ठाकुर प्रसाद - द्वितीय स्कन्ध

ठाकुर प्रसाद म्हणजे समाजाला केलेला उपदेश.


जन्ममृत्युजराव्याधिदु:खदोषानुदर्शनम् ।

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।

निद्रया हियजे नक्तं व्यवसाये न च वा वय: ।
दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥

अलोडय सर्व शास्त्रणिं विचार्यं च पुन: पुन: ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणे हरि: ॥

क्षणभंगुर जीवन की कलिका, कल प्रात: को जाने खिली न खिली; मलयाचलकी शुचि शीतल मंद, सुगन्ध समोर चलीन चली ।
कलिकाल कुठार लिए फिरता तन नम्र है चोट फिली न फिली; रट ले हरिनाम अरी रसना, फिर अन्त समय में हिली न हिली ॥

भक्ति करता तुका फाला पांडुरंग ।

ब्रम्हाविद् ब्रम्हौव भवति ।

तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ।

नमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहु: कुयोगिनाम् ।
निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रम्हाणि रंस्यते नम: ॥

मामेव ये प्रपद्यन्ते तरन्ति ते ॥

तस्मात् सर्वात्मना राजन् हरि: सर्वत्र सर्वदा ।
श्रोतव्य: कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणम् ॥

हरे राम हरे राम, राम राम हरे हरे ।
हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP