चतुर्थः पाद: - सूत्र १४-१७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


स्तुतयेऽनुमतिर्वा ॥१४॥

स्तुतयेऽनुमतिर्वा ॥ कुर्वन्नेवेह कर्माणीत्यत्रापरो विशेष आख्यायते ।
यद्यप्यत्र प्रकरणसामर्थ्याद्विद्वानेव कुर्वन्निति संबध्येत तथाऽपि विद्यास्तुतये कर्मानुज्ञानमेतद्दष्टव्यम् ।
न कर्मलिप्यते नर इति हि वक्ष्यति ।
एतदुक्तं भवति यावज्जीवं कर्म कुर्वत्यपि विदुषि पुरुषे न कर्म लेपाय भवति विद्यासामर्थ्यादिति ।
तदेवं विद्या स्तूयते ॥१४॥

कामकारेण चैके ॥१५॥

कामकारेण चैके ॥ अपि चैके विद्वांस: प्रत्यक्षीकृतविद्याफला: सन्तस्तदवष्टम्भात्फलान्तरसाधनेषु प्रयोजनाभावं परामृशन्ति ।
कामकारेणेति श्रुतिर्भवति वाजसनेयिनामेतद्ध स्म वै तत्पूर्वे विद्वांस: प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति ।
अनुभवारूढमेव च विद्याफलं न क्रियाफलवत्कालान्तरभावीत्यसकृदवोचाम ।
अतोऽपि न विद्याया: कर्मशेषत्वं नापि तद्विषयाया: फलश्रुतेरयथार्थत्वं शक्यमाश्रयितुम् ॥१५॥

उपमर्दं च ॥१६॥

उपमर्दं च ॥ अपि च कर्माधिकारहेतो: क्रियाकारकफललक्षणस्य समस्तस्य प्रपञ्चस्याविद्याकृतस्य विद्यासामर्थ्यात्स्वरुपोपमर्दमामनन्ति यत्र वा अस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघेदित्यादिना ।
वेदान्तोदितात्मज्ञानपूर्विकां तु कर्माधिकारसिद्धिं प्रत्याशासानस्य कर्माधिकारोच्छित्तिरेव प्रसज्येत ।
तस्मादपि स्वातन्त्र्यं विद्याया: ॥१६॥

ऊर्ध्वरेत: सु च शब्दे हि ॥१७॥

ऊर्ध्वरेत:सु च शब्दे हि ॥ ऊर्ध्वरेत: सु चाश्रमेषु विद्या श्रूयते ।
न च तत्र कर्माङ्गत्वम विद्याया उपपद्यते ।
कर्माभावात् । न हयग्निहोत्रादीनि वैदिकानि कर्माणि तेषां सन्ति । स्यादेतत् ।
ऊर्ध्वरेतस आश्रमा न श्रूयन्ते वेद इति ।
तदपि नास्ति तेऽपि हि वैदिकेष शब्देष्ववगम्यन्ते त्रयो वेदा धर्मस्कन्धा: ये चेमेऽरण्ये श्रद्धा तप इत्युपासते ।
तप: श्रद्धे ये हयुपवसन्त्यरण्यं ।
एतमेव प्रव्राजिनो लोकमिच्छन्त: प्रव्रजन्ति ।
ब्रम्हाचर्यादेव प्रव्रजोदित्येवमादिषु ।
प्रतिपन्नाप्रतिपन्नगार्हस्थ्यानामपाकृतानपाकृतर्णत्रयाणां चोर्ध्वरेतस्त्वं श्रुतिप्रसिद्धं तस्मादपि स्वातन्त्र्यं विद्याया: ॥१७॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP