उत्तरमेघ - श्लोक ३१ ते ३५

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(३१) तस्यास्तीरे रचितशिखर: पेशलैरिन्द्रनीलै:
क्रीडाशैल: कनककदलीवेष्टनप्रेक्षणीय: ।
मद्रेहिन्या: प्रिय इति सखे देतसा कातरेण
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥

(३२) रक्ताशोकश्चलकिसलय: केसरश्चात्र कान्त:
प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ।
एक: सख्यास्तव सह मया वामपादाभिलाषी
काङक्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्या: ॥

(३३)तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर्मूल
बद्धा मणिभिरनतिप्रौढवंशप्रकाशै: ।
तालै: शिञ्जावलयसुभगैर्नर्तित: कान्तया मे
यामध्यास्ते दिवसविगमे नीलकण्ठ: सुह्रद्व: ॥

(३४) एभि: साधो ह्रदयनिहितैर्लक्षणैर्लक्षयेथा
द्वारोपान्ते लिखितवपुषौ शङखपद्मौच द्दष्ट्वा।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥

(३५) खालीं येण्या गजकलभसें शीघ्र देहें बनावें ।
क्रीडाशैलीं, प्रथम कथिल्या, येउनीयां बसावें ॥
विद्युदद्दष्टी स्थिरवुनि तिथें, फेंक तैसी समोर ।
खद्योतांची लुकलुक जशी, मद्‌गृहीं, तूं, सुदूर ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP