तृतीयाः पाद: - सूत्र ७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥७॥

न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् । न वा विद्यैकत्वमत्र न्याय्यं विद्याभेद एवात्र न्याय्य: । कस्मात् ।
प्रकरणभेदादिति । प्रक्रमभेदादित्यर्थ: ।
तथा हीह प्रक्रमभेदो द्दश्यते ।
छान्दोग्ये तावदोमित्येतदक्षरमुद्नीथमुपासीतेत्येवमुद्नीथावयवस्योङ्कारस्योपास्तत्वं प्रस्तुत्य रसतमादिगुणोपव्याख्यानं तत्र कृत्वाऽथ खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवतीति पुनरपि तमेवोद्नीथावयवमोङ्कारमनुवर्त्य देवासुराख्यायिकाद्वारेन तं प्राणमुद्नीथमुपासाञ्चक्रिर इत्याह ।
तत्र यद्युद्नीथशब्देन सकला भक्तिरभिप्रेयेत तस्याश्च कर्तोद्नातर्त्विक्तत उपक्रमश्चोपरुध्येत लक्षणा च प्रसज्येत ।
उपक्रमानुरोधेन चैकस्मिन्वाक्य उपसंहारेण भवितव्यम्  ।
तस्मादत्र तावदुद्नीथावयव ॐ कारे प्राणद्द्टष्टिरुपदिश्यते वाजसनेयके तूद्नीथशब्देनावयवग्रहणे कारणाभात्सकलैव भक्तिरावेद्यते ।
त्वं न उद्नायेत्यपि तस्या: कर्तोद्नार्तीत्वक्प्राणत्वेन निरुप्यत इति प्रस्थानान्तरम् ।
यदपि तत्रोद्नीथसामानाधिकरण्यं प्राणस्य तदप्युद्नातृत्वेनैव दिदर्शयिषितस्य प्राणस्य सर्वांत्मत्वप्रतिपादनार्थमिति न विद्यैकत्वमावहति ।
सकलभक्तिविषय एव च तत्राप्युद्नीथशब्द इति वैषम्यम् ।
न च प्राणस्योद्नातृत्वसंभवेन हेतुना परित्यज्येत उद्नीथभाववदुद्नातृभावस्याप्युपासनार्थत्वेनोपदिश्यमानत्वात् ।
प्राणवीर्येणैव चोद्नातौद्नात्रं करोतीति नास्त्यसंभव: ।
तथा च तत्रैव श्रावितम् - वाचा च हयेव स प्राणेन चोदगायदिति ।
न च विवक्षितार्थभेदेवगम्यमाने वाक्यच्छायानुकारमात्रेण समानार्थत्वमध्यवसातुं युक्तम् ।
तथा हयभ्युदयवाक्ये पशुकामवाक्ये च त्रेधा तण्डुलान्विभजेपे मध्यमा: स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यादित्यादिनिर्देशसाम्येऽप्युप्रकमभेदादभ्युदयवाक्ये देवतापनयोऽध्यवसित: पशुकामवाक्ये तु यागविधि: ।
तथेहाप्युपक्रमभेदाद्विद्याभेद: ।
परोवरीयस्त्वादिवत् ।
यथा परमात्मदृष्टयध्याससाम्येप्याकाशो हयेवैभ्यो ज्यायानाकाश: परायणं स एष परोवरीयानुद्नीथ: स एषोऽनन्त इति परोवरीयस्त्वादिगुणविशिष्टमुद्नीथोपासनमक्ष्यादित्यादिगतहिरण्यश्मश्रुत्वादिगुणविशिष्टोद्नीथोपासनाद्भिन्नम् ।
न चेतरेतरगुणोपसंहार एकस्यामपि  शाखायां तद्वच्छाखान्तरस्थेष्वप्येवंजातीयकेषूपासनेष्विति ॥७॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP