चतुर्थः पाद: - सूत्र २८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥२८॥

सर्वान्नानुमतिश्व प्राणात्यये तद्दर्शनात् ॥ प्राणसंवादे श्रूयते छन्दोगानां न ह वा एवंविदि किंचनानन्नं भवतीति ।
तथा वाजसनेयिनां न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतमिति ।
सर्वमेवास्यादनीयमेव भवतीत्यर्थ: ।
किमिदं सर्वान्नानुज्ञानं शमादिवद्विद्याङ्गं विधीयत उत स्तुत्यर्थं संकीर्त्यत इति संशये विधिरिति तावत्प्राप्तम् ।
तथा हि प्रवृत्तिविशेषकर उपदेशो भवत्यत: प्राणदिद्योसन्निधानात्तदङ्गत्वेनेयं नियमनिवृत्तिरुपदिश्यते ।
नन्वेवं सति भक्ष्याभक्ष्यविभागशास्त्रव्याघात: स्यात् ।
नैष दोष: ।
सामान्यविशेषभावाद्वाधोपपत्ते: ।
यथा प्राणिहिंसाप्रतिषेधस्य पशुसंज्ञपनविधिना बाध: ।
यथा च न कांचन स्त्रियं परिहरेत्तदब्रतमित्यनेन वामदेव्यविद्याविषयेण सर्वस्त्र्यपरिहारवचनेन तत्सामान्यविषयं गम्यागम्यविभागशास्त्रं बाध्यते ।
एवमनेनापि प्राणविद्याविषयेण सर्वान्नानुज्ञानं विधीयत इति ।
न हयत्र विधायक: शब्द उपलभ्यते ।
न ह वा एवंविदि किंचनामन्नं भवतीति वर्तमानापदेशात् ।
न चासत्यामपि विधिप्रतीतौ प्रवृत्तिविशेषकरत्वलोभेनैव विधिरभ्युपगन्तुं शक्यते ।
अपि च श्वादिमर्यादं प्राणस्यान्नमित्युक्त्वेदमुच्यते नैवंविदि किंचिदनन्नं भवतीति ।
न च श्वादिमर्यादमन्नं मानुषेण देहेनोपभोक्तुं शक्यते ।
शक्यते तु प्राणस्यान्नमिदं सर्वभिति विचिन्तयितुम् ।
तस्मात्प्राणान्नविज्ञानप्रशंसार्थोऽयमर्थवादो न सर्वान्नानुज्ञानविधि: ।
तद्दर्शयति सर्वानानुमतिश्च प्राणात्यय इति ।
एतदुक्तं भवति प्राणात्यय एव हि परस्यामापदि सर्वमन्नमदनीयत्वेनाभ्यनुज्ञायते तद्दर्शनात् ।
तथा हि श्रुतिश्चाक्रायणस्यर्षे कष्टायामवस्थायामभक्ष्यभक्षणे प्रवृत्तिं दर्शयति ।
मटचीहतेषु कुरुष्वित्यस्मिन्ब्रम्हाणे चाक्रायण: किलर्षिरापद्नत इभ्येन आमिखादितान्कुल्माषांश्चखाद ।
अनुपानं तु तदीयमुच्छिष्टदोषात्प्रत्याचचक्षे ।
कारणं चात्रोवाच न वा अजीविष्यमिमानखादनिति कामो म उदपानमिति च ।
पुनश्चोत्तरेद्युस्तानेव स्वपरोच्छिष्टान्पर्युंषितान्कल्माषान्भक्षयाम्बभूवेति ।
तदेतदुच्छिष्टोच्छिष्टपर्युषितभक्षणं दर्शयन्त्या: श्रुतेरासयातिशयो लक्ष्यते प्राणात्ययप्रसङ्गे प्राणसंधारणायामभक्ष्यमपि भक्षयितव्यमिति । स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावताऽपीत्यनुपानप्रत्याख्यानाद्नम्यते ।
अस्मादर्थवादो न ह वा एवंविदीत्येवमादि: ॥२८॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP