ठाकुर प्रसाद - षष्ठ स्कन्ध

ठाकुर प्रसाद म्हणजे समाजाला केलेला उपदेश.


नारायण जिन नाम लिया, तिन प्रौर का नाम लिया न लिया ।
अमृत पान किया घट भीतर, गंगाजल भी पिया न पिया ॥

न तथा हयघवान् राजन् पूयेत तप आदिभि: ।
यथा कृष्णार्पितप्राण स्तत्पुरुषनिषेवया ॥

मंत्र महामनि विषय ब्यालके । मेटत कठिन कुअंक भालके ॥
भाव कुभाव अनख आलसहू । नाम जपत मंगल दिशि दसहू ॥

सांकेत्यंपरिहास्यं वा स्तोत्रं हेलनमेव वा ।
बैकुठनामग्रहण मशेषाघहर बिदु: ॥
पतित: स्स्खलितो भग्न: संदष्टस्तप्त आहत: ।
हरिरित्यवशेनाह पुमान्नार्हति यातना: ॥

श्रीकृष्ण गोविन्द हरे मुरारे । हे नाथ नारायण वासुदेवा ।

जलेषु मा रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुनस्य पाशात् ।
स्थलेषु मायाबटुवामनोऽवतु त्रिविक्रम: खेऽवतु विश्वरूप: ॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरि: ।
पातु सर्वै: स्वरूपैर्न: सदा सर्वत्र सर्वग: ॥

इन्द्रशत्रो विवर्धस्व, इन्द्रशत्रो विवर्धस्व ।

अहं हरे तव पादैकमूलदासानुदासो भवास्मि भूय: ।
मन: स्मरेतासुपतेर्गुणंस्तेगृणीत वाक कर्म करोतु काय: ॥
न नाकपृष्ठं न च पारमेष्ठयं न सार्वभ्ॐअत्वरसाधिपत्यम् ।
न योगसिद्धिपुपुनर्भवं वा समञ्जसं त्वा विरहय्यकांक्षे ॥
अजातपक्षा इव मातरं खगा: स्तन्यं यथा वत्सतरा: क्षुधार्ता: ।
प्रियं यथा हि व्युषितं विषण्णा मनोऽरविदाक्ष विद्दक्षते त्वाम् ॥
ममोत्तम श्लोकजनेषु सख्यं संसारचक्रे भ्रमत: स्वकर्मभि: ।
त्वन्माययाऽत्मजदाराइहेष्वसक्तचित्तस्य न नाथ भूयात् ॥

भवाब्धे: प्रमाणं इदं मामकानाम् ।
नितंबं कराभ्यां धृतो येन यत्नात् ॥
समागत्य तिष्ठन्त आनन्दकन्दम् ।
परब्रम्हा लिङ्गं भजे पांडुरंगम् ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP