सप्तमाष्टक - प्रथमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि ॐ ॥ प्रणम्य तं जगद्योनिमनाद्यन्तं त्र्यधीश्वरम् ॥
तदीरितो ब्रुवे कर्मकाण्डं तं भक्तिभावनम् ॥१॥
अहिंसाद्यष्टगुणयुक् द्विजो नियतकर्मकृत् ॥
ब्राह्मं पदमवान्पोति न भूयश्च्यवते तत: ॥२॥
भक्तिज्ञानकृतं यत्तच्छ्रुत्युक्तं वीर्यवत्तरम् ॥
नि:श्रेयसं कर्मणां हि धार्यते शब्दलक्षणम् ॥३॥
स्फुटं वैदिकशब्दार्थ: स्मृत्युक्तं चापि लौकिकम् ॥
यस्याकर्मणि दोषस्तं नियतं प्रजनोदितम् ॥४॥
तत्संस्कृतत्रिवर्णानां वेदाध्ययनमप्युत ॥
पत्याधिक्रियते पत्नी न पृथुक् चान्यथाsन्यवत् ॥५॥
मन्त्रपाठश्रवणयोर्दोषश्चास्या व्रतादिके ॥
गौश्छेद्यान्त्यस्य वेदोक्त्या त्रपुच्छाद्ये श्रुती श्रुतौ ॥६॥
विप्रोक्ताश्रौतमन्त्रैस्तु क्रिया पत्याज्ञया स्त्रिया: ॥
स्तेयदोष: प्रोषिते च पत्यौ नैमित्तिके कृते ॥७॥
गृहिद्विजस्य नियतमाधानं तु विवाहत: ॥
ततो होमौ पार्वणेष्टी चातुर्मास्यं च संभवे ॥८॥
पशुसोमो वा तु ते दुर्बाह्मण्यादिहरा यत: ॥
सायंप्रातर्भोजनर्तुमतीस्वस्त्रीगमादिकम् ॥९॥
परिसंख्यात: संध्यावत्पञ्चयज्ञाश्च पैतृकम् ॥
आगन्तुसाधनं त्वत्र वक्ष्येsथो दत्तसंमतम् ॥१०॥
प्रियशिष्योsर्जुन: श्रीशमेकदैत्य प्रणम्य तम् ॥
पप्रच्छाsप्सु महाशीते प्रात: क्लिश्यन्त्यमी कुत: ॥११॥
श्रीदत्त: प्राह राजेन्द्र त्रय्योपायोsयमीरित: ॥
विस्मृतात्मस्वरूपाणां सदा नानासुखार्थिनाम् ॥१२॥
सत्त्वशुद्धिकरो रम्य: शनैश्चित्तप्रकाशक: ॥
माघस्नानादिरूपोsत्र सकामोsप्याशु तारक: ॥१३॥
किं शरीरेण पुष्टेन रक्षितेन बलीयसा ॥
अनित्येनाशुद्धजेन स्वतोsप्यशुचिनाsमुना ॥१४॥
अस्थिस्तंबस्नायुबद्धं रक्तमांसविलेपितम् ॥
चर्मबद्धं सुदुर्गन्धं मलमूत्रादिपूरितम् ॥१५॥
जराशोकविपव्द्याप्तं तापरोगालयं जरत् ॥
नित्यं रजस्वलं सर्वदोषदूषितमातुरम् ॥१६॥
परोपतापपापार्तिपरद्रोहादिकारणम् ॥
लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणभङ्गुरम् ॥१७॥
सच्छिद्रमनुविस्रावि तापसोढादिकारणम् ॥
दु:पूरं दुर्धरं दृप्तं तृष्णाव्याप्तं च मोहदम् ॥१८॥
निसर्गतोsधर्मरतं दुष्टं जरदनुक्षणम् ॥
नानासंबन्धममताहन्ताबन्धादिकारणम् ॥१९॥
सदा कामक्रोधलोभनरकद्वारसंस्थितम् ॥
कृमिविड्भस्मरूपान्तं परिणामे शुनां हवि: ॥२०॥
ईदृशेन शरीरेण बुद्बुदा इव वारिणि ॥
जायन्ते च म्रियन्ते च जीवास्तेषां सुदुर्गति: ॥२१॥
अत एतादृशे लब्धे शरीरे बहुपुण्यत: ॥
यो योजयति धर्मे स दुर्गें तरति नेतर: ॥२२॥
मकरस्थे रवौ यो हि शीतर्तोsप्युदिते रवौ ॥
स्नाति पापैर्विमुक्त: स क्रमाद्ब्रह्माधिगच्छति ॥२३॥
माघमासे रटन्त्याप ईषदभ्युदिते रवौ ॥
महापापमपि क्षिप्रं स्नानमात्रात्पुनीमहे ॥२४॥
ज्ञानतोsज्ञानतो वापि वाङ्मन:कायजं ह्यघम् ॥
स्वल्पं वापि महद्वापि माघस्नानात्प्रणश्यति ॥२५॥
एतदर्थं पुरावृत्तं श्रृणु राजर्षिसत्तम ॥
ऋचीका नाम कल्याणी ब्राह्मणी भार्गवी शुभा ॥२६॥
बालवैधव्यदु:खार्ता तपस्तेपे सुदारुणम् ॥
विन्ध्याचले महाक्षेत्रे रेवाsत्रामरकण्टके ॥२७॥
महाव्रता तत्र साsभून्नारायणपरायणा ॥
सदाचारान्विता नित्यं दुष्टसंसर्गवर्जिता ॥२८॥
मित्सत्याल्पवाक् शान्ता जितकामा जितेन्द्रिया ॥
सुशीला धर्मनिरता देहशोषणशालिनी ॥२९॥
पितृदेवद्विजार्थिभ्यो दत्तमग्नौ तया हुतम् ॥
उञ्छवृत्त्या षष्ठभागे भुङ्क्ते सापि यथाविधि ॥३०॥
पराकतप्तकृच्छ्रातिकृच्छ्रचान्द्रायणव्रतै: ॥
श्रीविष्णुचिन्तनेनैव कालं नयति सर्वदा ॥३१॥
संस्नाता: कपिले रेवासंगमे विधिवत्तया ॥
षष्टिमाघास्ततो दैवान्मृता तत्रैव सा सुखात् ॥३२॥
माघस्नानादिपुण्येन वैकुण्ठं प्राप साsमला ॥
क्रीडन्ती सुविमानेन चतुर्युगसहस्रकम् ॥३३॥
सुन्दोपसुन्दनाशार्थं विधिनोत्तारिता पुन: ॥
विष्णुं प्रार्थ्य ब्रह्मलोके नाम्नाsभूत्सा तिलोत्तमा ॥३४॥
रूपलावण्यसौन्दर्यधीचातुर्यप्रभाखनि: ॥
स्त्रीरत्नमुत्तमं साsभूद्देवानामपि मोहिनी ॥३५॥
विधातुर्निपुणस्यापि साsभवच्चित्तहारिणी ॥
न काsप्यप्सरसां मध्ये सौन्दर्यलहरीदृशी ॥३६॥
तां सत्कृत्य विधि: प्राह देवि याहि तिलोत्तमे ॥
त्रिलोकीकण्टकौ सुन्दोपसुन्दावसुरौ जहि ॥३७॥
तथेत्युक्त्वाsथ सा वीणां रणन्त्याप महीतलम् ॥
ब्रह्मलोकात्खमार्गेण यत्र तौ दुनजौ स्थितौ ॥३८॥
पूर्वमाप्लुत्य रेवाया: पवित्रे निर्मले जले ॥
परिधायाम्बरं रक्तं चोलीं विद्युत्प्रभां दृढाम् ॥३९॥
सिञ्जन्नूपूरवलयां मुक्तावल्या श्रितस्तनीम् ॥
पदे पदे केशपाशपतत्सुमनसं तु ताम् ॥४०॥
गायन्तीं सुस्वरं प्रेक्ष्य सुस्निग्धं कोमलं कलम् ॥
वल्लकीं वादयन्तीं च दूतो गत्वाsसुरौ जगौ ॥४१॥
युवां रत्नभुजौ लोके स्त्रीरत्नं चेदृशं प्रभू ॥
गत्वाsशोकवने शीघ्रं पश्यतां काममोहिनीम् ॥४२॥
सुन्दोपसुन्दावसुरौ तच्छ्रुत्वैवाशनादिकम् ॥
त्यक्त्वा ससीधुपात्रं स्त्रीरत्नकोटीश्च तामितौ ॥४३॥
भिन्नदेहावपि पुरा भ्रातरावेकमानसौ ॥
तां दृष्ट्वैव तदा जातौ मोहितौ भिन्नमानसौ ॥४४॥
भ्रातर्विरम भार्येयं ममैवास्तु वधूत्तभा ॥
त्वमेवार्य त्यजैनां मे भार्याsस्त्विति परस्परम् ॥४५॥
मत्तेभाविव संरब्धौ गदया तौ परस्परम् ॥
जघ्नतु: संप्रहारेण मृतौ द्वावपि तत्क्षणम् ॥४६॥
कृत्वैवं देवकार्यं सा ब्रह्मलोकं गता पुन: ॥
ब्रह्मा तामाह सत्कृत्य तिष्ठ त्वं सूर्यमण्डले ॥४७॥
भुक्त्वा भोगाननेकांस्त्वं सूर्येण सह संचर ॥
आकल्पं ब्रह्मसायुज्यं ततो गच्छ ध्रुवं शुभे ॥४८॥
इत्युक्त्वा सूर्यलोकं सा गतैवं कृतकृच्छ्रत: ॥
उदारेदृक् फलं लेभे तत: किं देहलालनात् ॥४९॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यं त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे सप्तमाष्टके टीकायां प्रथमोsध्याय: ॥१॥
॥ इति सुन्दोपसुन्दचरितं नाम सप्तमाष्टके प्रथमोsध्याय: ॥७।१॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP