मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|श्रीविठोबाअण्णाकृत पदे|
स्वकीय मनास उपदेश

स्वकीय मनास उपदेश

अण्णा जसे शास्त्रविद्येंत निपुण होते, तसेंच श्रौतस्मार्तज्ञकर्मविधींतही अपूर्व निष्णात होते.


संस्कृत सर्वशास्त्रसमन्वय स्वकीय मनास उपदेश.

कटावाची चाल.

भोश्चेत: सीतारमणं चिंतय सगुणं प्रभुमतिकरुणं दीनोद्धरणं त्रिजगच्छरणं भोश्चेत: ॥धृ०॥
मुक्ताफलपरिकलितोत्तंसपरिष्कृतपार्श्वमयत्नविकस्वर रत्नविकसितं युगपत्प्रोद्यत्सहस्त्र भास्कर करमदतस्कर कार्तस्वरमय भास्वर मुकुटं संबिभ्राणं भोश्वेत: ॥१॥
जलदश्यामलं कुटिलकुंतलं केशरमृगमदतिलकितभालं रत्नकुंडलं विमलकपोलं श्रवणसीमसंचारिसरसिजप्रसन्ननयनं तिलकुसुमोपमरुचिरनासिकं शारदचंदिरसुंदरवदनं कुंदसुरदनं मंदस्मितपीय़ूषलहरिका धवलितविद्रुमशकलात्युत्तम रक्तिमबिंबाघरवर चुबुकं रेखात्रितयमनोहरकंठं कौस्तुभनायक मुक्ताफलमयहाराभरणं ॥ भोश्चेत: ॥२॥
अलक्ष्यजत्रुं वैदेहीघनपीनपयोघरकुंकुमपंकिलत्द्ददयकपाटं स्वर्णतंतुघनभरितप्रांतोत्तरीयशाटं चामीकरमययज्ञसूत्रसत्प्रभामेदुरं त्रिवैलभंगुरं गभीरनाभीविवरसुंदरं मंजुलगुंजारव युवषट्‌पदपुंजपंजरायित तनुघुसृणांगरागपिंजर कल्पद्रुमनवकुसुमतुलसिकातरुणमंजरी पदाग्रचुंबकलंबस्त्रक् निकुरंबकसंभवदंबरसंभरणक्षमडंबर मधुरपरिमलोद्नारविहरणं ॥ भोश्चेत:सीतारमणं ॥३॥
पीनस्कंधाऽजानुदीर्घकनकांगद - तोडर - कटकविराजित कुंकुम मृगमदगर्भितचंदनकर्दमचर्चित भुजगसुभगभुज मभिनवतामरसप्रभकरतल मंगुलीयपरिकलितललितसरलांगुलिमिंदुद्युतिहरनखरं वामे दधंत जरठकमठवर पृष्ठकठोरं घोरतरासुरकृतांतदंडं वरकोदंडं दक्षे बाणं राक्षसलक्षप्राणप्रहरणं विद्वद्‌वृंदत्राणवितरणं ॥ भोश्चेत: ॥४॥
मंजुलसिंजत्क्षुद्रघंटिकाराजिविराजित मणिमयश्रृंखललसत्कटितटं पुरटघटितपटवाससुवासितपीतपटं विपुलोरुद्वितयं मांसलतरजानुजंघमजरं रत्नतोडरं मंजुमंजुसिंजाननूपुरं फुल्लहल्लकारुणध्वजांबुज वज्रांकुशलांछनाढयामृदु तल वृत्तोत्तुंगसुधाकरसोदर नखरचंद्रिकाध्वस्तमहत्तम त्द्ददयांधतमस जनक नंदिनीकोमलतरकरकमलकिसलयात्यंतविलक्षण नवक्षणप्रद विश्वनाथ मौल्यलंकरणदुश्चरणसंभवश्रमणहरण भवतरणकरण सुखवितरणनिपुण क्षणस्मरणसद्रक्षण शोभनलक्षणचरणं भवतरणकरण सुखवितरणनिपुण क्षणस्मरणसद्रक्षण शोभनलक्षणचरणं ॥ भोश्चेत: ॥५॥
सीता  लक्ष्मण भरत बिभीषण शत्रुघ्नांगद सुगल जांबवत्पनसहनूमद्नवाक्ष गज नल नीलसुषेण द्विविद मैंद शरभश्रीनारदसनकसनंदन सनत्कुमारसनातनशौनक वसिष्ठ गौतम वामदेव वाल्मीकि व्यासागस्त्यपुरंदरपावकपितृपति निऋतिवरुण पवनद्रविणेश्वर शंभुब्रम्हानंतयक्षरक्षोगण चारण गुहयक पन्नग किन्नर विद्याधर रंभाद्यै:कृत परिचरणं ॥ भोश्वेत: ॥६॥
केशव माधव नारायण सकर्षण वामन विष्णो लक्ष्मीधर दामोदर सीतावल्लभ सरसिजलोचन सर्वजनेश्वर सर्वोत्तम सर्वांतर्यामिन् शरयूतीरविहारिन् स्वाभिन् हे कौसल्यानंदविवर्धन दुर्जनमर्दन रामजनार्दन कार्मुकपाणे करुणासिंधो रामराम जयरामरघूत्तम मूढेऽस्मिन्मयि करुणां कुरु कुरु घोरतरे संसारसागरे लीनं बुद्धिविहीनं त्वमुद्धरोद्धर एवं निगदत्करुणं करणं ॥ भोश्चेत: ॥७॥
य: शिव - इति शैवागमगदितो जैनैरर्हन्नितिसंप्रोक्तो बुद्धैर्बुद्ध इति व्याख्यात: कर्मेत्येवं मीमांसायां कर्तेत्येवं तर्के भणित: सत्यं ज्ञानमनंतं ब्रम्हाचलमव्यक्तं यम प्रमेयकममलं नित्यं शुद्धं बुद्धं शाश्वतमव्याहतमाद्यंतविरहितं नित्यानंदं परमंपदमिति सर्वासामुपनिषदां योर्थ: स: श्रीराम: सीतापतिरिति मत्वा तं प्रत्येवात्मानं सर्वखेन निवेदय वंदय लोकय वर्णय कर्णय अर्चय चर्चय तर्पय सर्पय सततं साध्वसाधुवाकृतं समर्पय निर्वाण समर्थम परमसखीं श्रीराम तापनीयोपनिषदमनुशीलय निपुणं ॥ भोश्चेत: ॥८॥
किंचापल्यं कलयसिविषयाननुभवितुंसुखलेशाभासानत्यायासान् रौरवादिनरकगतिहेतुनेतान्संत्यज मातरमिवपरकीयान्दारानावेल्लकमिवपरकीयधनं हालाहलमिवपरापवादं पारुष्यंचानृतमपिपरिहर कामक्रोधाद्यरिषड्‌वर्गं निर्मूलं जहि बत सखिचेतो बहुविधपापवशादुच्चावचयोनिषु बहुशो भ्रामं भ्रामं दैवादस्मिन् भारतवर्षे मानुषयोनि: पौरुषदेहश्चेंद्रियपटुता सत्येतावति नित्यानंदे करुणासिंधावस्मिन् श्रीमत्‌सीतानाथे विमुखो भूत्वा शिव शिव किं रे पुत्रकलत्रोदरभरणार्थं वित्तचित्तभूमत्तभूप परिचर्यारसिको भ्रमसि विदिशिदिशि किंच निश्चितं नित्योहं निर्विकल्पकोहं शुद्धोहं ब्रम्हास्मि केवलमित्यमृतोपमसद्भावनयारहित: स्वहितच्छेदकुठारं घोरं कलयसि बलवान्कुलवान् धनसंपन्न: सुभगस्तरुणो विद्वांश्चतुरोऽहमेवनान्य: कश्चिन्मत्सद्दशो लोकेऽस्मिन्नेवं निर्भरगर्वपर्वतारूढो मुढो नियतं निरये निपतेस्वप्नाद्रेरे भ्रांतचेतस्त्वरिंतं साधुसंगमंगीकुरु कुशलं त्यज त्यज त्वं दुरित चिंतनभंतस्तनमुप्याहि शंतमं राममनंतं संप्राप्तोयं हंत संततं पंतविठ्ठलस्त्वामयि शरणं ॥ भोश्चेत: सीतारमणं चिंतयसगुणं प्रभुमतिकरुणं दीनोद्धरणं त्रिजगच्छरणं भोश्चेत: ॥९॥

॥ इति सर्वशास्त्रसमन्वयध्यानं ॥

N/A

References : N/A
Last Updated : January 10, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP