तृतीयः पादः - सूत्र १६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


विषेषं च दर्शयति ॥१६॥

विशषं च दर्शयति ॥
नामादिषु प्रतीकोपासनेषु पूर्वस्मात्पूर्वस्मात्फलविशेषमुत्तरस्मिन्नुतरस्मिन्नुपासने दर्शयति यावन्नाम्नो गत तत्रास्य यथाकामचारो भवति मनो वाव वाचो भूय इयादिना ।
स चायं फलविशेष: ।
प्रतीकतन्त्रत्वादुपसनानामुपपद्यते ।
ब्रम्हातन्त्रत्व तु ब्रम्हाणाऽअवशिष्टात्वात्कथं फलविशेष: स्थात् ।
तस्मान्न प्रताकालम्बनानामितरैस्तुल्यफलत्वमिति ॥१६॥


इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंक्रभगवत्पादकृतौ शारीरकमीमांसाभाष्ये चतुर्थाध्यायस्य तृतीय: पाद: ॥३॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP