ठाकुर प्रसाद - सप्तम स्कन्ध

ठाकुर प्रसाद म्हणजे समाजाला केलेला उपदेश.


श्रीराम श्रीराम श्रीराम

गोप्य: कामाद भयात् कंसो द्वेषाच्चेद्यादयो नृपा: ।
संबंधाद वृष्णय: स्नेहाद ययं भक्त्या वयं विभो ॥

इस प्रकार ईश्वर में किसी भी भाव से तन्मय होना चाहिए ।
तस्मात् केनाप्युपायेन मन: कृष्णे निवेशयेत् ।

हित्वा‍ऽत्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत ॥

सुर नर मुनि सबकी यह रोती,
स्वारथ लोगि करहिं सब प्रीती ।

आत्मा वैस सर्वेषां प्रिय: ।
न वा अरे पत्यु: कामाय पति: प्रियो भवति आत्मनस्तु कामाय पति: प्रिया भवति ।
न वा अरे जायाया: कामाय जाया प्रिया भवति आत्मनस्तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्रा: प्रिया: भवति आत्मनस्तु कामाय पुत्रा: प्रिया: भवन्ति ।

कौमार आचरेत प्राज्ञो धर्मान् भागवतानिह ।
दुर्लभं मानुषं जन्म तदस्य ध्रुवमर्थदम् ॥

यावत् स्वस्थमिदं कलेवरगृह यावच्च दूरे जरा ।
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुष: ।
प्रात्मश्रेयसि तावदेव विदुषा कार्य: प्रयत्नो महान् ।
प्रोद्दीप्ते भवने तु कूपखननं प्रत्युद्यम: कीदृश: ॥

ततो यतेत कुशल: क्षेमाय मयाश्रित: ।
शरीरपौरुषं यावन्न बिपद्येत पुष्कलम् ॥

तस्मात् सर्वेषु भूतेषु दया कुरुत सौह्रदम् ।
आसुरं भावमुन्मुच्य यथा तुष्य्त्यधोक्षज: ।

प्रहलादजी ने बालकों को आज्ञा दी - प्रेम से कीर्तन करो ।
न दानं न तपो नेज्या न शौचं न व्रतानि च ।
प्रीयतेऽमलया भक्त्या हरिरन्यद‌बिडम्बनम् ॥

प्रहलादजी सभी से कीर्तन - मंत्र जप कराने लगे ।
हरे राम हरे राम, राम राम हरे हरे ।
हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे ॥

क्वासौ यदि स सर्वत्र कस्मात् स्तंभे न द्दश्यते ।

पानी पीना छान के,  गुरु करना जान के ।

अगुन अरूप अलख प्रज जोई ।
भगत प्रम बस सगुन सो होई ॥

हरि ब्यापक सर्वत्र समाना ।
प्रेम ते अगट होहिं मैं जाना ॥

सगुनहि अगुनहि नहिं कछु भेदा ॥

धन्य धन्य बोडाण की नारी सवा बाल भए वनमाली ॥

नर  कपडनकों डरत हैं, नरक पडनकों नाहिं ।

गुडाचा गणपति, गुडाचा नैवेद्य ।

उत्तिष्ठ मम गोविंद उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकांत त्रैलोक्यं मंगलं क्रुरु ॥

यथा देहे तथा देवे यथा देवे तथा गुरौ ।

त्वदीयं वस्तु गोविंद तुभमेव समर्पये ।

त्रस्तोऽस्म्यहं कृपणवत्सल दुस्सहोग्रसंसारचक्रकदनाद गसताँ प्रणीत: ।
बद्ध: स्वकर्ममिरुशत्तम तेऽङघ्रिमूलं प्रोतोऽपवर्गशरणं हवयसे कदा नु ॥

द्दष्टा मया दिवि विभोऽखिलधिष्ण्यपानामायु: श्रियो विभव इच्छति याञ्जनोऽयम ।
येस्मत्पितु: कुपितहासविजृम्भितभ्र - र्विस्फूर्जितेन लुलिता: स तु रे निरस्त: ॥

आयु: श्रियं विभवमैन्द्रियमा विरिञ्चात् न इच्छामि ते ।

श्री राम नाम जपन से सारे कष्ट जायें, श्रीरामाजपनसे सारा शुभ हो जाये ।
श्रीराम रसना रटे जो सदा, श्रीराम रामय विश्व सारा सुहाये ।

मीराबाई ने कहा है :---
मेरो मन राम ही राम रटै रे ।
रामनाम जप लीजै प्रानी, कोतिक पाप कटै रे ॥

डंको नाम सुरतकी डोरी, कलियां प्रोम चढाऊं ए माय, प्रेमको ढोल बन्यो अति भारी, मगन हो गुण गाऊं ए माय ।
तन करूं ताल अमन करूं ढपली, सोती सुरत जगाऊँ ए माय, कीर्तन करूं मैं प्रीतम अगे, सो अमरापुर पाऊं ए माए ।
मो प्रबला पर किरपा कीजो, सो प्रमरापुर पाऊं ए माए ।
मो प्रबला पर किरपा कीजो, गुणा गोविंद का गाऊं ए मायम मीरा के प्रभु गिरधर नागर रज चरणों की पाऊं ए माय ।
रामनाम मेरे मन बसियो रास रसियो रिफाऊं ए माय, रामरसियो रिफाऊं ए माय ।

ये हि संस्पर्शजा भोगा दुखयोनय एव ते ।
अद्यन्तवन्त: कौन्तेय न तेषु रमते बुध: ॥
शिवो भूत्वा शिवं यजेत् ।

करागे वसति लक्ष्मी: करमूले सरस्वती ।
करमध्ये तु गोविंद: प्रभाते करदर्शनम् ॥

कामानां ह्रदयसरोहं भवस्तु वृणो वरम् ।

काम्यानां कर्मणं न्यासं संन्यासं कवयो विदु: ।

यूयं नृलोके बत भूरिभागा लोकं पुनान अमुनयोऽभियन्ति ।
येषां गृहानावसतीति साक्षाद गूढं परं ब्रम्हा मनुष्यलिंगम् ॥
सा वा प्रयम् ॥

सत्यं भूतहितं प्रोक्तम् ।

तुलसी दया न छीङिए जव लग घट में प्राण ।

हरे राम हरे राम, राम राम हरे हरे ।
हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP