चतुर्थ पटल - महावेधकथनम्

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


अपानप्राणयोतैक्यं कृत्वा त्रिभुवनेश्वरि ।
महावेधस्थितो योगी कुक्षिमापूर्य बायुना ।
स्फ़िचौ संताडयेद्धीमान् वेधोsयं कीर्तितो मया ॥४३॥

वेधेनानेन संचिध्य वायुना योगिषुङ्गव: ।
ग्रन्थिं सुषुम्णामार्गेण ब्रह्मग्रंथिं भिनत्त्यसौ ॥४४॥

य: करोति सदाभ्यासं महावेधं सुगोपितम् ।
वायुसिद्धिर्भवेत्तस्य जरामरणनाशिनी ॥४५॥

चक्रामध्ये स्थिता देवा: कम्पन्ति वायुताडनात् ।
कुण्डल्यपि महामाया कैलासे सा विलीयते ॥४६॥

महामुद्रामहाबन्धौ निष्फ़लो वेधवर्जितौ ।
तस्माद्योगी प्रयत्नेन करोति त्रियतं क्रमात् ॥४७॥

एतत्त्रयं प्रयत्नेन चतुर्वारं करोति य: ।
षण्मासाभ्यन्तरं मृत्युं जयत्येव न संशय: ॥४८॥

एतत्त्रयस्य माहात्म्यं सिद्धो जानाति नेतर: ।
यज्ज्ञात्वा साधका: सर्वे सिद्धिं सम्यक् लभन्ति वै ॥४९॥

गोपनीया प्रयत्नेन साधकै: सिद्धिमीप्सुभि: ।
अन्यथा च न सिद्धि: स्यान्मुद्राणामेष निश्चय: ॥५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP