द्वितीयं ब्राम्हणं - भाष्यं ९

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :--- एवमेष ह वा अश्वमेधो य एष तपति यस्त्वेवं पसुसाधनक: ऋतु: स एष साक्षात्फलभूतो निर्दिश्यत एष ह वा अश्वमेध: । कोऽसौ । य एष कालविशेष आत्मा शरीरं तन्निर्वर्त्यत्वात्संवत्सरस्य ॥


भाष्यं :--- तस्यैव क्रत्वात्मनोऽग्निसाध्यत्वाच्च फलस्य क्रतुत्वरूपेणैव निर्देश: । अयं पार्थिवोऽग्निरर्क: साधनभूत: । तस्य चार्कस्य क्रतौ चित्यस्येमे लोकास्त्रयोऽप्यात्मान: शरीरावयवा: । तथा च व्याख्यातं तस्य प्राची दिगित्यादिना । तावग्न्यादित्यावेतौ यथाविशेषितावर्काश्वमेधौ क्रतुफले । अर्को य: पार्थिवोऽग्नि: स साक्षात्क्रतुरूप क्रियात्मक: क्रतोरग्निसाध्यत्वात्तद्रूपेणैव निर्देश: । क्रतुसाध्यत्वाच्च फलस्य क्रतुरूपेणैव निर्देश आदित्योऽश्वमेध इति ॥

भाष्यं :--- तौ साध्यसाधनौ क्रतुफलभुतावग्न्यादित्यौ । सा उ पुनर्भुय एकैव देवता भवति । का सा मृत्युरेव । पूर्वमप्येकैवाऽऽसीत्क्रियासाधनफलभेदाय विभक्ता । तथा चोक्तम “स त्रेधाऽऽत्मानं व्यकुरुत” इति ॥

भाष्यं :---  सा पुनरपि क्रियानिर्वृत्युत्तर्कालमेकैव देवता भवति मृत्युरेव फलरुप: । य: पुनरेवमेनमश्वमेधं मृत्युमेकां देवतां वेदाहमेव मृत्युरस्म्यश्वमेध एका देवता मद्रूपाश्वाग्निसाधनसाध्येति । सोऽपजयति पुनर्मृत्युं पुनर्मरणं सकृन्मृत्वा पुनमर्रणाय न जायत इत्यर्थ: । अपजितोऽपि मृत्युरेनं पुनराप्नुयादित्याशङक्याऽऽह । नैनं मृत्युराप्नोति । कस्मात । मृत्युरस्यैवंविद आत्मा भवति किं च मृत्युरेव फलरूप: सन्नेतासां देवतानामेको भवति तस्यैतत्फलम ॥७॥


॥ इति श्रीशंकरभक्त्पादकृतौ बृहदारण्यकभाष्ये प्रथमाध्यायस्य द्वितीयं ब्राम्हणम ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP