तृतीयाः पाद: - सूत्र ४०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


आदराद्लोप: ॥४०॥

आदरादलोप: ॥ छान्दोग्ये विश्वानरविद्यां प्रकृत्य श्रूयते तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुत्प्राणाय स्वाहेत्यादि ।
तत्र पञ्च प्राणाहुतयो विहिता: ।
तासु च परस्तादग्निहोत्रशब्द: प्रयुक्त: ।
य एतदेवं विद्वानग्निहोत्रं जुहोतीति ।
यथेह क्षुधिता बाला मातरं पर्युपासते ।
एवं सर्वाणि भूतान्यग्निहोत्रमुपासत इति च ।
तत्रेदं विचार्यते किं भोजनलोप लोप: प्राणाग्निहोत्रस्योतालोप इति ।
तद्यद्भक्तमिति भक्तागमनसंयोगश्रवणाद्भक्तागमनस्य च भोजनार्थत्वाद्भोजनलोपे लोप:  प्राणाग्निहोत्रस्येति ।
एवं प्राप्ते न लुप्येतेति तावदाह । कस्मात् । आदरात् ।
तथा हि वैश्वानरविद्यायामेव जाबालानां श्रुति: पूर्वोऽतिथिभ्योऽश्नीयात् ।
यथा ह वै स्वयमहुत्वाऽग्निहोत्रं परस्य जुहुयादेवं तदित्यतिथिभोजनस्य प्राथम्यं निन्दित्वा स्वामिभोजनं प्रथमं प्रापयन्ती प्राणाग्निहोत्र आदरं करोति ।
या हि न प्राथम्यवतोऽग्निहोत्रस्य लोपं सहते नतरां सा प्राथम्यवतोऽग्निहोत्नस्य लोपं सहेतेति मन्यते ।
ननु भोजनार्थभक्तागमनसंयोगाद्भोजनलोपे लोप: प्रापित: । न ।
तस्य द्रव्यविशेषविधानार्थत्वात् ।
प्राकृते हयग्निहोत्रे पय: प्रभृतीनां द्रव्याणां नियतत्वादिहाप्यग्निहोत्रशब्दात्कौण्डपायिनामयनवद्धर्मप्राप्तौ सत्यां भक्तद्रव्यकतागुणविशेशविधानार्थमिदं वाक्यं तद्यद्भक्तमिति ।
अतो गुणलोपे न मुख्यस्येत्येवं प्राप्तम् ।
भोजनलोपेऽप्यद्भिर्वान्येन वा द्रव्येणाविरुद्धेन प्रतिनिधानन्यायेन प्राणाग्निहोत्रस्यानुष्ठानमिति ॥४०॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP