पूर्वमेघ - श्लोक ९१ ते ९५

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(९१) त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे
तस्या: सिन्धो: पृथुमपि तनुं दूरभावात्प्रवाहम् ।
प्रेक्षिष्यन्ते गगनतयो नूनमावर्ज्य द्दष्टीरेकं
मुक्तागुणमिव भुव: स्थूलमध्येन्द्रनीलम ॥

(९२) तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां
पक्ष्मोत्क्षेपादुपविलसत्कृष्णशारप्रभाणाम् ।
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं
पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥

(९३) ब्रम्हावर्तं जनपदमथ च्छायया गाहमान:
क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथा: ।
राजन्यानां सितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥

(९४) हित्वा हालामभिमतरसां रेवतीलोचनाङकां
बन्धुप्रीत्या समरविमुखो लाङ्गली या: सिषेवे ।
कृत्वा तासामभिगममपा सौम्य सारस्वतीनामन्त:
शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णा: ॥

(९५) जाईं मागाहुनि कनखली, जान्हवी जेथ खालीं ।
येतां शैलांतुनि, सगरजां स्वर्गिंची वाट झाली ॥
भ्रूभंगां जी हंसतचि सदा गौरिच्या, फेनरूपें ।
वेढी चंद्रा, धरि हरकचां ऊर्मिहस्तीं, प्रतापें ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP