संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
श्रीदेव्यथर्वशीर्षम्‌

श्रीदेव्यथर्वशीर्षम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


 :--- ॐ सर्वे वै देवा देवीमुपतस्थु:कासि त्वं महादेवीति ॥१॥
श्रीदेव्यथर्वशीर्षम्‌साब्रवीत्‌ - अहं ब्रह्‌मस्वरूपिणी । मत्त: प्रकृतिपुरुषात्मकं जगत्‌ । शून्यं चाशून्यं च ॥२॥
अहमानन्दानानन्दौ । अहं विज्ञानाविज्ञाने । अहं ब्रह्‌माब्रह्‌मणी वेदितव्ये । अहं पञ्चभूतान्यपञ्चभूतानि । हमखिलं जगत्‌ ॥३॥
वेदोऽहमवेदो‍ऽहम्‌ । विद्याहमविद्याहम्‌ । अजाहमनजाहम्‌ । अधश्वोर्ध्वं च तिर्यक्चाहम्‌ ॥४॥
अहं रुद्रेभिर्वसुभिश्वरामि । अहमादित्यैरुत विश्वदेवै: । अहं मित्रावरुनावुभौ विभर्मि । अहमिन्द्राग्नी अहमश्विनावुभौ ॥५॥
अहं सोमं त्वष्टारं पूषणं भगं दधामि । अहं विष्णुमुरुक्रमं ब्रहूमाणमुत प्रजापतिं दधामि ॥६॥
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते । अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्‌ । अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्त: समुद्रे । य एवं वेद । स दैवीं सम्पदमाप्नोति ॥७॥
ते देवा अब्रुवन्‌ - नमो देव्यै महादेव्यै शिवायै सततं नम: । नम: प्रकृत्यै भद्रायै नियता: प्रणता: स्म ताम्‌ ॥८॥
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम्‌ । दुर्गां देवीं शरणं प्रपद्यामहे‍ऽसुरान्नाशत्रित्र्यै ते नम: ॥९॥
देवीं वाचमजनयन्त देवास्तां विश्वरूपा: पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ॥१०॥
कालरात्रीं ब्रह्‌मस्तुतां वैष्णवीं स्कन्दमातरम्‌ । सरस्वतीमदितिं दक्षदुहितरं नमाम: पावनां शिवाम्‌ ॥११॥
महालक्ष्म्यै च विद्‌महे सर्वशक्त्ययै च धीमहि । तन्नो देवी प्रचोदयात् ॥१२॥
अदितिहर्यजनिष्ट दक्ष या दुहिता तव । तां देवा अन्वजायन्त भद्रा अमृतबन्धव: ॥१३॥
कामो योनि: कमला वज्रपाणिर्गुहा हसा मातरिश्वाश्रमिन्द्र: । पुनर्गुहा सकला मायया च पुरुच्यैषा विश्वमातादिविद्योम्‌ ॥१४॥
एषा‌ऽऽत्मशक्ति । एषा विश्वमोहिनी ॥ पाशांकुशधनुर्बाणधरा । एषा श्रीमहाविद्या । य एवं वेद स शोकं तरति ॥१५॥
नमस्ते अस्तु भगवति मातरस्मान्‌ पाहि सर्वत: ॥१६॥
सैषाष्टौ वसव: - । सैषैकादश रुद्रा: । सैषा द्वादशादित्या: । सैषा विश्वेदेवा: सोमपा असोमपाश्च । सैषायातुधाना असुरा रक्षांसि पिशाचा यक्षा: सिद्धा: । सैषा सत्तरजस्तमांसि । सैषा ब्रह्‌मविष्णुरुद्ररूपिणी । सैषा प्रजापतीन्द्रमनव: । सैषा
ग्रहनक्षत्रज्योतीषि । कलाकाष्ठादिकालरूपिणी तामहं प्रण्ॐइ नित्यम्‌ । पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम्‌ । अनन्तां विजयां शुद्धां शर्ण्यां शिवदां शिवाम्‌ ॥१७॥
वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम्‌ । अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम्‌ ॥१८॥
एवमेकाक्षरं ब्रह्‌म यतय: शुद्धचेतस: । प्यायन्ति परमानन्दमया ज्ञानाम्बुराशय ॥१९॥
वाङमाया ब्रह्‌मसूस्तस्मात्‌ षष्ठं वक्त्रसमन्वितम्‌ । सूर्योऽवाम श्रोत्रबिनुद संयुक्तष्टात्तुतीयक: । नारायणेन सम्मिश्रो वायुश्चाधरयुक्‌ तत:
विच्चे. नवार्णको‍ऽर्ण: स्यान्महदानन्दायक: ॥२०॥
हृत्पुण्डरीकमध्यस्थ प्रात:सूर्यसमप्रभाम्‌ । पाशांकुशधरां सौम्यां वरदाभयहस्तकाम्‌ । त्रिनेत्र रक्तवसनां भक्तकामदुघां भजे ॥२१॥
नमामि त्वां महादेवीं महाभयविनाशिनीम्‌ । महादुर्गप्रशमनीं महाकारुण्यरूपिणीम्‌ ॥२२॥
यस्या: स्वरूपं ब्रह्‌मादयो न जानन्ति तस्मादुच्यते अज्ञेया । यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता । यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या । यस्या जननं नोपलभ्यते तमादुच्यते अजा । एकैव सर्वत्र वर्तते तस्मादुच्यते एका । एकैव विश्वरूपिणी तस्मादुच्यते नैका । अत एवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति ॥२३॥
मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी । यस्या: परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ॥२४॥
तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम्‌ । नमामि भवभीतो‍ऽहं संसारार्णवतारिणीम्‌ ॥२५॥
इदमथर्वशीर्षं स्थापयति - शतलक्षं प्रजप्त्वापि सो‍ऽर्चासिद्धिं न विन्दति । शतमष्टोत्तरं चास्य पुरश्वर्याविधि: स्मृत: । दशवारं पठेव्‌ यस्तु सद्य: पापै: प्रमुच्यते । महादुर्गाणि तरित महादेव्या: प्रसादत: ॥२६॥
सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रात: प्रयुञ्जानो अपापो भवति । निशीथे तुरीयसंथ्यायां जप्त्वा वाक्‌सिद्धिर्भवति । नूतनायां प्रतिमायां जप्त्वा देवतासांनिध्यं भवति । प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति । भौमाश्विन्यां महादेवीसंनिधौ जप्त्वा महामृत्युं तरति । स महामृत्युं तरति य एवं वेद ॥ इत्युपनिषत्‌ ॥
सर्वमंगलाध्यान :--- हेमाभां करुणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां, द्वात्रिंशत्‌ दलषोडशाष्टदलयुक्‌ पद्‌मस्थितां सुस्मिताम्‌ । भक्तानां धनदां वरं च दधतीं वामेन हस्तेन तत्‌, दक्षेनाभयमातुलिंगसुफलं श्रीमंगलां भावये ॥

कमलाध्यान :--- कान्त्या कांचनसंनिभां हिमगिरिप्रख्यै: चतुर्भिर्गजै:, हस्तोत्क्षिप्त हिरण्मयामृत घटै: आसिच्यामानां श्रियम्‌ - । बिभ्राणां वरमब्जयुग्ममभयं हस्तै: किरीटोज्वलां, क्षौमाबद्धनितंबबिंबललितां वन्देऽरविन्दस्थिताम्‌

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP