द्वितीय पटल - तत्त्वज्ञानोपदेश २

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


इडापिंगलयोर्मध्ये सुषुम्णा या भवेत् खलु ।
षट्स्थानेषु च षट्शक्तिं षटपद्मं योगिनो विदु: ॥२७॥

पंचस्थानं सुषुम्णाया नामानि स्युर्बहूनि च ।
प्रयोजनवशात्तानि ज्ञातव्यानीह शास्त्रत: ॥२८॥

अन्यायाsस्त्यपरा नाडी मूलाधारात्समुत्थिता: ।
रसनामेढ्रनयनं पादाङ्गुष्ठे च श्रोत्रकम् ॥२९॥

कुक्षिकक्षाङ्गुष्ठवर्ण सर्वागं पायुकुक्षिकम् ।
लब्ध्वान्ता वै निवर्न्तते यथादेशसमुद्भावा: ॥३०॥

एताभ्य एव नाडीभ्य: शाखोपशाखत: क्रमात् ।
सार्धलक्षत्रयं जातं यथाभागं व्यवस्थितम् ॥३१॥

एता भोगवहा नाड्यो वायुसंचारदक्षका: ।
ओतप्रोताभिसंव्याप्य तिष्ठन्त्यस्मिन् कलेवरे ॥३२॥

सूर्यमंडलमध्यस्थ: कला द्वादशसंयुत: ।
बस्तिदेश ज्वलद्वह्निर्वर्तते चान्नपाचक: ॥३३॥

वैश्वानराग्निरेषो वै मम तेजोंशसम्भव: ।
करोति विविधं पाकं प्राणिनां देहमास्थित: ॥३४॥

आयु: प्रदायको वह्निर्बलं पुष्टिं ददाति स: ।
शरीर पाटवं चारि ध्वस्तरोगसमुद्भव: ॥३५॥

तस्माद्वैश्वानराग्निं च प्रज्वाल्य विधिवस्तुधी: ।
तस्मिन्नन्नं हुनेद्योगी प्रत्यहं गुरुशिक्षय़ा ॥३६॥

ब्रह्माण्डसंज्ञेक देहे स्थानानि स्युर्बहूनि च ।
मयोक्तानि प्रधानानि ज्ञातव्यानीह शास्त्रके ॥३७॥

नानाप्रकार नामानि स्थानानि विविधानि च ।
वर्तन्ते विग्रहे तानि कथितुं नैव शक्यते ॥३८॥

इत्थं प्रकल्पिते देहे जीवो वसति सर्वग: ।
अनादिवासनामालाsलंकृत: कर्मशृंखल: ॥३९॥

नानाविधगुणोपेत: सर्वध्यापारकारक: ।
पूर्वार्जितानि कर्माणि भुनवित विविधानि च ॥४०॥

यद्यत्संदृश्यते लोके सर्व तत्कर्मसम्भवम् ।
सवं: कर्मानुसारेण जन्तुर्भोगान् भुनक्ति वै ॥४१॥

ये ये कामादयो दोषा: सुखदु:खप्रदायका: ।
ते ते सर्वे प्रवर्तन्ते जीवकर्मानुसारत: ॥४२॥

पुण्योपरक्तचैतन्ये प्राणान् प्रीणाति केवलम् ।
बाह्ये पुण्यतमं प्राप्य भोज्यवस्तु स्वयं भवेत् ॥४३॥

तत: कर्मबलात्पुंस: सुखं वा दु:खमेव च ।
पापोपरक्तचैतन्यं नैव तिष्ठति निश्चितम् ॥४४॥

न तद्भिन्नो भवेत् सोsपि तद्भिन्नो न तु किंचन ।
मायोपहितचैतन्यात्सर्वं वस्तु प्रजायते ॥४५॥

यथाकालेsपि भोगाय जन्तूनां विविधोद्भव: ।
यथा दोषवशाच्छुक्तौ रजतारोपणं भवेत् ।
तथा स्वकर्मदोषाद्वै ब्रह्मण्यारोप्यते जगत् ॥४६॥

स वासनाभ्रमोत्पन्नोन्मूलनातिसमर्थनम् ।
उत्पन्नं चेदोदृशं स्याज्ज्ञानं मोक्षप्रसाधनम् ॥४७॥

साक्षाद्वैशेषुदृष्टिस्तु साक्षात्कारिणी विभ्रमे ।
करणं नान्यथायुक्त्या सत्यं सत्यं मयोदितम् ॥४८॥

साक्षात्कारिभमे साक्षात् साक्षात्कारिणि नाशयेत् ।
स हि नास्तीति संसारे भ्रमो नैव निवर्तते ॥४९॥

मिथ्याज्ञाननिवृत्तिस्तु विशेषदर्शनाद्भवेत् ।
अन्यथा न निवृत्ति: स्यादृश्यते रजतभ्रम: ॥५०॥

यावन्नोत्पद्यते ज्ञानं साक्षात्कारे निरञ्जने ।
तावत्सर्वाणि भूतानि दृश्यन्ते विविधानि च ॥५१॥

यदा कर्मार्जितं देहं निर्वाणे साधनं भवेत् ।
तदा शरीरवहनं सफ़लं स्यान्न चान्यथा ॥५२॥

यादृशी वासना मूला वर्त्तते जीवसंगिनी ।
तादृशं वहते जन्तु: कृत्याकृत्यविधौ भ्रमम् ॥५३॥

संसार सागरं तर्तु यदीच्छेद्योगसाधक: ।
कृत्वा वर्णाश्रमं कर्म फ़लवर्ज तदाचरेत् ॥५४॥

विषयासक्तपुरुषा विषयेषु सुखप्सव: ।
वाचाभिरुद्धनिर्वाणा वर्तन्ते पापकर्मणि ॥५५॥

आत्मानमात्मना पश्यन्न किंचिदिह पश्यति ।
तदा कर्मपरित्यागे न दोषोsस्ति मतं मम ॥५६॥

कामादयो विलीयन्ते ज्ञानादेव न चान्यथा ।
अभावे सर्वतत्त्वानां स्वयं तत्त्वं प्रकाशते ॥५७॥

इति श्रीशिवसंहितायां हरगौरीसंवादे योगप्रकाशकथने
तत्त्वज्ञानोपदेशो नाम द्वितीय पटल: ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP