चतुर्थ पटल - वज्रोलीमुद्राकथनम्

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


वज्रोलीं कथयिष्यामि संसारध्वान्तनाशिनीम् ।
स्वभवतेभ्य: समासेन गुह्याद्गुह्यतमामपि ॥७८॥

स्वेच्छया वर्तमानोsपि योगोक्तनियमैर्विना ।
मुक्तो भवति गार्हस्थो वज्रोल्यभ्यसयोगत: ॥७९॥

वज्रोल्यभ्यासयोगोsयं भोगे युक्तेsपि मुक्तिद: ।
तस्मादतिप्रयत्नेन कर्तव्यो योगिभि: सदा ॥८०॥

आदौ रज: स्त्रियो योन्या: यत्नेन विधिवत्सुधी: ।
आकुञ्च्य लिङ्गनालेन स्वशरीरे प्रवेशयेत् ॥८१॥

स्वकं बिंन्दुश्च सम्बन्ध्य लिङ्गचालनमाचरेत् ।
दैवाच्चलति चेदूर्ध्व निबद्धो योनिमुद्रया ॥८२॥

वाममार्गेsपि तद्विन्दुं नीत्वा लिङ्गं निवारयेत् ।
क्षणमात्रं योनितो य: पुमांश्चालनमाचरेत् ॥८३॥

गुरूपदेशतो योगी हुंहुंकारेण योनित: ।
अपानवायुमाकुञ्चय बलादाकृष्य तद्रज: ॥८४॥

अनेन विधिना योगी क्षिप्रं योगस्य सिद्धये ।
भव्यभुक् कुरुते योगी गुरुपादाब्जपूजक: ॥८५॥

बिन्दुर्विधुमयो ज्ञेयो रज: सूर्यमयस्तथा ।
उभयोर्मेलनं कार्य स्वशरीरे प्रवेशयेत् ॥८६॥

अहं बिन्दू रज: शक्तिरुउभयोर्मेलनं यदा ।
योगिनां साधनावस्था भवेद्दिव्यं वपुस्तदा ॥८७॥

मरणं बिन्दुपातेन जीवनं बिन्दुधारणे ।
तस्मादतिप्रयत्नेन कुरुते बिन्दुधारणम् ॥८८॥

जायते भ्रियते लोके बिन्दुना नात्र संशय: ।
एतज्ज्ञात्वा सदा योगी बिन्दुधारणमाचरेत् ॥८९॥

सिद्धे बिन्दौ महायत्ने किं न सिद्धति भूतले ।
यस्य प्रसादान्महिमा ममाप्येतादृशो भवेत् ॥९०॥

बिन्दु: करोति सर्वेषां सुखं दु:खं संस्थित: ।
संसारिणां विमूढानां जरामरणशालिनाम् ॥९१॥

अयं च शांकरो योगो योगिनामुत्तमोत्तम: ॥९२॥

अभ्यासात्सिद्धिमाप्नोति भोगयुक्तोsपि मानव: ।
सकल: साधितार्थोsपि सिद्धो भवति भूतले ॥९३॥

भुक्त्वा भोगानशेषान् वै योगेनानेन निश्चितम् ।
अनेन सकला सिद्धिर्योगिनां भवति ध्रुवम् ।
सुखभोगेन महता तस्मादेनं समभ्यसेत् ॥९४॥

सहजोल्यमरोली च वज्रोल्या भेदतो भवेत् ।
येन केन प्रकारेण बिन्दुं योगी प्रचारयेत् ॥९५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP