ठाकुर प्रसाद - एकादश स्कन्ध

ठाकुर प्रसाद म्हणजे समाजाला केलेला उपदेश.


श्रीकृष्णाय नम: ।

हाड मांस की देह मम, ता पर इतनी प्रीति ।
तिसु आधी जो राम प्रति, अवसि मिटिहि भव भीति ॥

तुलयाम लवेनापि न स्वर्ग नापुनर्भवम् ।
भगवत्संगिस्य मर्त्यांनाँ किमुताशिष: ॥

कायेन वाचा मनसेन्द्रियैवा बृद्धयाऽत्मना वा नुसृतस्वभावात् ।
करोति यद यत सकलं परस्मै नारायाणयेति समर्पयेत्तत् ॥

सर्वभूतेषु य: पश्येद भगवदभावमात्मन: ।
भूतानि भगवत्यात्मन्येष भागवतोत्तम ॥

मामेव ये प्रपद्यंते मायामेतां तरन्ति ते ।

नारायणेति मंत्रोऽस्ति वागस्ति  वशवर्तिनी ॥
तथापि नरके घोथे पतन्तीत्येतदद् भुतम् ॥

अहन्यहनि मूतानि गच्छन्ति यममंदिरम् ।
शेषा: स्थिरत्वमिच्छन्ति किमाश्वर्यमत: परम् ॥

किं कर्म किमकर्मेति कवयोऽप्पत्र मोहिता: ।

आत्मा हि गुरुरात्मैव ।

पदापि युवतीभिक्षुर्मास्पृशेद दारबीमपि ।

जितं सर्व जिते रसे ।

ग्रस्तं कालाहिनास्त्मानं  कोऽन्यस्नातुमधीश्वर: ।

अशा हि परमं दु:खं नैराश्यं परमं सुखं ।

अंगं गलितं पलितं मुंडं दशनविहीनं जातं तुण्डम् ।
बृद्धो याति गृहित्वा दण्डं तदपि न मुंचत्याशापिंडम् ॥

भज गोविंदं भज गोविंदं, गोविंदं भज मूढमते ॥

न साधयति मां ओगा च साख्यं धर्म उद्धव ।
न स्वाध्यायस्तपत्यागौ यथा भक्तिर्ममोजिता ॥

धर्म इष्टं सर्व नृणं ।

नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुर्कर्णधारम् ।
मायानुकूलेन नमस्वतेरितं पुमान् भवाब्दि न तरेत् स आत्महा ॥

भिद्यते ह्रदयग्रन्थिश्छिद्याते सर्वसंशया: ।
क्षीयन्ते चास्य कर्माणि मयि द्दष्टेऽखिलात्मनि ॥

निंदक मित्र समान, साधो ! निंदक मित्र समान ॥

अर्थस्य साधने सिद्धेत्कर्षे रक्षणे ब्यये ।
नाशोपभोग आयासस्त्रासश्चिंता भ्रमो नृणम् ॥

भक्ति के साधन कहौं बखानी ।
सुगम पंग मोहिं पावहिं प्रानी ॥

सो स्वतन्त्र अवलम्ब न आना ।
तेहिं आधीन ज्ञान विज्ञाना ॥

मन फूला फूला फिरे जगत में कैसा नाता रे ॥
पेट पकड कर माता रोवे, बाँह पकडकर भाई,
लपट - झपट कर तिरिया रोवे, हंस अकेला जई मन
जब तक जीवे माता रोवे, बहन रोवे दस मासा,
तेरह दिन तक तिरिया रोवे, फेर किए घर बासा मन

नेति नेति कह वेद पुकारे ।
सो अधरन पर मुरली धारे ॥

शिव सनकादिक अन्त न पावै । सो सखियन संग रास रचावै ॥
सकल लोक में आप पुजावै । सो मोहन ब्रजराज कहावै ॥
महिमा अगम - निगम जिहि गावै । सो जशोदा लिए गोद खिलावै ॥
जपतप संयम - ध्यान न आवै । सोइ नन्द के आँगन धावै ॥
शिव सनकादिक अन्त न पावै । सो गोपन की गाय चरावै ॥
अगम अगोचर लीलाधारी । सो राधावश कुञ्जविहारी ॥
जो रस ब्रहमादिक नहिं पायौ । सो रस गोकुल - गलिन बहायौ ॥
सूर सुयश कहि कहा बखानै ।  गोविंदकी गति गोविंद जानै॥

हरे राम हरे राम, राम राम हरे हरे ।
हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP