अष्टमाष्टक - प्रथमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


श्रीदत्तात्रेयाय नम: ॥ हरि: ॐ ॥
प्रहोता स्वयमेवायं भूत्वेहाग्न्यात्मनावति ॥
मन्दांस्तेनेश्वरेणोक्तो धर्म आद्योsत्र वर्ण्यते ॥१॥
गालवस्य मुने: पूर्वं नर्मदातीरवासिन: ॥
शान्तो दान्तोsभवत्पुत्रो व्रती बालोsपि वृद्धवत् ॥२॥
क्रीडाकालेsपि स स्निग्धानाहूयार्चां प्रकल्प्य च ॥
मृदाद्येsपूजयद्विष्णुं संकल्प्यैकादशीव्रत्म् ॥३॥
दृष्ट्वैवं तत्पितापृच्छत्कोsर्च्यतेsयं त्वयात्र तु ॥
केनेदमुपदिष्टं ते निर्द्वन्द्वं दु:सहं व्रतम् ॥४॥
स प्राहादिगुरु: प्राह व्रतं धर्मांश्च सर्वश: ॥
प्रसन्नो मेsनसूयात्रितप:संतानसत्फल: ॥५॥
पुराssसं धर्मकीर्त्याख्यो राजाsहं सोमवंशज: ॥
नववर्षसहस्राणि धर्मतो भूर्मयाsविता ॥६॥
दैवात्पूर्तेष्टदत्ताढ्योsप्यहं दु:सङ्गतश्च्युत: ॥
पूज्यैस्तिरस्कृत: खिन्नो रेवातीरे वनं ह्यगाम् ॥७॥
कष्टात्सजागरं दैवात्तत्रैकादश्युपोषिता ॥
प्रातर्मृतं भटा निन्युर्मां कृच्छ्रेण यमान्तिकम् ॥८॥
यमो मां वीक्ष्य तानाह नायं दुर्गतिभागत: ॥
स्वर्गे नयध्वं सुकृतभुक्त्यै सत्कृत्य सत्वरम् ॥९॥
योगी श्रीदत्तशिष्योsयं दैवाद्भ्रष्टोsपि सद्व्रतम् ॥
चक्रे पपौ च रेवाम्भ: पुण्यलोकस्ततोsस्य हि ॥१०॥
इत्युक्त्वा पुण्यलोकान्मां प्रापयत्तत्र मे चिरम् ॥
भुक्त्वा ततोत्तमान्भोगानिह योगिकुलेsभवम् ॥११॥
दत्तात्रेयप्रसादेन न नष्टा मे महास्मृति: ॥
राज्यं प्रशासत: पूर्वं जातं मे दत्तदर्शनम् ॥१२॥
दैवाद्दृष्ट: सद्यसानाववधूतो दिगम्बर: ॥
वामेनालिङ्गितो गाढं कामिन्या दु:प्रकम्पया ॥१३॥
मक्षिकावृतसर्वाङ्गो रक्ताक्षोsगाधहृद्यती ॥
तया साकं हसन्गायन्मदमत्त इव स्थित: ॥१४॥
दृष्ट्वा हृष्टेन मनसा दूराद्भक्त्या नमस्कृत: ॥
क्रुद्धवन्माहनत्सोsपि काष्ठलोष्टेष्टिकादिभि: ॥१५॥
सेवया सुचिरेणापि नाप्तो मे तदनुग्रह: ॥
धिक्करोति स मां नित्यं निर्भर्त्सयति चासकृत् ॥१६॥
कदाचिन्मां विषीदन्तं दीनं प्राह दयापर: ॥
मया व्रात्येन ते कार्यं किं ब्रूहि नृपसत्तम ॥१७॥
ममास्ति धर्मजिज्ञासा व्रात्यो ह्यन्वर्थको भवान् ॥
इत्युक्त: स मया प्राह धर्मान्त्सर्वान्त्सनातनान् ॥१८॥
वर्णाश्रमविभागेन समूलान्सोपपत्तिकान् ॥
तान्त्सर्वान्त्संस्मरे योगभ्रष्टत्वान्मे न विस्मृति: ॥१९॥
यदि ते श्रवणे श्रद्धा वक्ष्ये ताञ्छृणु सादरम् ॥
धर्मान्त्सनातनान्गुह्याञ्छ्रीदत्तात्रेयभाषितान् ॥२०॥
ब्रह्मक्षत्रविश: शूद्रा वर्णा ब्रह्मसमुद्भवा: ॥
एते विभक्तकर्माण: स्वभावप्रभवैर्गुणै: ॥२१॥
वर्णी वनी गृही चैते स्वाश्रमा आद्य एव स: ॥
संन्यासान्नैष्कर्म्यसिद्धिभाक् परावीशनिष्ठया ॥२२॥
शमो दमस्तप: शौचं ज्ञानास्तिक्ये क्षमाssर्जवम् ॥
सहजं ब्रह्मकर्मेदं पाठादि नियतं विधे: ॥२३॥
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धस्थैर्यं प्रजाsवनम् ॥
व्रतं च क्षात्रकर्मेदं श्रद्धाद्यागन्तुसाधनम् ॥२४॥
गोरक्षा कृषिवाणिज्यं विश: शूद्रस्य सेवनम् ॥
इज्याध्ययनदानानि त्रयाणां पावनानि च ॥२५॥
याजनाध्यापनादानैर्जीविकाssद्यस्य कामत: ॥
वधूकरग्रहस्त्वेषां निवृत्तिस्तु परं पदम् ॥२६॥
श्रुतिस्मृतिपुराणानि धर्ममूलं श्रुतिर्वरा ॥
तद्वैरे द्वौ वृषौ श्रुत्योर्द्वैधे स्मृत्योस्तु लौकिक: ॥२७॥
वर्णाश्रमविभागोक्तो देशकालोचितो वृष: ॥
लौकिकोsपि चतुर्वर्णै: सेवनीय: प्रयत्नत: ॥२८॥
स्वगृह्योक्तोsविरुद्धोsपि स्मार्तो ग्राह्यो द्विजातिभि: ॥
स्वधर्मत्यागतश्चैषां पाखण्डत्वं सुदु:खदम् ॥२९॥
समुद्रयात्राsसवर्णस्त्र्युपयामश्चिरव्रतम् ॥
प्रायोद्वाहितादानं पुनश्च न्रश्वमेधकौ ॥३०॥
पुत्रोत्पत्तिर्देवराच्च मधुपर्के पशोर्वध: ॥
मधुमांसार्पणं श्राद्धे दिव्यं वननिषेवणम् ॥३१॥
महाप्रस्थानमित्येते धर्मा वर्ज्या: कलौ युगे ॥
लुप्ते वर्णविभागेsत्र न संन्यासाग्निहोत्रकौ ॥३२॥
सुजन्मनापि शूद्रोsयं संस्काराज्जायते द्विज: ॥
आचार्योsत्र पिता माता सावित्री सूरिभि: स्मृता ॥३३॥
विप्रोsष्टमे नृपश्चैकादशे विड् द्वादशे क्रमात् ॥
संस्कार्यो द्विघ्नस्वाब्दोर्ध्वं पतितश्चेदसंस्कृत: ॥३४॥
ऐणेयरौरवाजत्वगेषां वस्त्राणि वा क्रमात् ॥
काषायरक्तपीतानि केशकूर्चासुसंमिता: ॥३५॥
पर्णोदुम्बरबिल्वोत्था: सत्वग्दण्डाश्च मेखला: ॥
क्रमान्मौञ्जीधनुर्ज्याsव्य: स्वसूत्रै: संस्कृता द्विजा ॥३६॥
कार्याश्चौलव्रतोद्वाहा उत्तरायणगे रवौ ॥
शुक्लपक्षे पुण्यभे च स्फुरद्रश्मौ गुरौ सिते ॥३७॥
मेखला सूत्रं दण्डश्चेद्भ्रष्टो धार्य: पुनर्नव: ॥
सायंप्रातश्चाग्निकार्ये कार्ये स्वापो दिवा न च ॥३८॥
प्राङ्मधान्त्यभवच्छब्दैर्विप्राद्यैर्भिक्षितं शुभम् ॥
भोज्यं गुर्वाज्ञया वेदा ग्राह्या: शक्त्या यथाविधि ॥३९॥
मधुस्त्रीमांसलवणताम्बूलोच्छिष्टसेवनम् ॥
पादुकाछत्रगीताद्याकल्पासत्सङ्गलेपनम् ॥४०॥
विप्रलापद्युतवाददु:स्पर्शाष्टङ्गमैथुनम् ॥
प्रेतकार्यं च नो कार्यं हीनानां वन्दनं न च ॥४१॥
ताताम्बागुर्वन्त्यकार्ये न दोषोsथाभिवादयेत् ॥
क्रमान्नाम्ना शर्मवर्मगुप्तान्तेन गुरूनपि ॥४२॥
पूर्णामाद्येशतिथ्यर्कक्रान्तौ मनुयुगादिषु ॥
अकालवर्षोत्पातेषु पाठे दोषो न नित्यके ॥४३॥
शब्दब्रह्ममयो विष्णुर्वेद: साक्षाद्धरि: पर: ॥
वेदाध्यायी ततो विप्र: शुद्ध आर्षर्णवर्जित: ॥४४॥
उत्सृष्टोपाकृताभ्यस्तगुप्तवेदमनुर्भुवि ॥
विप्रेभ्यो नार्पयति किं प्रत्येक: कामधेनुवत् ॥४५॥
अनध्यायेsधीतवेदा: प्रज्ञायु:श्रीबलापहा: ॥
वेदान्विहाय योsधीते शास्त्रं शूद्रसम: स च ॥४६॥
विप्रोत्थो गोलक: कुण्डो द्विजस्त्रीषु स तु क्कचित् ॥
संस्कार्योsध्यापनीयश्चेत्युपदेशानुसारि तत् ॥४७॥
चतुर्व्रतेषु लुप्तेषु प्रायश्चित्तं चरेद्व्रती ॥
लक्षवारं जपेत्तंवोधियेति स्वव्रतात्यये ॥४८॥
अर्थत: केवलं वेष्टमधीत्य गुरवे मुदा ॥
दत्त्वेष्टं तदनुज्ञात: शुचि: स्नायाद्यथाविधि ॥४९॥
शक्तश्चेन्नैष्ठिको भूयात्प्रव्रजेत्सुविरक्त इत् ॥
अनाश्रमी न तिष्ठेत गृही भूत्वा यजेदत: ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां संहितायां त्रिकाण्डमण्डितायां श्रीवासुदेव्यां कर्मकाण्डे अष्टमाष्टके प्रथमोsध्याय: ॥१॥
॥ इति गालवर्षिसुतेन ब्रह्मचारिधर्मकथनं नामाष्टमाष्टके प्रथमोsध्याय: ॥८।१॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP