ठाकुर प्रसाद - दशम स्कन्ध (उत्तरार्ध)

ठाकुर प्रसाद म्हणजे समाजाला केलेला उपदेश.


कृष्णय वासुदेवाय हरये परमात्मने ।
प्रणत क्लेशनाशाय गोविन्दाय नमोनम: ॥

यहर्यम्बुजाक्ष न लभेय भवत्प्रसाद ।
जहयामसून् व्रतकृशाञ्छतजन्मभि स्यात् ॥

मोहि कपट छल छिद्र न भावा ।

सुमुखश्चैकदंतश्च कपिलो गजकणक: ।
लंबोदरश्च विकटो विघ्ननाशो विनायक: ॥
धूम्रकेतुर्गणध्यक्षो भालचन्द्रो गजानन: ।
द्वाद्वशैतानि नामानि य: पठेच्ळणुयादपि ॥

कस्तूरीतिलकं ललाटपटले वक्ष: स्थले कौस्तुभम्, नासग्रे वरमौक्तिकं करतले वेणु: करे कंकणं ।
सर्वाङ्गे हरिचंदनं सुललितं कंठे च मुक्तावली, गोपस्त्री परिवेष्टितो विजयते कुर्यात् सदा मंगलम ।

भूमिरापोऽनलो वायु: खं मनोबुद्धिरेव च ।
अहंकारे इतीयं मे भिन्न प्रकृतिरष्टधा ॥

स्वयं जहार किमिदमिति पृथुकतण्डुलान् ।

स्मरत: पादकमलमात्मानमपियच्छति किंन्वर्थकामान् ।

प्रभु ने वसुदेव - देवकी को दिव्य तत्त्वज्ञान समझाया ।
दशम स्कन्ध के अन्त में सुभद्राहरण का वर्णन है ।

सुन्दरं गोपालं उरवनमालं नयनविशालं दु:खहरं ।
वृन्दावनचंद्रं आनंदकंद परमानंदं धरणिधरम् ॥
वल्लभघनश्यामं पूर्णकां अर्थभिरामं प्रीतिकरं ।
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रहपरम् ॥
सुन्दर वारिजवदनं निर्जितमदनं आनंदसदनं मुकुतधरं ।
गुंजाकृतिहारं विपिनविहारंमरमोदारं चीरहरम् ॥
वल्लभ पटपीतं कृतौपवीतं करनवनीतं विबुधवरं ।
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रहमपरम् ॥
शोभित मुखधूलं यमुनाकूलं पीतदुकूलं सुखदकरं ।
मुखमण्डितं रेणु चारित्त धेनु वादितवणु मधुरसुरम् ॥
वल्लभ अतिविमलं शुभपदकमलं नखरुचिकमलं तिमिरहरं ।
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रम्हमपरम् ॥

हरे राम हरे  राम, राम राम हरे हरे ।
हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP