सप्तमाष्टक - द्वितीयोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हिन्वन्ति येsसुवित्ताशां जिन्वन्ति करणानि च ॥
त एव श्रुतिमार्गेण गच्छन्ति परमं पदम् ॥१॥
श्रृणु राजन् पुरावृत्तं नैषधे नगरे पुरा ॥
हेमकुण्डलनामाsभूत्कुलीनो वैश्य उत्तम: ॥२॥
सर्वस्ववृत्तिसंपन्न: सद्वृत्तो धनदोपम: ॥
गोमहिष्यश्वदासाढ्यो धनधान्यसमन्वित: ॥३॥
धार्मिको विविधोपायैर्दानशील: स सत्यवाक् ॥
उत्पादयामास धनमष्टौ हाटककोटिका: ॥४॥
एवं महाधनो वैश्यो ज्ञात्वाssयु: क्षणभङ्गुरम् ॥
स्वयं धर्मार्जितधनषष्ठांशस्याकरोद्व्ययम् ॥५॥
वापीकूपतडागादि व्यरचन्निर्जलस्थले ॥
वटाश्वत्थोद्यापनानि शिवविष्ण्वालयानि च ॥६॥
उद्यानानि विचित्राणि तथा पुष्पवनानि च ॥
अन्नं ददौ याचकेभ्य उदयास्तमयावधि ॥७॥
प्रपा: संस्थापयामास ददौ दानानि भूरिश: ॥
ज्ञाताज्ञाताघनाशार्थं प्रायश्चित्तं समाचरत् ॥८॥
देवब्रह्मातिथिपर: पुराणश्रवणोद्यत: ॥
गृहमृद्धं स्वपुत्राभ्यां दत्त्वाsगात्तपसे वने ॥९॥
तत्राराध्य हरिं भक्त्या तदाकारमना: स विट् ॥
त्यक्त्वा देहं स्वपुण्येन विष्णोर्लोकं ययौ शुभम् ॥१०॥
तत्पुत्राबुद्धतौ नाम्ना श्रीकुण्डलविकुण्डलौ ॥
युवानौ रूपसंपन्नौ लब्धेनार्थेन गर्वितौ ॥११॥
त्यक्त्वा धर्मं दुरात्मानौ दु:शीलौ व्यसनातुरौ ॥
वृद्धमातृवचोsतीत्य परस्त्रीसक्तमानसौ ॥१२॥
गीतवादित्रसंसक्तौ वारस्त्रीशतसंगतौ ॥
चाटुकारिनरैर्युक्तौ विटगोष्ठीविशारदौ ॥१३॥
सुवेषौ चारुवसनौ नानालंकारधारिणौ ॥
क्रीडमानौ रथेभाश्वैर्मद्यमांसनिषेविणौ ॥१४॥
वाराङ्गनानटविटबन्दिष्वेवं पितुर्धनम् ॥
ताभ्यामसद्व्ययै: सर्वं त्यक्तं बीजमिवोषरे ॥१५॥
न दत्तं न हुतं ताभ्यां कदापि विधिनाsमरा: ॥
नार्चिता भूसुराश्चापि जातौ निष्किञ्चनावुभौ ॥१६॥
अथ तौ दु:खितौ दैवान्निर्धनौ मानवर्जितौ ॥
क्षुत्क्षामौ वस्त्रव्रहितौ संत्यक्तौ स्वजनैरपि ॥१७॥
ताभ्यां चौर्यं समारब्धं राजभीत्या पुराद्बहि: ॥
वने स्थित्वा धनुर्बाणकराभ्यां बहुयत्नत: ॥१८॥
हत्वा भिल्लसहायौ तौ श्वापदान्पक्षिणोsपि च ॥
जग्ध्वा मांसं प्रपीड्यारं पथिकान्पथि तस्थतु: ॥१९॥
अथैकदा हतो ज्येष्ठ: शार्दूलेन बलीयसा ॥
पापिष्ठोsपि कनिष्ठश्च सर्पदष्टो मृतिं ययौ ॥२०॥
यमदूतास्तदैत्योभौ बध्वा पाशै: सुनिर्दयम् ॥
दुर्गमेन पथा निन्युर्यमस्य पुरतो द्रुतम् ॥२१॥
आमन्त्र्य चित्रगुप्तेन धर्मराजोsनुगान् जगौ ॥
घोरेsग्र्यो रौरवे स्थाप्य: स्वर्गे चैवानुजो द्रुतं ॥२२॥
ततो दूतैर्विनिक्षिप्तो रौरवेsग्र्य: सुदु:सहे ॥
कनिष्ठोsपि विमानेन नीत: स्वर्गं यथासुखम् ॥२३॥
गच्छन्स प्राह भो दूता आवामेकोद्भवौ समौ ॥
तुल्यक्रियौ तुल्यमृत्यू गतिर्भिन्नाssवयो: कथम् ॥२४॥
दूता ऊचुर्यथैकद्रौ विश्राम्यन्त्यमिता: खगा: ॥
निश्यह्नि च वियुज्यन्ते संसारेsमी तथाsवशा: ॥२५॥
येन यद्यत्कृतं कर्म तत्तद्भोग्यं हि तेन च ॥
अवश: स्वकृतं भुङ्क्ते नान्योsन्यस्य कदाचन ॥२६॥
कर्मेव कारणं तात जीवानां सुखदु:खयो: ॥
बन्धाय कारणं कर्म कर्म मोक्षाय केवलम् ॥२७॥
देही करोति कर्मैक: कृतस्यैकोश्नुते फलम् ॥
अन्यो न लिप्यतेsन्यस्य कर्मणेति विनिश्चितम् ॥२८॥
तात त्वया कृतं पुण्य़ं तेन स्वर्गस्तवोचित: ॥
त्वद्भ्रत्रा विहितं पापं गतस्तेन सुदुर्गतिम् ॥२९॥
तच्छ्रुत्वाssश्चर्यमापन्नो विकुण्डल उवाच तान् ॥
भो दूता: परिपृच्छामि संशयो मे महानयम् ॥३०॥
आबाल्यान्मे मन: पापे निरतं न वृषे त्विदम् ॥
जन्मान्तरीयपुण्यस्य फलं वा ब्रूत यत्कृतम् ॥३१॥
यदि प्राक्तनजं पुण्यं तर्हि पापस्य का गति: ॥
अत्रैव चेत्कृतं किं तन्न जाने ब्रूत मुक्तिदम् ॥३२॥
ज्येष्ठभ्राता तथैवाहमुभौ पातकतत्परौ ॥
तयोर्मे स्वर्गहेतु: क: कृपया ब्रूत साधव: ॥३३॥
दूता ऊचु: श्रृणुष्वार्य त्वया यत्सुकृतं कृतम् ॥
जानीमो निखिलं तत्त्वं लुप्तज्ञान न वेत्सि तत् ॥३४॥
हरिविप्रात्मजो विप्र: सुमित्रो वेदपारग: ॥
य आसीदाश्रमे रम्ये कालिन्द्या दक्षिणे तटे ॥३५॥
यदैव निर्धनो भूत्वा भ्रात्रा सह वनं गत: ॥
तदैव दैवयोगेन जातस्तस्य समागम: ॥३६॥
सतां साप्तपदी मैत्री पुनात्युरुतदादघात् ॥
सैवेह भवबन्धघ्नी किं पुनर्दीर्घकालजा ॥३७॥
सततं तेन सख्यं ते जातं दैवाद्वनान्तरे ॥
तत्सङ्गेन त्वया चीर्णं माघस्नानं द्विवारत: ॥३८॥
यमुनापुण्यपानीये सर्वाघौघहरे वरे ॥
पापप्रणाशनाख्ये तु सुतीर्थे लोकमङ्गले ॥३९॥
एकेन सर्वपापेभ्यो निर्मुक्तस्त्वं परेण च ॥
महत्स्वर्गफलं भुंक्ष्व गति: सत्सङ्गजा त्वियम् ॥४०॥
कुतपुण्यप्रभावेन मोदस्व सुचिरं दिवि ॥
तवाग्रजोsस्ति नरके भुनक्ति यमयातनाम् ॥४१॥
छिद्यमानोsसिना भ्राता भेद्यमानश्च मुद्गरै: ॥
चूर्ण्यमान: शिलापृष्ठे सोsस्त्यङ्गारेषु भर्जित: ॥४२॥
इत्याकर्ण्य स तद्वाक्यं भ्रातृदु:खेन दु:खित: ॥
विनयावनत: प्राह सुदीन: पुलकाङ्कित: ॥४३॥
भवद्भिर्यत्समाख्यातं तत्तथैव न चान्यथा ॥
सत्सङ्गं संस्मरे येन मुक्तोsहं वृजिनार्णवात् ॥४४॥
सतां साप्तपदी मैत्रीत्युक्तं तत्स्मर्तुमर्हथ ॥
भक्त: श्रोतुमिच्छामि धर्मं स्वर्गतिदं ध्रुवम् ॥४५॥
इति ते तेन संपृष्टा दूता ऊचु: श्रृणुष्व भो: ॥
स्वर्गदुर्गतिदावेतौ धर्मधर्मौ सुनिश्चितौ ॥४६॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे सप्तमाष्टके द्वितीयोsध्याय: ॥२॥
॥ इति हेमकुण्डलाह्वयवैश्यचरितकथनं नाम सप्तमाष्टकं द्वितीयोsध्याय: ॥७।२॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP