् ॥२६॥
गौडी पैष्टी च माध्वी च न पेयास्त्रिविधा: सुरा: ॥
त्रिभिर्वर्णैश्च तत्स्त्रीभि: शूद्रैश्चापि हितेप्सुभि: ॥२७॥
पयो गोमूत्रमाज्यं वा प्रतप्तं मद्यप: पिबेत् ॥
तप्तेन ताम्रपात्रेण लोहपात्रेण वा तथा ॥२८॥
नारायणापरो भूत्वा पिबेद्यावन्मृतिं व्रजेत् ॥
मद्यप: शुद्धिमाप्नोति नान्यथेति विनिश्चितम् ॥२९॥
चरेद्विप्रो ब्रह्महत्याव्रतमज्ञानत: पिबन् ॥
चान्द्रद्वयं ससंस्कारं रोगशान्त्यै निषेविणाम् ॥३०॥
सुरासंस्पृष्टमन्नादि सुराभाण्डोदकादि च ॥
सुरापानसमं ज्ञेयं कर्पूरस्य च भक्षणम् ॥३१॥
एकादशप्रकारेषु मद्येष्वेकतमं पिबन् ॥
उत्कशुद्धिमकुर्वाण: पतितस्तं न भाषयेत् ॥३२॥
परोक्षं वाsपरोक्षं वा बलात्कारेण वापि च ॥
परस्वानामुपादानं स्तेयमित्युच्यते बुधै: ॥३३॥
गवाक्षगतसूर्यांशुदृश्यं तत्त्रसरेणुकम् ॥
ऋक्षस्तदष्टकं प्रोक्तं तत्त्रयं राजसर्षप: ॥३४॥
ते पञ्च सर्षप: प्रोक्तस्तत्षट्कं यव उच्यते ॥
यवत्रयं कृष्णल: स्यान्माषस्तत्पञ्चकं स्मृत: ॥३५॥
ते षोडशाक्ष: कर्षश्च चत्वारस्ते पलं तथा ॥
यवमात्रे हृतेsज्ञानाद्ब्रह्मस्वेsब्दव्रतं स्मृतम् ॥३६॥
माषाधिकं हृतं चेत्तु ज्ञानतो ब्रह्महव्रतम् ॥
गुरूणां यज्ञकर्तॄणां ब्रह्मिष्ठानां मनस्विनाम् ॥३७॥
श्रोत्रियाणां द्विजातीनां हृतं हेम कथंचन ॥
प्रायश्चित्तं तु संकल्प्य नारायणमनुस्मरन् ॥३८॥
करीषाच्छादितो दग्ध: स्तेयपापाद्विमुच्यते ॥
ब्रह्मस्वं क्षत्रियो हृत्वा सोsश्वमेधेन शुध्यति ॥३९॥
आत्मतुल्यं सुवर्णं विड् दद्याद्वा गोव्रतं चरेत् ॥
आदौ हृत्वा तत: कोsपि पश्चात्तापमुपैति चेत् ॥४०॥
एकं सांतपनं कृत्वा द्वादशाहेन शुघ्यति ॥
वज्ररत्नमनुष्यस्त्रीधेनुभूम्यादिषु स्मृतम् ॥४१॥
स्वर्णस्तेयोदितं प्रायश्चित्तमेव विशोधनम् ॥
प्राणायामद्वयं हेम्नि त्रसरेणुसमे हृते ॥४२॥
त्र्यसुयामा ऋक्षमात्रे चत्वार: सर्षपोपमे ॥
गायत्र्यष्टसहस्रेण शुद्धिर्गोसर्षपोपमे ॥४३॥
प्रातरारभ्य चासायं जपाच्छुद्धिर्यवोपमे ॥
माषमात्रे सांतपनमत ऊर्ध्वं पुरोदितम् ॥४४॥
गोमूत्रपक्कयवभुक् वाब्देनैकेन शुध्यति ॥
सुवर्णं न्यूनमानेन रजतस्तेयकर्मणि ॥४५॥
दशनिष्कान्तपर्यन्तमूर्ध्वं निष्कचतुष्टयम् ॥
हृतं चेद्रजतं कुर्याद्द्विजश्चान्द्रायणं परम् ॥४६॥
द्विगुणं शतनिष्कान्ते सहस्रान्ते चतुर्गुणम् ॥
अत ऊर्ध्वं ब्रह्महत्याव्रतं न्यूनं तु ताम्रके ॥४७॥
कांस्यापित्तलमुख्येषु चायस्कान्तादिषूदिता ॥
निष्कमात्रेषु कृच्छ्रेण शुद्धिरूर्ध्वं तथाधिका ॥४८॥
रौप्यवत्स्वल्परत्नेषु धान्यवस्त्रतृणादिषु ॥
फलमूलौषधाद्येषु शुद्धि: कृच्छ्रेण गद्यते ॥४९॥
रसेsन्ने पुस्तके चापि शुद्धिर्योज्या विशेषत: ॥
अकृत्वा निष्कृतिं याति ना सर्वत्रात्र दुर्गतिम् ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां संहितायां त्रिकाण्डमण्डितायां श्रीवासुदेव्यां कर्मकाण्डे अष्टमाष्टके पञ्चमोsध्याय: ॥५॥
॥ पापहेतुतन्निवृत्तिप्रायश्चित्तकृच्छ्रादिलक्षणकथनं नामाष्टमाष्टके पञ्च० ॥८।५॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP