संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
विष्णुसूक्तम्‌

विष्णुसूक्तम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


ॐ विष्णोर्नुक वीर्याणि प्र वोचं स: पर्थिवानि विममे रजा सि । बोऽअस्कभायदुत्तर सधस्थं विचक्रमाणस्रेधोरुगायो विष्णवे त्वा ॥१॥
दिवो वा विष्ण उत वा पृथिव्या महो वा विष्णऽ उरोरन्तरिक्षात्‌ । उभा हि हस्ता वसुना पृणस्वाप्र यच्छ दक्षिणादोत सव्याद्विष्णवे त्वा ॥२॥
प्र तद्विष्णु स्तवते वीर्येण मृगो न भीम: कुचरो निरिष्ठा: । वस्योरूषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥३॥
विष्णो रराटमसि विष्णो: श्रप्त्रे स्थो विष्णो: स्यूरसि विष्णोर्ध्रुवोऽसि । वैष्णवमसि विष्णवे त्वा ॥४॥
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम्‌ । समूढस्य पा सुरे स्वाहा ॥५॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP