तृतीय पटल - योगानुष्ठानपद्धतिर्योगाभ्यासवर्णन ४

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


प्राणायामेन योगीन्द्रो लब्धवैश्वर्याष्टकानि वै ।
पापपुण्योदधिं तीर्त्वा त्रैलोक्यचरतामियात् ॥६१॥

ततोsभ्यासक्रमेणैव घटिकात्रितयं भवेत् ।
येन स्यात्सकलासिद्धिर्योगिन: स्वेप्सिता ध्रुवम् ॥६२॥

वाक्सिद्धि: काकचारित्वं दूरदृष्टिस्तथैव च ।
दूरश्रुति: सूक्ष्मदृष्टि: परकायप्रवेशम् ॥६३॥

विण्मूत्रलेपनं स्वर्णमदृश्यकरणं तथा ।
भवन्येतानि सर्वाणि खेचरत्वं च योगिनाम् ॥६४॥

यदा भवेद् घटावस्था पवनाभ्यासने परा ।
तदा संसार चक्रेsस्मिन् तन्नास्ति यन्न साधयेत् ॥६५॥

प्राणापाननादबिंदू जीवात्मपरमात्मनो: ।
मिलित्वा घटते यस्मात्तस्माद्वै घट उच्यते ॥६६॥

याममात्रं यदा धर्तुं समर्थ: स्यात्तदाद्भुत: ।
प्रत्याहारस्तदैव स्यान्नान्तरा भवति ध्रुवम् ॥६७॥

यं यं जानाति योगीन्द्रस्तं तमात्मेति भावयेत् ।
यैरिन्द्रियैयैद द्विधानस्तदिन्द्रियजयो भवेत् ॥६८॥

याममात्रं यदा पूर्ण भवेदभ्यासयोगत: ।
एकवारं प्रकुर्वीत तदा योगी च कुम्भकम् ॥६९॥

दण्डाष्टकं यदा वायुर्निश्चलो योगिनो भवेत् ।
स्वसामर्थ्यात्तदांगुष्ठे तिष्ठेद्वातुलवत् सुधी: ॥७०॥

तत: परिचयावस्था योगिनोsभ्यासतो भवेत् ।
यदा वायुश्चन्द्रसूर्य त्यक्त्वा तिष्ठति निश्चलम् ॥
वायु: परिचितो वायु: सुषुम्णा व्योम्नि संचरेत् ॥७१॥

क्रियाशक्तिं गृहीत्वैव चक्रान् भित्वा सुनिश्चितम् ॥७२॥

यदा परिचरावस्था भवेदभ्यासयोगत: ।
त्रिकूटं कर्मणां योगी तदा पश्यति निश्चितम् ॥७३॥

ततश्च कर्मकूटानि प्रणवेन विनाशयेत् ।
स योगी कर्मभोगाय कायव्यूहं समाचरेत् ॥७४॥

अस्मिन्काले महायोगी पंचधा धारणं चरेत् ।
येन भूरादिसिद्धि: स्यात्ततो भूतभयापहा ॥७५॥

आधारे घटिका: पंच लिंगस्थाने तथैव च ।
तदूर्ध्व घटिका: पंच नाभिहृन्मध्यकं तथा ॥७६॥

भ्रूमध्योर्ध्व तथा पंच घटिका धारयेत् सुधी: ।
तथा भूरादिना नष्टो योगीन्द्रो न भवेत् खलु: ॥७७॥

मेधावी सर्वभूतानां धारणां य: समभ्यसेत् ।
शतब्रह्ममृतेनापि मृत्युस्तस्य न विद्यते ॥७८॥

ततोsभ्यासक्रमेणैव निष्पत्तिर्योगिनो भवेत् ।
अनादिकर्मबीजानि येन तीर्त्वाsमृतं पिबेत् ॥७९॥

यदा निष्पत्तिर्भवति समाधे: स्वेन कर्मणा ।
जीवन्मुक्तस्य शान्तस्य भवेद्धेरस्य योगिन: ॥८०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP