चतुर्थाष्टक - तृतीयोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ प्रयुञ्जती यदात्मानं बुद्धिस्तत्प्रेरकस्य हि ॥
मही देवस्य सवितुर्मम कार्या परिष्टुति: ॥१॥
यो मद्गतान्तरात्मात्र श्रद्धावान्भजते हि माम् ॥
स ममातिप्रियो नूनं सर्वेषामेव योगिनाम् ॥२॥
त्वमपि श्रद्धया राजन्योगं युञ्जन्भजस्व माम् ॥
मत्प्रसादादिहैवाशु मत्सायुज्यं त्वमेष्यसि ॥३॥
इत्युक्त: प्रणतो राजा नत्वा प्राह सगद्गदम् ॥
फुल्लास्याब्जो गलन्नेत्रो हृष्टरोमा तदाsचिरात् ॥४॥
मोहतमो मम नष्टं त्वद्वचनान्नहि कष्टम् ॥
शिष्टमिदं मयि हृष्टं हृत्परमात्मनि तुष्टम् ॥५॥
ज्ञानरविर्हृदि भात: स्वावरणाख्यतमोsत: ॥
क्कापि गतं भवदीक्षासौ खलु का मम दीक्षा ॥६॥
क्लेशरुजां हरणेन त्वच्चरणस्मरणेन ॥
अस्मि कृतार्थ इहेश श्रीश परेश महेश ॥७॥
प्रेमदुघं तव पादं को न भजेदविवादम् ॥
दैववशाद्धृदि मेयं दर्शितवानसि मे यम् ॥८॥
चित्रमिदं सदमेय: सोsप्यभवद्धृदि मेय: ॥
देवसुरर्षिसुगेय: सोsद्य कथं मम हेय: ॥९॥
आश्रिततापहरं तं पातकदैन्यहरन्तम् ॥
नौमि शिवं भगवन्तं पादमहं तव सन्तम् ॥१०॥
यत्र जगद्भ्रम एष: कल्पित एव सशेष: ॥
भ्रान्तिलयेsद्वय एवावेदि मयद्य स एव ॥११॥
शान्तिपदं तव पादं नौमि सुसेव्यमखेदम् ॥
स्वार्थदमाद्यमनन्तं हापितकामधनं तम् ॥१२॥
देवोsभावो राद्ध: सिद्ध: सत्यो नित्यो बुद्ध: शुद्ध: ॥
सर्वोsपूर्वो हर्ताsकर्ता भिन्नस्त्वं न: पाता माता ॥१३॥
त्वं देहकरणातीत: सर्वात्मा शरणं सताम् ॥
स प्राणघोषमात्रात्मा सूक्ष्मो देहो गुहां श्रित: ॥१४॥
यथोष्ममेय: काष्ठेsग्निर्मथनाद्दृश्यते क्रमात् ॥
तथा चित्सुखमेयात्मा योगेनात्रापि गम्यते ॥१५॥
भक्त्याश्लिष्टस्त्वमेकोपि देवो व्यक्तोप्यहो त्रिवृत् ॥
बहुधेव भ्रमाद्भासि स्वस्थोsप्यप्सु यथा रवि: ॥१६॥
यस्मिन्नोतमिदं प्रोतं वसने तन्तवो यथा ॥
सर्वयोनिं भजे तं त्वां सच्चिदानन्दमद्वयम् ॥१७॥
मायाभातो भवतरु: शतमूलो द्विबीजक: ॥
पञ्चार्थसूतिस्त्रिनाल: पञ्चस्कन्धो दशङ्कुर: ॥१८॥
द्विसुपर्णस्त्रिवल्को द्विफल: प्रत्नश्चिदाश्रय: ॥
गृध्रोsस्यैकं फलं हंसोन्यद्भुङ्क्ते स सुदुर्धर: ॥१९॥
वृद्धा: परमहंसास्तं तीक्ष्णविद्यासिना भृशम् ॥
छित्त्वान्वेष्य पदं यान्ति यतो नावर्तते पुन: ॥२०॥
तं क्षेमधाम देवं त्वां प्राप्त वामनस्म्यतो मया ॥
कृतं कृत्यं प्रापणीयं प्राप्तमत्र न संशय: ॥२१॥
गुरो गुरुतरागम्य गुरुगम्य गुणाकार ॥
गुरूत्तम नमस्तेsस्तु संनिधो भव सर्वदा ॥२२॥
एवं सुतीर्थ: श्रीदत्तस्तीर्थकीर्ति: प्रसादित: ॥
फुल्लहृन्नेत्रवक्त्रास्य: प्रेम्णा प्राह परमेश्वर: ॥२३॥
विदितं मत्प्रसादेन परं तत्त्वं त्वयानघ ॥
यावद्दृढीभवेत्तावदभ्यासं कुरु यत्नत: ॥२४॥
दरी निरामया हृद्या गूढैषाsत्रासनं दृढम् ॥
बध्वोपविश्य सुचिरं समकारशिरा: स्वदृक् ॥२५॥
मयोपदिष्टं यत्तत्त्वं सम्यक् चिन्तय भक्तित: ॥
तत्र बोध: समाधिर्वा निर्विघ्नो यो भवेत्स च ॥२६॥
अनुभूय चिरं तेन कृतकृत्यो भविष्यसि ॥
इत्युक्त्वा दक्षिणं हस्तं निदधौ तच्छिरस्यज: ॥२७॥
मा भी राजन्कृतार्थस्त्वं सायुज्यं मम यास्यसि ॥
इत्युक्तस्तं प्रणम्याशु गुहां गत्वा यथाविधि ॥२८॥
उपविश्यासने दध्यौ प्रसन्नकरणोsर्जुन: ॥
समाहितोsल्पकालेन सोsभवत्सुदृढासन: ॥२९॥
उत्थितो द्वादशदिनै: पुनर्मासेन सुस्थिर: ॥
पुन: स्थाणुर्निश्चलात्मा त्रिमास्या स समुत्थित: ॥३०॥
उत्थाय शनकै: प्राप्य ववन्देsङ्घ्र्यब्ज ईशितु: ॥
तमालिङ्ग्याह भगवाननुभूतं किमुच्यताम् ॥३१॥
दृढासनो भवान्कालमेतावन्तं समाहित: ॥
कथमव्यग्रया बुध्द्या नैश्चल्यं परमं गत: ॥३२॥
प्रहस्याहार्जुनो नत्वा भूमान्क्कानुभव: पृथक् ॥
पृथक्च कोsनुभविता सर्वत्रास्मीह खे खवत् ॥३३॥
तथाप्युत्थित एवानुस्मरे श्रीसद्गुरो: कृपाम् ॥
परानन्दे निमग्नस्य त्रिपुटी नैव भाति मे ॥३४॥
तदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ॥
परमानन्द आभाति धीश्चापि न विचेष्टते ॥३५॥
तदाsप्रमत्तता स्वामिन्सुस्थिरेन्द्रियधारणा ॥
स आनन्दो न करणैर्वाच्यो न च हृदा धिया ॥३६॥
तदाsज्ञातापि चात्मार्थवृत्ति: प्राग्भावनावशात् ॥
अद्यानुस्मर्यते भूमानन्दं ध्याप्तं कथं ब्रुवे ॥३७॥
भवत्प्रसादादानन्दमनुभूतोsस्म्यनुत्तमम् ॥
पुनर्देहदशां नीत: प्रारब्धेन जवीयसा ॥३८॥
इह कापि न मे हानिर्भवन्तं पश्यतो विभो ॥
सगुणोsपि हि पूर्णात्मा सर्वानन्दनिधिर्भवान् ॥३९॥
बहुना किमिहोक्तेन निस्तीर्णोsस्मि भवाम्बुधे: ॥
परमानन्दसंदोहनिमग्नोsस्मि निराकुल: ॥४०॥
न किंचिन्मेsस्ति कर्तव्यं कृतं सर्वमशेषत: ॥
ज्ञातव्यमपि विज्ञातं प्राप्तं प्राप्तव्यमप्यहो ॥४१॥
इदं स्वात्मसुखं त्यक्त्वा मनो मे नैति कुत्राचित् ॥
न कं कृतेन राज्येन नाकं त्यक्तेन वा पुन: ॥४२॥
अद: पूर्णमिदं पूर्णं पूर्णात्पूर्णमुदच्यते ॥
पूर्णस्यादाय पूर्णं हि पूर्णं ब्रह्मावशिष्यते ॥४३॥
आत्मैक: परिपूर्णोsत्र नान्यत्किंचित्तत: परम् ॥
ज्ञातं भवत्प्रसादान्मे भगवन्नात्र संशय: ॥४४॥
अतो राज्ये व्यवहृतौ देशे कालार्थवस्तुषु ॥
सदा भाति चिदात्माsत: सुखमय्योsखिला दिश: ॥४५॥
यद्याज्ञा भवतो भूयो ध्यानार्थं प्रविशे गुहाम् ॥
ईक्षे भवत्स्वरूपं वा सगुणं नाग्रहो मम ॥४६॥
श्रीश: प्राह नृप स्नात्वा कृत्वा नित्यविधिं सुधी: ॥
कृत्वाहारं समाधिं च श्वोभूते व्रज पूर्णदृक् ॥४७॥
इत्याज्ञप्तस्तथा चक्रे सोsर्जुनोsथ समाहित: ॥
षण्मासात्पुनरुत्थानं प्राप श्रीदत्तवाञ्छया ॥४८॥
तत: पुनर्विशेत्युक्तो भूयो योगी समाहित: ॥
वर्षेणोत्थाय चागत्य नत्वाग्रे श्रीगुरो: स्थित: ॥४९॥
तं प्राह प्रणतं शान्तं स्वभक्तं भक्तवत्सल: ॥
स्वाग्रे तमुपवेश्याङ्ग त्वया पृष्टं मयोदितम् ॥५०॥
किमचारेण मे कृत्यं तवापि च तथाप्ययम् ॥
धर्म: सनातन: सेव्यो लोकोपकृतये सदा ॥५१॥
लोकबाधानिरासार्थं विपरीतं क्वचिद्बहि: ॥
चरित्वापि नहि त्याज्या: क्रिया वर्णाश्रमोचिता: ॥५२॥
गृहस्थेन त्वया भूप त्रिविधा कर्मचोदना ॥
लोकसंग्रहसिध्द्यर्थं श्रद्धयैव विजानता ॥५३॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरोपि च ॥
स यत्प्रमाणं मनुते लोकस्तदनुवर्तते ॥५४॥
दोषबुध्द्योभयातीतो निषिद्धान्न निवर्तते ॥
गुणबुध्द्या न विहितं करोति ज्ञोsपि बालवत् ॥५५॥
यस्त्वात्मरतिरात्मज्ञ: स्वात्मतृप्त: सदात्मवान् ॥
स्वात्मन्येवात्मना तुष्टस्तत्कार्यं क्कावशिष्यते ॥५६॥
कृतेन तस्य नैवार्थो नानर्थोsप्यकृतेन च ॥
अतोsस्य नैव कुत्रापि कश्चनार्थव्यपाश्रय: ॥५७॥
द्वावेतौ पुरुषौ लोके परमानन्दनिर्भरौ ॥
योगयुक्तो द्वयातीतो यश्च बुद्धे: परं गत: ॥५८॥
पुरं गच्छावनिं पाहि सप्तद्वीपां भुजार्जिताम् ॥
देवान्यज्ञैर्यज श्राद्धै: पितॄन्दानैर्द्विजानपि ॥५९॥
विप्रान्संतर्पय स्वर्णगोभूकन्यारथादिभि: ॥
भूयो भूयोsपि मे प्रीत्या दर्शनं च समाचर ॥६०॥
स्मरणं कुरु राज्येsपि हृदाsव्यग्रेण मे सदा ॥
परानन्दस्वरूपं मे न विस्मरसि कर्हिचित् ॥६१॥
अन्तर्निष्ठ: सदा युक्तो बहिर्व्यवहरन्नपि ॥
प्रवाहपतितं कर्म कुरु तेन न लिप्यसे ॥६२॥
जीवन्मुक्त: सदा तिष्ठ यावदारब्धमात्मदृक् ॥
ततो विदेहकैवल्यं प्राप्स्यसे मयि निश्चितम् ॥६३॥
मयानुशिष्टो गच्छाशु यथोक्तं सम्यगाचर ॥
सुखीभवानन्दमय: सदैव त्वं निरामय: ॥६४॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां संहितायां वासुदेव्यामुपासनाकाण्डे चतुर्थाष्टके तृतीयोsध्याय: ॥३॥
॥ इति कार्तवीर्यार्जुनस्य योगाभ्यासपूर्वं राज्याधिगमो नाम चतु० तृती० ॥४।३॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP