तृतीयाष्टक - प्रथमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


ॐ ॥ श्री: ॥
प्रयते: सुलभो भक्त्याsयमात्मा पुरुष: पर: ॥
इति वेदादिनोक्तं तद्भक्तिर्मुख्याsधुनोच्यते ॥१॥
निर्विकल्पं परं ब्रह्म साक्षात्कर्तुमनीश्वरा: ॥
ये मंदास्तेsनुकम्प्यन्ते सविशेषनिरूपणै: ॥२॥
वशीकृते मनस्येषां सगुणब्रह्मशीलनात् ॥
तदेवाविर्भत्साक्षादयेतोपाधिकल्पनम् ॥३॥
इत्युक्तेर्नवधा भक्तिर्वाच्यात्र स्मरणात्मिका ॥
श्रेष्ठार्थ्यान्यत्र च व्याप्ता हृच्छुध्द्यास्य पदप्रदा ॥४॥
सहस्राङ्गात्मकर्माख्यभगवत्स्मरणात्सदा ॥
कृतं कर्माप्यकर्मैव येनैष द्राग्विमुच्यते ॥५॥
कृत्वेश्वरे परां भक्तिं भगवत्कीर्तनादपि ॥
सद्भक्तो मायिकं पाशं छित्वा याति स सद्गतिम् ॥६॥
तद्गुणश्रवणाच्चापि श्रद्धावानबहिर्मुख: ॥
समाहितोsनसूयुर्ना क्षिप्रं नैष्कर्म्यसिद्धिभाक् ॥७॥
वज्राङ्कुशध्वजाब्जाङ्कभगवत्पादसेवनात् ॥
भित्वा मायावृत्तिं सत्त्वशुद्धो याति परं पदम् ॥८॥
जलेष्टास्रं कनिष्ठिक्या लिखित्वा तारमन्तरे ॥
पत्रेष्वष्टाक्षरं चैकं हृत्स्थमावाह्य तत्र षट् ॥९॥
प्रदर्श्य मुद्रा ऋष्यादीन्स्मृत्वा विन्यस्य चोंकृते: ॥
मात्रा: शाखाङ्गेषु भूखवाताग्न्यब्बीजतो हृदा ॥१०॥
दत्वोपचारान्गन्धादीन् जपित्वाsष्टसहस्रकम् ॥
तर्पयित्वा चाष्टशतमृष्यादीनेकवारत: ॥११॥
पुन: संपूज्य विन्यस्य तं स्वात्मन्युद्वसेत्परम् ॥
त्रिसंध्यमर्चनं त्वेवं यतेरन्यस्य चोच्यते ॥१२॥
लब्ध्वा पूर्वं स्वगृह्योक्तं द्विजत्वं भक्तिमाञ्छुचि: ॥
ज्ञात्वा धनर्णसिद्धारिचक्रसिद्धं मनुं गुरो: ॥१३॥
लब्ध्वाsर्णसंख्यालक्षां प्राक् पुरश्चर्यां यथाविधि ॥
कृत्वाsनेनार्चयेदर्चां नियतो नित्यकर्मकृत् ॥१४॥
लौहीं वा संस्कृतां शैलीं विभो: सास्त्रां सलक्षणाम् ॥
सोsपि लब्ध्वाखिलान्कामान्देहान्ते तन्मयो भवेत् ॥१५॥
पुरा नारायणं ब्रह्मा सत्यक्षेत्रे दयानिधिम् ॥
प्रणतोsपृच्छदेकं किमुपास्यं दैवतं परम् ॥१६॥
स प्राह मामकं धाम यद्दत्तात्रेयसंज्ञितम् ॥
सदानन्दात्मकं शुद्धं सात्त्विकं तारकं परम् ॥१७॥
विश्वरूपं जगद्योनिं तदोवोपास्व दैवतम् ॥
लकारं विह्निसंयुक्तं सतुण्डाक्षरबिन्दुकम् ॥१८॥
तदर्चने मनुं विद्धि छन्दो गायत्रिकास्य च ॥
सदाशिव ऋषिर्देवो दत्तात्रेयश्चतुर्भुज: ॥१९॥
मनुरेकाक्षरोsस्यायं जाप्यो गर्भादितारण: ॥
तार: श्रीदुर्गा क्रों भूमिदत्तैकाक्षरयुड्मनु: ॥२०॥
षडक्षरो योगदोsयं सर्वसंपत्समृद्धिकृत् ॥
ऋष्यादि: पूर्ववन्न्यासो बीजै: शाखा हृदादिषु ॥२१॥
दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं विभुम् ॥
आत्ममायारतं देवमवधूतं दिगम्बरम् ॥२२॥
भस्मोद्भूलितसर्वाङ्गं जटाजूटधरं विभुम् ॥
चतुर्बाहुमुदाराङ्गं प्रफुल्लकमलेक्षणम् ॥२३॥
ज्ञानयोगनिधिं विश्वगुरुं योगिजनप्रियम् ॥
भक्तानुकम्पिनं सर्वसाक्षिण्म सिद्धसेवितम् ॥२४॥
इत्यौपनिषदं दत्तं ध्यात्वैकाग्र्यं मनुं जपेत् ॥
स वाञ्छितफलं भुक्त्वा परत्र श्रेय आप्नुयात् ॥२५॥
सैकाक्षरं चतुर्थ्यन्तं दत्तात्रेयं नमोन्वितम् ॥
अष्टार्णमन्त्रं गायत्रं विद्धि द्रां बीजमस्य तु ॥२६॥
चतुर्थी कीलकं शक्तिर्नम आर्ष: सदाशिव: ॥
दत्तात्रेयपदस्यार्थ: सत्यानन्दचिदात्मक: ॥२७॥
प्रह्वीभावो नमोर्थस्तु पूर्णानन्दैकविग्रह: ॥
तारं सबिन्दुं तुण्डार्णं दुर्गां क्रों तुर्यमेहि च ॥२८॥
दत्तात्रेयेति संबुद्ध्या स्वाहान्तं द्वादशाक्षरम् ॥
सर्वकामदुघं विद्धि गायत्रं भो शिवार्षकम् ॥२९॥
वराभयदहस्तं यो भजेदाभ्यां महाव्रत: ॥
सर्वान्कामानिहैवाप्त्वा सोsमृतो भवति ध्रुवम् ॥३०॥
ॐ बीजं स्वाहात्र शक्ति: संबुद्धि: कीलकं क्रमात् ॥
द्वाभ्यां हृदि च के द्वाभ्यां शिखायां क्रियया न्यसेत् ॥३१॥
संबुद्धिभ्यां स्कन्धचक्षुर्द्वयेस्त्रेन्त्येन तन्मय: ॥
चतुर्बीजै: सक्रियाख्यान्त्याभ्यां न्यासं करादिषु ॥३२॥
कृत्वा यजेद्देवदेवं यन्त्रन्यस्तमभीष्टदम् ॥
दिगम्बर मुने बाल पिशाचज्ञानसागर ॥
आनुष्टुभ: शिवार्षोsयं षड्भुजात्रेयदैवत: ॥३४॥
द्वाभ्यां द्वाभ्यां हृच्छिरसो: शिखायामेकतो गले ॥
द्वाभ्यामेकैकेन दोर्दृग्द्वये द्वाभ्यां तथास्त्रके ॥३५॥
विन्यस्य जपिता दोषमुक्त: सर्वोपकारकृत् ॥
तारं वायुं क्लां कामं क्लं हां दुर्गां हूं च विद्धि सौ: ॥३६॥
दत्तात्रेयं चतुर्थ्यन्तं स्वाहान्तं षोडशाक्षरम् ॥
वायुस्थाने तु वाग्बीजं नमोन्ते योजयाथवा ॥३७॥
स्वाहैकत्र नमोsन्यत्र शक्तिर्बीजं च कीलकम् ॥
तारश्चतुर्थी गायत्री मंत्रराज: शिवोदित: ॥३८॥
हृदि द्वे के त्रीणि शिखायां चैकं कवचे दृशो: ॥
चतुर्थीमन्त्यमस्त्रे च विन्यस्य जपकामदम् ॥३९॥
सच्चिदानन्दस्वरूपी सुखी मुक्तो भवत्यत: ॥
सिद्धगन्धर्वादिसङ्गी लक्षजाप्यष्टसिद्धिभाक् ॥४०॥
त्रिदेवलोकसंचारी कोटिजापी च दत्तवत् ॥
दशकोटिजपी साक्षाज्जरामरणवर्जित: ॥४१॥
द्व्यष्टकोटिजपी सिद्ध: परकायगतादिकृत् ॥
मन्त्रशक्तिरियं श्लोका अभिगीता इहाप्यमी ॥४२॥
खङ्गस्तम्भो जलस्तम्भ: सेनास्तम्भस्तथैव च ॥
इच्छासिद्धिर्वशित्वं च दिक्पालै: सह भाषणम् ॥४३॥
वायुवद्गतिरित्याहुराह्लादित्वं च चन्द्रवत् ॥
अग्निवत्सर्वभक्षत्वं नित्यतृप्तत्वमेव च ॥४४॥
सर्वभाषापरिज्ञानं सर्वचित्तावबोधनम् ॥
वापीकूपसमुद्राणां पर्वतानां च चालनम् ॥४५॥
दत्तात्रेयमय: स्वच्छो भवेत्स व्यासवत्कवि: ॥
इतीदं षोडशार्णस्य माहात्म्यं तत्प्रयत्नत: ॥४६॥
प्राणो देयो मनश्चक्षुश्छित्त्वा देयं शिरो वपु: ॥
न देय: षोडशार्णोsसौ सच्छिष्याय महात्भने ॥४७॥
महागुणवते देय: कुप्येत प्रभुरन्यथा ॥
मालाकमण्डलू वाद्यत्रिशूले शङ्खचक्रके ॥४८॥
दधानमत्रिमरदं दत्तात्रेयं त्र्यधीश्वरम् ॥
ध्यात्वेत्थं विधिवन्मन्त्रजाप्युक्तफलभाग्भवेत् ॥४९॥
ॐ नमो भगवान्दत्तात्रेय: स्मरणमात्रसंतुष्टो ॥
महाभयनिवारणो महाज्ञानप्रद: ॥५०॥
चिदानन्दात्मा बालोन्मत्तपिशाचवेषो ॥
महायोग्यवधूतोsनसूयानन्दवर्धनोsत्रिपुत्र: ॥५१॥
ॐ भवबन्धविमोचनो हीं सर्वविभूतिद:
क्रों असाध्याकर्षण ऐं वाक्प्रद: ॥५२॥
क्लीं जगत्त्रयवशीकरण: सौ: सर्वमन:क्षोभण:
श्रीं महासंपत्प्रदो ग्लौं भूमण्डलाधिपत्यप्रद: ॥५३॥
द्रां चिरजीवी वषड्वशीकुरु वौषडाकर्षय
हुं विद्वेषय फडुच्चाटय ठ: ठ: ॥५४॥
स्तम्भय खें खें मारय नम: संपन्नय
स्वाहा पोषय परमन्त्रपरयन्त्रपरतन्त्राणि ॥५५॥
छिन्धि ग्रहान्निवारय व्याधीन्विनाशय
दु:खं हर दारिद्र्यं विद्रावय देहं पोषय ॥५६॥
चित्तं तोषय सर्वमन्त्रस्वरूप:
सर्वतन्त्रस्वरूप: सर्वपल्लवस्वरूप: ॥५७॥
ॐ नमो महासिद्ध: स्वाहान्तो मालमन्त्र: ॥
प्रथमान्तांश्चतुर्थ्या द्वि: क्रियाश्च व्याहरेत् ॥५८॥
विष्णुनोक्ता इमे मन्त्रा ब्रह्मणे कामधेनव: ॥
प्रयोगग्रहभूतारिकुदृग्रुक्तापभीतिहा: ॥५९॥
कामिनोsभीष्टफलदा देवसांनिध्यकारका: ॥
तद्वच्च वज्रकवचं दत्तनामसहस्रकम् ॥६०॥
एषामन्यतमेनेशं यो वैदिकविधानत: ॥
उपास्ते चित्तशुद्ध्या स मुच्यतेsत्र परत्र वा ॥६१॥
दत्तात्रेयनिवासं तदाचण्डालश्वगोखरम् ॥
ब्रह्मादिस्तम्बपर्यन्तं समदृक् प्रणमेत्सुधी: ॥६२॥
चालको भासकोsस्त्येषां सच्चिदात्मा स्वयंप्रभ: ॥
अस्तिभातिप्रियत्वेन भगवानेव नापर: ॥६३॥
यथाधिपे वशा भृत्या निर्माना ईश्वरे तथा ॥
विदध्यात्स्वात्मनो दास्यं निरीहं दैतदर्शने ॥६४॥
सख्यो: सख्य: यथा लोके निरपेक्षं तथाssत्मन: ॥
परात्मनापि सततं समाधे: प्राक् प्रकल्पयेत् ॥६५॥
कर्तृत्वादि न मय्येके शुद्धे देहादिसाक्षिणि ॥
इतीक्षणमसंदिग्धं सर्वस्वात्मनिवेदनम् ॥६६॥
अतीत्य वरदेशादीन् काश्यां संतोष्य दीपक: ॥
वेदधर्मगुरुं रुग्णं कष्टेन हि महामति: ॥६७॥
श्रीदत्तलीलाश्रवणं ययाचे तुष्ट एव स: ॥
गुरु: शिष्यय यत्प्राह मुक्त्यै तत्सार उच्यते ॥६८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां उपासनाकाण्डे तृतीयाष्टके प्रथमोsध्याय: ॥
॥ इति श्रीदत्तपुराणे उपासनाविधिनिरूपणं नाम तृतीयाष्टके प्रथमोsध्याय़: ॥३।१॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP